ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

               Kumārībhūtavaggassa ekādasamasikkhāpadaṃ
     [435]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   thullanandā   bhikkhunī
Sikkhamānaṃ   vuṭṭhāpessāmīti  there  bhikkhū  sannipātetvā  pahūtaṃ  khādanīyaṃ
bhojanīyaṃ   passitvā   na   tāvāhaṃ   ayyā   sikkhamānaṃ  vuṭṭhāpessāmīti
there  bhikkhū  uyyojetvā  devadattaṃ kokālikaṃ kaṭamorakatissakaṃ khaṇḍadeviyā
puttaṃ    samuddadattaṃ   sannipātetvā   sikkhamānaṃ   vuṭṭhāpeti   1-  .
Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti  khīyanti vipācenti
kathaṃ   hi   nāma   ayyā   thullanandā  pārivāsikacchandadānena  sikkhamānaṃ
vuṭṭhāpessatīti    .pe.    saccaṃ   kira   bhikkhave   thullanandā   bhikkhunī
pārivāsikacchandadānena sikkhamānaṃ vuṭṭhāpetīti. Saccaṃ bhagavāti.
     {435.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   pārivāsikacchandadānena   sikkhamānaṃ  vuṭṭhāpessati  netaṃ  bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {435.2}   yā   pana   bhikkhunī  pārivāsikacchandadānena  sikkhamānaṃ
vuṭṭhāpeyya pācittiyanti.
     [436]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ    atthe   adhippetā   bhikkhunīti   .   pārivāsikacchandadānenāti
vuṭṭhitāya   parisāya   .  sikkhamānā  nāma  dve  vassāni  chasu  dhammesu
sikkhitasikkhā   .   vuṭṭhāpeyyāti   upasampādeyya   .  vuṭṭhāpessāmīti
gaṇaṃ   vā   ācariniṃ   vā   pattaṃ  vā  cīvaraṃ  vā  pariyesati  sīmaṃ  vā
sammannati     āpatti    dukkaṭassa    .    ñattiyā    dukkaṭaṃ    dvīhi
kammavācāhi    dukkaṭā    kammavācāpariyosāne   upajjhāyāya   āpatti
@Footnote: 1 Ma. Yu. vuṭṭhāpesi. sabbattha evameva dissati.
Pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
     [437]   Anāpatti   avuṭṭhitāya  parisāya  vuṭṭhāpeti  ummattikāya
ādikammikāyāti.
                                 --------



             The Pali Tipitaka in Roman Character Volume 3 page 238-240. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4834              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4834              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=435&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=109              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=435              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11846              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11846              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]