ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Kumārībhūtavaggassa navamasikkhāpadaṃ
     [429]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   purisasaṃsaṭṭhaṃ   kumārakasaṃsaṭṭhaṃ   caṇḍiṃ   sokāvassaṃ   1-  caṇḍakāliṃ
@Footnote: 1 Ma. Yu. sokāvāsaṃ. evaṃ sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page236.

Sikkhamānaṃ vuṭṭhāpeti . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvassaṃ 1- caṇḍakāliṃ sikkhamānaṃ vuṭṭhāpessatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvassaṃ caṇḍakāliṃ sikkhamānaṃ vuṭṭhāpetīti 2-. Saccaṃ bhagavāti. {429.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvassaṃ caṇḍakāliṃ sikkhamānaṃ vuṭṭhāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {429.2} yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvassaṃ sikkhamānaṃ vuṭṭhāpeyya pācittiyanti. [430] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . puriso nāma pattavīsativasso . Kumārako nāma appattavīsativasso . saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā . caṇḍī nāma kodhanā vuccati . Sokāvassaṃ nāma paresaṃ dukkhaṃ uppādeti sokaṃ āvisati . sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā . vuṭṭhāpeyyāti upasampādeyya . vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā @Footnote: 1 Ma. Yu. sokāvāsaṃ. 2 Ma. Yu. vuṭṭhāpesīti.

--------------------------------------------------------------------------------------------- page237.

Cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa . Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [431] Anāpatti ajānantī vuṭṭhāpeti ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 235-237. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4772&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4772&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=429&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=429              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11823              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11823              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]