ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page234.

Kumārībhūtavaggassa aṭṭhamasikkhāpadaṃ [426] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarā sikkhamānā thullanandaṃ bhikkhuniṃ upasaṅkamitvā upasampadaṃ yāci . Thullanandā bhikkhunī taṃ sikkhamānaṃ [1]- sace maṃ 2- tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karoti . athakho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karotīti. Saccaṃ bhagavāti. {426.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo @Footnote: 1 Ma. Yu. etadavoca. 2 Ma. meti pāṭho hoti. sabbattha evameva ñātabbaṃ.

--------------------------------------------------------------------------------------------- page235.

Imaṃ sikkhāpadaṃ uddisantu {426.2} yā pana bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya pācittiyanti. [427] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā . sace maṃ tvaṃ ayye dve vassāni anubandhissasīti dve saṃvaccharāni upaṭṭhahissasi . evāhantaṃ vuṭṭhāpessāmīti evāhantaṃ upasampādessāmi . sā pacchā anantarāyikinīti asati antarāye . neva vuṭṭhāpeyyāti na sayaṃ vuṭṭhāpeyya . na vuṭṭhāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya . neva vuṭṭhāpessāmi na vuṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. [428] Anāpatti sati antarāye pariyesitvā na labhati gilānāya āpadāsu ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 234-235. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4734&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4734&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=426&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=106              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=426              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11821              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11821              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]