ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Kumārībhūtavaggassa sattamasikkhāpadaṃ
     [423]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
sikkhamānā    thullanandaṃ   bhikkhuniṃ   upasaṅkamitvā   upasampadaṃ   yāci  .
Thullanandā   bhikkhunī  taṃ  sikkhamānaṃ  sace  me  tvaṃ  ayye  cīvaraṃ  dassasi
evāhantaṃ   vuṭṭhāpessāmīti   vatvā  neva  vuṭṭhāpeti  na  vuṭṭhāpanāya
ussukkaṃ  karoti  .  athakho  sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi.
Yā    tā   bhikkhuniyo   appicchā   .pe.   tā   ujjhāyanti   khīyanti
vipācenti    kathaṃ   hi   nāma   ayyā   thullanandā   sikkhamānaṃ   sace
me   tvaṃ   ayye   cīvaraṃ   dassasi  evāhantaṃ  vuṭṭhāpessāmīti  vatvā
neva    vuṭṭhāpessati   na   vuṭṭhāpanāya   ussukkaṃ   karissatīti   .pe.
Saccaṃ   kira   bhikkhave   thullanandā   bhikkhunī   sikkhamānaṃ  sace  me  tvaṃ

--------------------------------------------------------------------------------------------- page233.

Ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karotīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {423.1} yā pana bhikkhunī sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya pācittiyanti. [424] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā . sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti evāhantaṃ upasampādessāmi . sā pacchā anantarāyikinīti asati antarāye . neva vuṭṭhāpeyyāti na sayaṃ vuṭṭhāpeyya . na vuṭṭhāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya . neva vuṭṭhāpessāmi na vuṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. [425] Anāpatti sati antarāye pariyesitvā na labhati gilānāya āpadāsu ummattikāya ādikammikāyāti.


             The Pali Tipitaka in Roman Character Volume 3 page 232-233. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4702&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4702&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=423&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=423              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11817              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11817              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]