ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page228.

Kumārībhūtavaggassa pañcamasikkhāpadaṃ [416] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpenti . tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā . Saddhivihāriniyopi bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpessantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpentīti . Saccaṃ bhagavāti. {416.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammatiṃ dātuṃ . evañca pana bhikkhave dātabbā . tāya paripuṇṇadvādasavassāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ ayye itthannāmā paripuṇṇadvādasavassā bhikkhunī saṅghaṃ

--------------------------------------------------------------------------------------------- page229.

Vuṭṭhāpanasammatiṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā. Sā bhikkhunī saṅghena paricchinditabbā byattāyaṃ bhikkhunī lajjinīti . Sace bālā ca hoti alajjinī ca na dātabbā sace bālā hoti lajjinī na dātabbā sace byattā hoti alajjinī na dātabbā sace byattā ca hoti lajjinī ca dātabbā . evañca pana bhikkhave dātabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {416.2} suṇātu me ayye saṅgho ayaṃ itthannāmā paripuṇṇa- dvādasavassā bhikkhunī saṅghaṃ vuṭṭhāpanasammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammatiṃ dadeyya. Esā ñatti. {416.3} Suṇātu me ayye saṅgho ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunī saṅghaṃ vuṭṭhāpanasammatiṃ yācati . saṅgho itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammatiṃ deti . yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammatiyā dānaṃ sā tuṇhassa yassā nakkhamati sā bhāseyya. {416.4} Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammati . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. {416.5} Athakho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu yā pana bhikkhunī paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyya

--------------------------------------------------------------------------------------------- page230.

Pācittiyanti. [417] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . paripuṇṇadvādasavassā nāma pattadvādasavassā . asammatā nāma ñattidutiyena kammena vuṭṭhāpanasammati na dinnā hoti . vuṭṭhāpeyyāti upasampādeyya . Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa . ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [418] Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa . dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . adhammakamme dhammakammasaññā āpatti dukkaṭassa . Adhammakamme vematikā āpatti dukkaṭassa . adhammakamme adhammakammasaññā āpatti dukkaṭassa. [419] Anāpatti paripuṇṇadvādasavassā saṅghena sammatā vuṭṭhāpeti ummattikāya ādikammikāyāti. ---------


             The Pali Tipitaka in Roman Character Volume 3 page 228-230. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4612&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4612&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=416&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=103              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=416              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]