ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Gabbhinīvaggassa aṭṭhamasikkhāpadaṃ
     [392]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   sahajīviniṃ   vuṭṭhāpetvā   dve  vassāni  neva  anuggaṇhāti  na
anuggaṇhāpeti    .   tā   bālā   honti   abyattā   na   jānanti
kappiyaṃ   vā   akappiyaṃ   vā  .  yā  tā  bhikkhuniyo  appicchā  .pe.
Tā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā
sahajīviniṃ     vuṭṭhāpetvā    dve    vassāni    neva    anuggaṇhissati
na    anuggaṇhāpessatīti    .pe.   saccaṃ   kira   bhikkhave   thullanandā
bhikkhunī   sahajīviniṃ   vuṭṭhāpetvā   dve  vassāni  neva  anuggaṇhāti  na
anuggaṇhāpetīti. Saccaṃ bhagavāti.
     {392.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   sahajīviniṃ   vuṭṭhāpetvā  dve  vassāni  neva  anuggaṇhissati  na
anuggaṇhāpessati   netaṃ   bhikkhave   appasannānaṃ  vā  pasādāya  .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {392.2}  yā  pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva
anuggaṇheyya na anuggaṇhāpeyya pācittiyanti.
     [393]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ

--------------------------------------------------------------------------------------------- page215.

Imasmiṃ atthe adhippetā bhikkhunīti . sahajīvinī nāma saddhivihārinī vuccati . vuṭṭhāpetvāti upasampādetvā . dve vassānīti dve saṃvaccharāni . neva anuggaṇheyyāti na sayaṃ anuggaṇheyya uddesena paripucchāya ovādena anusāsaniyā . na anuggaṇhāpeyyāti na aññaṃ āṇāpeyya . dve vassāni neva anuggaṇhissāmi na anuggaṇhāpessāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. [394] Anāpatti sati antarāye pariyesitvā na labhati gilānāya āpadāsu ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 214-215. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4331&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4331&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=392&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=96              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=392              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11773              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11773              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]