ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Gabbhinīvaggassa aṭṭhamasikkhāpadaṃ
     [392]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   sahajīviniṃ   vuṭṭhāpetvā   dve  vassāni  neva  anuggaṇhāti  na
anuggaṇhāpeti    .   tā   bālā   honti   abyattā   na   jānanti
kappiyaṃ   vā   akappiyaṃ   vā  .  yā  tā  bhikkhuniyo  appicchā  .pe.
Tā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā
sahajīviniṃ     vuṭṭhāpetvā    dve    vassāni    neva    anuggaṇhissati
na    anuggaṇhāpessatīti    .pe.   saccaṃ   kira   bhikkhave   thullanandā
bhikkhunī   sahajīviniṃ   vuṭṭhāpetvā   dve  vassāni  neva  anuggaṇhāti  na
anuggaṇhāpetīti. Saccaṃ bhagavāti.
     {392.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   sahajīviniṃ   vuṭṭhāpetvā  dve  vassāni  neva  anuggaṇhissati  na
anuggaṇhāpessati   netaṃ   bhikkhave   appasannānaṃ  vā  pasādāya  .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {392.2}  yā  pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva
anuggaṇheyya na anuggaṇhāpeyya pācittiyanti.
     [393]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
Imasmiṃ   atthe   adhippetā   bhikkhunīti   .  sahajīvinī  nāma  saddhivihārinī
vuccati   .   vuṭṭhāpetvāti  upasampādetvā  .  dve  vassānīti  dve
saṃvaccharāni    .    neva    anuggaṇheyyāti   na   sayaṃ   anuggaṇheyya
uddesena  paripucchāya  ovādena  anusāsaniyā  .  na anuggaṇhāpeyyāti
na   aññaṃ   āṇāpeyya   .   dve  vassāni  neva  anuggaṇhissāmi  na
anuggaṇhāpessāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.
     [394]   Anāpatti   sati   antarāye   pariyesitvā   na   labhati
gilānāya āpadāsu ummattikāya ādikammikāyāti.
                                 --------



             The Pali Tipitaka in Roman Character Volume 3 page 214-215. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4331              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4331              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=392&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=96              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=392              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11773              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11773              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]