ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Gabbhinīvaggassa chaṭṭhasikkhāpadaṃ
     [384]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
paripuṇṇadvādasavassaṃ   gihigataṃ   dve   vassāni  chasu  dhammesu  asikkhitasikkhaṃ
vuṭṭhāpenti   .   tā   bālā   honti  abyattā  na  jānanti  kappiyaṃ
vā   akappiyaṃ   vā   .   yā   tā  bhikkhuniyo  appicchā  .pe.  tā
Ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma bhikkhuniyo paripuṇṇadvādasavassaṃ
gihigataṃ   dve   vassāni   chasu   dhammesu   asikkhitasikkhaṃ  vuṭṭhāpessantīti
.pe.     saccaṃ    kira    bhikkhave    bhikkhuniyo    pariputhaṇṇadvādasavassaṃ
gihigataṃ   dve   vassāni   chasu   dhammesu  asikkhitasikkhaṃ  vuṭṭhāpentīti .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
bhikkhuniyo     paripuṇṇadvādasavassaṃ     gihigataṃ    dve    vassāni    chasu
dhammesu   asikkhitasikkhaṃ   vuṭṭhāpenti   1-   netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi   bhikkhave   paripuṇṇadvādasavassāya   gihigatāya   dve  vassāni
chasu  dhammesu  sikkhāsammatiṃ  dātuṃ  .  evañca  pana  bhikkhave  dātabbā.
Tāya   paripuṇṇadvādasavassāya   gihigatāya   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   bhikkhunīnaṃ   pāde   vanditvā  ukkuṭikaṃ  nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   ayye   itthannāmā
itthannāmāya    ayyāya   paripuṇṇadvādasavassā   gihigatā   saṅghaṃ   dve
vassāni   chasu   dhammesu  sikkhāsammatiṃ  yācāmīti  .  dutiyampi  yācitabbā
tatiyampi    yācitabbā    .   byattāya   bhikkhuniyā   paṭibalāya   saṅgho
ñāpetabbo
     {384.1}  suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya   paripuṇṇadvādasavassā   gihigatā   saṅghaṃ   dve   vassāni   chasu
dhammesu   sikkhāsammatiṃ   yācati   .   yadi   saṅghassa   pattakallaṃ  saṅgho
itthannāmāya   paripuṇṇadvādasavassāya   gihigatāya   dve   vassāni   chasu
@Footnote: 1 Ma. Yu. vuṭaṭhāpessanti.
Dhammesu sikkhāsammatiṃ dadeyya. Esā ñatti.
     {384.2}  Suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya   paripuṇṇadvādasavassā   gihigatā   saṅghaṃ   dve   vassāni   chasu
dhammesu  sikkhāsammatiṃ  yācati . Saṅgho itthannāmāya paripuṇṇadvādasavassāya
gihigatāya  dve  vassāni  chasu  dhammesu sikkhāsammatiṃ deti. Yassā ayyāya
khamati   itthannāmāya   paripuṇṇadvādasavassāya   gihigatāya   dve  vassāni
chasu   dhammesu  sikkhāsammatiyā  dānaṃ  sā  tuṇhassa  yassā  nakkhamati  sā
bhāseyya.
     {384.3}   Dinnā   saṅghena  itthannāmāya  paripuṇṇadvādasavassāya
gihigatāya   dve  vassāni  chasu  dhammesu  sikkhāsammati  .  khamati  saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {384.4}   Sā   paripuṇṇadvādasavassā   gihigatā   evaṃ  vadehīti
vattabbā   pāṇātipātā   veramaṇiṃ   dve   vassāni   avītikkamasamādānaṃ
samādiyāmi  .pe.  vikālabhojanā  veramaṇiṃ  dve vassāni avītikkamasamādānaṃ
samādiyāmīti  .  athakho  bhagavā  tā  bhikkhuniyo anekapariyāyena vigarahitvā
dubbharatāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {384.5}   yā   pana   bhikkhunī  paripuṇṇadvādasavassaṃ  gihigataṃ  dve
vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya pācittiyanti.
     [385]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   paripuṇṇadvādasavassā  nāma
pattadvādasavassā   .   gihigatā   nāma  purisantaragatā  vuccati  .  dve
Vassānīti   dve   saṃvaccharāni   .  asikkhitasikkhā  nāma  sikkhā  vā  na
dinnā    hoti    dinnā   vā   sikkhā   kupitā   .   vuṭṭhāpeyyāti
upasampādeyya   .   vuṭṭhāpessāmīti   gaṇaṃ   vā   ācariniṃ  vā  pattaṃ
vā   cīvaraṃ   vā   pariyesati   sīmaṃ   vā  sammannati  āpatti  dukkaṭassa
ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi   dukkaṭā   kammavācāpariyosāne
upajjhāyāya     āpatti     pācittiyassa    gaṇassa    ca    ācariniyā
ca āpatti dukkaṭassa.
     [386]    Dhammakamme    dhammakammasaññā    vuṭṭhāpeti    āpatti
pācittiyassa  .  dhammakamme  vematikā  vuṭṭhāpeti  āpatti pācittiyassa.
Dhammakamme    adhammakammasaññā   vuṭṭhāpeti   āpatti   pācittiyassa  .
Adhammakamme   dhammakammasaññā  [1]-  āpatti  dukkaṭassa  .  adhammakamme
vematikā   [2]-   āpatti  dukkaṭassa  .  adhammakamme  adhammakammasaññā
[3]- Āpatti dukkaṭassa.
     [387]   Anāpatti   paripuṇṇadvādasavassaṃ   gihigataṃ   dve  vassāni
chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti ummattikāya ādikammikāyāti.
                                --------



             The Pali Tipitaka in Roman Character Volume 3 page 207-210. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4197              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4197              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=384&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=384              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11766              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11766              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]