ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Gabbhinīvaggassa catutthasikkhāpadaṃ
     [376]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  bhikkhuniyo  dve
vassāni    chasu    dhammesu   sikkhitasikkhaṃ   sikkhamānaṃ   saṅghena   asammataṃ
vuṭṭhāpenti    .    bhikkhuniyo    evamāhaṃsu   etha   sikkhamānā   imaṃ
jānātha   imaṃ   detha   imaṃ   āharatha   iminā   attho   imaṃ   kappiyaṃ
karothāti   .   tā   evamāhaṃsu  na  mayaṃ  ayye  sikkhamānā  bhikkhuniyo
mayanti   .   yā   tā   bhikkhuniyo   appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   dve  vassāni  chasu

--------------------------------------------------------------------------------------------- page203.

Dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpessantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammatiṃ dātuṃ . evañca pana bhikkhave dātabbā . tāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ ayye itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammatiṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {376.1} suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammatiṃ dadeyya . esā ñatti . suṇātu

--------------------------------------------------------------------------------------------- page204.

Me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammatiṃ yācati . saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammatiṃ deti . yassā ayyāya khamati itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammatiyā dānaṃ sā tuṇhassa yassā nakkhamati sā bhāseyya. {376.2} Dinnā saṅghena itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammati . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {376.3} Athakho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {376.4} yā pana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyya pācittiyanti. [377] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . dve vassānīti dve saṃvaccharāni. Sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā . asammatā nāma ñattidutiyena kammena vuṭṭhānasammati na dinnā hoti . vuṭṭhāpeyyāti upasampādeyya . vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne

--------------------------------------------------------------------------------------------- page205.

Upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [378] Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa . dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . adhammakamme dhammakammasaññā āpatti dukkaṭassa . Adhammakamme vematikā āpatti dukkaṭassa . adhammakamme adhammakammasaññā āpatti dukkaṭassa. [379] Anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena sammataṃ vuṭṭhāpeti ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 202-205. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4091&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4091&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=376&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=376              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11758              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11758              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]