ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Cittāgāravaggassa navamasikkhāpadaṃ
     [322]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   tiracchānavijjaṃ   pariyāpuṇanti   .  manussā  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   tiracchānavijjaṃ  pariyāpuṇissanti
seyyathāpi gihiniyo kāmabhoginiyoti.
     {322.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ  vipācentānaṃ. Yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti
khīyanti   vipācenti   kathaṃ  hi  nāma  chabbaggiyā  bhikkhuniyo  tiracchānavijjaṃ
pariyāpuṇissantīti   .   .pe.  saccaṃ  kira  bhikkhave  chabbaggiyā  bhikkhuniyo
tiracchānavijjaṃ  pariyāpuṇantīti  .  saccaṃ  bhagavāti. Vigarahi buddho bhagavā kathaṃ
Hi   nāma   bhikkhave  chabbaggiyā  bhikkhuniyo  tiracchānavijjaṃ  pariyāpuṇissanti
netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  evañca  pana bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {322.2} yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya pācittiyanti.
     [323]  Yā  panāti  yā  yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe   adhippetā  bhikkhunīti  .  tiracchānavijjā  nāma  yaṅkiñci  bāhirakaṃ
anatthasañhitaṃ    .    pariyāpuṇeyyāti    padena    pariyāpuṇāti    pade
pade   āpatti   pācittiyassa   .  akkharāya  pariyāpuṇāti  akkharakkharāya
āpatti pācittiyassa.
     [324]    Anāpatti   lekhaṃ   pariyāpuṇāti   dhāraṇaṃ   pariyāpuṇāti
guttatthāya parittaṃ pariyāpuṇāti ummattikāya ādikammikāyāti.
                                  --------



             The Pali Tipitaka in Roman Character Volume 3 page 176-177. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3549              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3549              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=322&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=322              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11657              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11657              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]