ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Cittāgāravaggassa pañcamasikkhāpadaṃ
     [307]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   thullanandaṃ   bhikkhuniṃ   upasaṅkamitvā   etadavoca   ehayye  imaṃ
adhikaraṇaṃ    vūpasamehīti   .   thullanandā   bhikkhunī   sādhūti   paṭissuṇitvā
neva   vūpasameti  na  vūpasamāya  ussukkaṃ  karoti  .  athakho  sā  bhikkhunī
bhikkhunīnaṃ   etamatthaṃ   ārocesi   .   yā   tā   bhikkhuniyo  appicchā
.pe.   tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  ayyā
thullanandā   bhikkhuniyo   ehayye   imaṃ  adhikaraṇaṃ  vūpasamehīti  vuccamānā
sādhūti    paṭissuṇitvā    neva   vūpasamessati   na   vūpasamāya   ussukkaṃ
karissatīti   .pe.   saccaṃ   kira   bhikkhave  thullanandā  bhikkhunī  bhikkhuniyā
ehayye   imaṃ   adhikaraṇaṃ   vūpasamehīti   vuccamānā  sādhūti  paṭissuṇitvā

--------------------------------------------------------------------------------------------- page170.

Neva vūpasameti na vūpasamāya ussukkaṃ karotīti. Saccaṃ bhagavāti. {307.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī bhikkhuniyā ehayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānā sādhūti paṭissuṇitvā neva vūpasamessati na vūpasamāya ussukkaṃ karissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {307.2} yā pana bhikkhunī bhikkhuniyā ehayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānā sādhūti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya na vūpasamāya ussukkaṃ kareyya pācittiyanti. [308] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . bhikkhuniyāti aññāya bhikkhuniyā. Adhikaraṇaṃ nāma cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ . ehayye imaṃ adhikaraṇaṃ vūpasamehīti ehayye imaṃ adhikaraṇaṃ vinicchehi . sā pacchā anantarāyikinīti asati antarāye . neva vūpasameyyāti na sayaṃ vūpasameyya . na vūpasamāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya . neva vūpasamessāmi na vūpasamāya ussukkaṃ karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. [309] Upasampannāya upasampannasaññā adhikaraṇaṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti āpatti pācittiyassa . upasampannāya

--------------------------------------------------------------------------------------------- page171.

Sampannāya vematikā adhikaraṇaṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti āpatti pācittiyassa . upasampannāya anupasampannasaññā adhikaraṇaṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti āpatti pācittiyassa . anupasampannāya adhikaraṇaṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti āpatti dukkaṭassa . anupasampannāya upasampannasaññā āpatti dukkaṭassa . anupasampannāya vematikā āpatti dukkaṭassa . anupasampannāya anupasampannasaññā āpatti dukkaṭassa. [310] Anāpatti sati antarāye pariyesitvā na labhati gilānāya āpadāsu ummattikāya ādikammikāyāti. ---------


             The Pali Tipitaka in Roman Character Volume 3 page 169-171. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3405&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3405&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=307&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=307              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11631              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11631              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]