ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Cittāgāravaggassa pañcamasikkhāpadaṃ
     [307]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   thullanandaṃ   bhikkhuniṃ   upasaṅkamitvā   etadavoca   ehayye  imaṃ
adhikaraṇaṃ    vūpasamehīti   .   thullanandā   bhikkhunī   sādhūti   paṭissuṇitvā
neva   vūpasameti  na  vūpasamāya  ussukkaṃ  karoti  .  athakho  sā  bhikkhunī
bhikkhunīnaṃ   etamatthaṃ   ārocesi   .   yā   tā   bhikkhuniyo  appicchā
.pe.   tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  ayyā
thullanandā   bhikkhuniyo   ehayye   imaṃ  adhikaraṇaṃ  vūpasamehīti  vuccamānā
sādhūti    paṭissuṇitvā    neva   vūpasamessati   na   vūpasamāya   ussukkaṃ
karissatīti   .pe.   saccaṃ   kira   bhikkhave  thullanandā  bhikkhunī  bhikkhuniyā
ehayye   imaṃ   adhikaraṇaṃ   vūpasamehīti   vuccamānā  sādhūti  paṭissuṇitvā
Neva vūpasameti na vūpasamāya ussukkaṃ karotīti. Saccaṃ bhagavāti.
     {307.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī  bhikkhuniyā  ehayye  imaṃ  adhikaraṇaṃ  vūpasamehīti  vuccamānā  sādhūti
paṭissuṇitvā    neva   vūpasamessati   na   vūpasamāya   ussukkaṃ   karissati
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {307.2}   yā   pana  bhikkhunī  bhikkhuniyā  ehayye  imaṃ  adhikaraṇaṃ
vūpasamehīti   vuccamānā   sādhūti  paṭissuṇitvā  sā  pacchā  anantarāyikinī
neva vūpasameyya na vūpasamāya ussukkaṃ kareyya pācittiyanti.
     [308]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  bhikkhuniyāti  aññāya  bhikkhuniyā.
Adhikaraṇaṃ    nāma   cattāri   adhikaraṇāni   vivādādhikaraṇaṃ   anuvādādhikaraṇaṃ
āpattādhikaraṇaṃ   kiccādhikaraṇaṃ   .   ehayye   imaṃ  adhikaraṇaṃ  vūpasamehīti
ehayye   imaṃ   adhikaraṇaṃ   vinicchehi   .   sā  pacchā  anantarāyikinīti
asati   antarāye   .  neva  vūpasameyyāti  na  sayaṃ  vūpasameyya  .  na
vūpasamāya   ussukkaṃ   kareyyāti   na   aññaṃ   āṇāpeyya   .   neva
vūpasamessāmi   na   vūpasamāya   ussukkaṃ   karissāmīti  dhuraṃ  nikkhittamatte
āpatti pācittiyassa.
     [309]   Upasampannāya  upasampannasaññā  adhikaraṇaṃ  neva  vūpasameti
na   vūpasamāya   ussukkaṃ  karoti  āpatti  pācittiyassa  .  upasampannāya
Sampannāya   vematikā   adhikaraṇaṃ  neva  vūpasameti  na  vūpasamāya  ussukkaṃ
karoti    āpatti   pācittiyassa   .   upasampannāya   anupasampannasaññā
adhikaraṇaṃ   neva   vūpasameti   na   vūpasamāya   ussukkaṃ   karoti  āpatti
pācittiyassa    .    anupasampannāya    adhikaraṇaṃ   neva   vūpasameti   na
vūpasamāya   ussukkaṃ   karoti   āpatti   dukkaṭassa   .   anupasampannāya
upasampannasaññā    āpatti   dukkaṭassa   .   anupasampannāya   vematikā
āpatti    dukkaṭassa   .   anupasampannāya   anupasampannasaññā   āpatti
dukkaṭassa.
     [310]   Anāpatti   sati   antarāye   pariyesitvā   na   labhati
gilānāya āpadāsu ummattikāya ādikammikāyāti.
                                ---------



             The Pali Tipitaka in Roman Character Volume 3 page 169-171. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3405              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3405              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=307&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=307              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11631              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11631              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]