ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Tuvaṭṭavaggassa navamasikkhāpadaṃ
     [289]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena  bhikkhuniyo  antovassaṃ
cārikaṃ   caranti   .   manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ
hi   nāma   bhikkhuniyo   antovassaṃ   cārikaṃ   carissanti  haritāni  tiṇāni
sammaddantā    ekindriyaṃ   jīvaṃ   viheṭhentā   bahū   khuddake   pāṇe
saṅghāṭaṃ āpādentāti.
     {289.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhikkhuniyo  antovassaṃ
cārikaṃ  carissantīti  .pe.  saccaṃ  kira  bhikkhave bhikkhuniyo antovassaṃ cārikaṃ
carantīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho bhagavā kathaṃ hi nāma bhikkhave
bhikkhuniyo  antovassaṃ  cārikaṃ  carissanti  netaṃ  bhikkhave  appasannānaṃ  vā
pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {289.2} yā pana bhikkhunī antovassaṃ cārikaṃ careyya pācittiyanti.
     [290]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   antovassanti   purimaṃ  vā
temāsaṃ  pacchimaṃ  vā  temāsaṃ  avasitvā. Cārikaṃ careyyāti kukkuṭasaṃpāte
Gāme   gāmantare   gāmantare   āpatti   pācittiyassa   .  agāmake
araññe aḍḍhayojane aḍḍhayojane āpatti pācittiyassa.
     [291]   Anāpatti   sattāhakaraṇīyena   gacchati  kenaci  ubbāḷhā
gacchati āpadāsu ummattikāya ādikammikāyāti.
                                -------



             The Pali Tipitaka in Roman Character Volume 3 page 162-163. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3257              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3257              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=289&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=289              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]