ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Naggavaggassa chaṭṭhasikkhāpadaṃ
     [239]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  thullanandāya
bhikkhuniyā   upaṭṭhākakulaṃ   thullanandaṃ   bhikkhuniṃ   etadavoca   bhikkhunīsaṅghassa
ayye   cīvaraṃ   dassāmāti   .   thullanandā   bhikkhunī  tumhe  bahukiccā
bahukaraṇīyāti    antarāyaṃ    akāsi    .   tena   kho   pana   samayena
tassa   kulassa   gharaṃ   dayhati   .   te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   ayyā   thullanandā   amhākaṃ   deyyadhammaṃ  antarāyaṃ
karissati   ubhayenamha   paribāhirā   bhogehi   ca   puññena   cāti  .
Assosuṃ   kho   bhikkhuniyo   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ

--------------------------------------------------------------------------------------------- page139.

Vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā gaṇassa cīvaralābhaṃ antarāyaṃ karissatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ karotīti 1- . Saccaṃ bhagavāti. {239.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ karissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {239.2} yā pana bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ kareyya pācittiyanti. [240] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . gaṇo nāma bhikkhunīsaṅgho vuccati . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ . antarāyaṃ kareyyāti kathaṃ imaṃ cīvaraṃ dadeyyunti antarāyaṃ karoti āpatti pācittiyassa . aññaṃ parikkhāraṃ antarāyaṃ karoti āpatti dukkaṭassa . sambahulānaṃ bhikkhunīnaṃ vā ekabhikkhuniyā vā anupasampannāya vā cīvaraṃ vā aññaṃ vā parikkhāraṃ antarāyaṃ karoti āpatti dukkaṭassa. [241] Anāpatti ānisaṃsaṃ dassetvā nivāreti ummattikāya ādikammikāyāti. @Footnote: 1 Ma. Yu. akāsi.


             The Pali Tipitaka in Roman Character Volume 3 page 138-139. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2770&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2770&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=239&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=239              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11493              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11493              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]