ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Naggavaggassa pañcamasikkhāpadaṃ
     [235]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   piṇḍāya   caritvā   allacīvaraṃ   pattharitvā   vihāraṃ  pāvisi .
@Footnote: 1 Ma. Yu. saṅghāṭicāraṃ.
Aññatarā   bhikkhunī   taṃ   cīvaraṃ   pārupitvā   gāmaṃ  piṇḍāya  pāvisi .
Sā  nikkhamitvā  bhikkhuniyo  pucchi  apayye  mayhaṃ  cīvaraṃ  passeyyāthāti.
Bhikkhuniyo    tassā    bhikkhuniyā    etamatthaṃ   ārocesuṃ   .   athakho
sā   bhikkhunī   ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma   bhikkhunī
mayhaṃ   cīvaraṃ   anāpucchā  pārupissatīti  .  athakho  sā  bhikkhunī  bhikkhunīnaṃ
etamatthaṃ   ārocesi   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhunī   bhikkhuniyā
cīvaraṃ   anāpucchā   pārupissatīti   .pe.   saccaṃ   kira  bhikkhave  bhikkhunī
bhikkhuniyā cīvaraṃ anāpucchā pārupatīti 1-. Saccaṃ bhagavāti.
     {235.1}  Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī bhikkhuniyā
cīvaraṃ  anāpucchā  pārupissati  netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya
.pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {235.2} yā pana bhikkhunī cīvarasaṅkamanīyaṃ dhāreyya pācittiyanti.
     [236]  Yā  panāti  yā  yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe   adhippetā   bhikkhunīti   .   cīvarasaṅkamanīyaṃ   nāma  upasampannāya
pañcannaṃ  cīvarānaṃ  aññataraṃ  cīvaraṃ  .  tassā  vā adinnaṃ taṃ vā anāpucchā
nivāseti vā pārupati vā āpatti pācittiyassa.
     [237]   Upasampannāya   upasampannasaññā   cīvarasaṅkamanīyaṃ  dhāreti
āpatti    pācittiyassa    .   upasampannāya   vematikā   cīvarasaṅkamanīyaṃ
@Footnote: 1 Ma. Yu. pārupīti.
Dhāreti   āpatti   pācittiyassa   .   upasampannāya   anupasampannasaññā
cīvarasaṅkamanīyaṃ    dhāreti    āpatti   pācittiyassa   .   anupasampannāya
cīvarasaṅkamanīyaṃ    dhāreti    āpatti    dukkaṭassa    .   anupasampannāya
upasampannasaññā    āpatti   dukkaṭassa   .   anupasampannāya   vematikā
āpatti      dukkaṭassa     .     anupasampannāya     anupasampannasaññā
āpatti dukkaṭassa.
     [238]  Anāpatti  sā  vā  deti  taṃ  vā āpucchā nivāseti vā
pārupati   vā   acchinnacīvarikāya   naṭṭhacīvarikāya   āpadāsu  ummattikāya
ādikammikāyāti.
                              --------



             The Pali Tipitaka in Roman Character Volume 3 page 136-138. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2735              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2735              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=235&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=235              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11486              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11486              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]