ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page15.

Tatiyapārājikaṃ [18] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ 1- anuvattati. Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ anuvattissatīti .pe. Saccaṃ kira bhikkhave thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ gandhabādhipubbaṃ anuvattatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ gandhabādhipubbaṃ anuvattissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {18.1} yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvatteyya sā bhikkhunī bhikkhunīhi evamassa vacanīyā eso kho ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvattīti evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi @Footnote: 1 Ma. Yu. gaddhabādhipubbaṃ. sabbattha evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page16.

Yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce paṭinissajjeyya ayampi pārājikā hoti asaṃvāsā ukkhittānuvattikāti. [19] Yā panāti yā yādisā .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito . ukkhitto nāma āpattiyā adassane 1- vā appaṭikamme 2- vā appaṭinissagge 3- vā ukkhitto . dhammena vinayenāti yena dhammena yena vinayena . satthusāsanenāti jinasāsanena buddhasāsanena. Anādaro nāma saṅghaṃ vā [4]- puggalaṃ vā kammaṃ vā nādiyati . Appaṭikāro nāma ukkhitto anosārito . akatasahāyo nāma samānasaṃvāsakā bhikkhū vuccanti sahāyā so tehi saddhiṃ natthi tena vuccati akatasahāyoti . tamanuvatteyyāti yaṃdiṭṭhiko so 5- hoti yaṃkhantiko yaṃruciko sāpi taṃdiṭṭhikā hoti taṃkhantikā taṃrucikā. [20] Sā bhikkhunīti yā sā ukkhittānuvattikā bhikkhunī. Bhikkhunīhīti aññāhi bhikkhunīhi . yā passanti yā suṇanti tāhi vattabbā eso kho ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo māyye etaṃ @Footnote:1-2-3 marammayuropiyapotthakesu ime pāṭhā tatiyāvibhattivasena katā. @4 Ma. Yu. gaṇaṃ vā. 5 so yaṃdiṭṭhikoti evaṃ kammena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page17.

Bhikkhuṃ anuvattīti . dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . sā bhikkhunī saṅghamajjhaṃpi ākaḍḍhitvā vattabbā eso kho ayye bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo māyye etaṃ bhikkhuṃ anuvattīti . dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. [21] Sā bhikkhunī samanubhāsitabbā . evañca pana bhikkhave samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {21.1} suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvattati sā taṃ vatthuṃ nappaṭinissajjati . yadi saṅghassa pattakaslaṃ saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti. {21.2} Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvattati sā taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya . yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya sā tuṇhassa

--------------------------------------------------------------------------------------------- page18.

Yassā nakkhamati sā bhāseyya. {21.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. [22] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti pārājikassa. [23] Ayampīti purimāyo upādāya vuccati . pārājikā hotīti seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti evameva bhikkhunī yāvatatiyaṃ samanubhāsiyamānā appaṭinissajjantī assamaṇī hoti asakyadhītā tena vuccati pārājikā hotīti . Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā eso saṃvāso nāma so tāya saddhiṃ natthi tena vuccati asaṃvāsāti. [24] Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti pārājikassa . dhammakamme vematikā nappaṭinissajjati āpatti pārājikassa . dhammakamme adhammakammasaññā nappaṭinissajjati āpatti pārājikassa . adhammakamme dhammakammasaññā āpatti dukkaṭassa . adhammakamme vematikā āpatti dukkaṭassa . adhammakamme adhammakammasaññā āpatti dukkaṭassa. [25] Anāpatti asamanubhāsantiyā paṭinissajjantiyā ummattikāya ādikammikāyāti. Tatiyapārājikaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 3 page 15-18. https://84000.org/tipitaka/read/roman_read.php?B=3&A=258&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=258&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=18&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=18              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10789              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10789              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]