ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                              Tatiyapārājikaṃ
     [18]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  thullanandā bhikkhunī
samaggena  saṅghena  ukkhittaṃ  ariṭṭhaṃ  bhikkhuṃ  gandhabādhipubbaṃ  1- anuvattati.
Yā    tā   bhikkhuniyo   appicchā   .pe.   tā   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma   ayyā   thullanandā   samaggena  saṅghena
ukkhittaṃ     ariṭṭhaṃ    bhikkhuṃ    gandhabādhipubbaṃ    anuvattissatīti    .pe.
Saccaṃ   kira   bhikkhave   thullanandā   bhikkhunī  samaggena  saṅghena  ukkhittaṃ
ariṭṭhaṃ   gandhabādhipubbaṃ   anuvattatīti   .   saccaṃ   bhagavāti   .   vigarahi
buddho   bhagavā   kathaṃ   hi  nāma  bhikkhave  thullanandā  bhikkhunī  samaggena
saṅghena   ukkhittaṃ   ariṭṭhaṃ   gandhabādhipubbaṃ   anuvattissati  netaṃ  bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {18.1}  yā  pana  bhikkhunī  samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena
vinayena   satthusāsanena   anādaraṃ   appaṭikāraṃ  akatasahāyaṃ  tamanuvatteyya
sā  bhikkhunī  bhikkhunīhi  evamassa  vacanīyā  eso kho ayye bhikkhu samaggena
saṅghena  ukkhitto  dhammena  vinayena  satthusāsanena  anādaro appaṭikāro
akatasahāyo   māyye   etaṃ   bhikkhuṃ   anuvattīti   evañca  sā  bhikkhunī
bhikkhunīhi    vuccamānā    tatheva   paggaṇheyya   sā   bhikkhunī   bhikkhunīhi
@Footnote: 1 Ma. Yu. gaddhabādhipubbaṃ. sabbattha evaṃ ñātabbaṃ.
Yāvatatiyaṃ     samanubhāsitabbā     tassa    paṭinissaggāya    yāvatatiyañce
samanubhāsiyamānā    taṃ    paṭinissajjeyya    iccetaṃ   kusalaṃ   no   ce
paṭinissajjeyya ayampi pārājikā hoti asaṃvāsā ukkhittānuvattikāti.
     [19]  Yā  panāti  yā yādisā .pe. Ayaṃ imasmiṃ atthe adhippetā
bhikkhunīti    .   samaggo   nāma   saṅgho   samānasaṃvāsako   samānasīmāyaṃ
ṭhito  .  ukkhitto  nāma  āpattiyā  adassane  1- vā appaṭikamme 2-
vā   appaṭinissagge  3-  vā  ukkhitto  .  dhammena  vinayenāti  yena
dhammena  yena  vinayena  .  satthusāsanenāti  jinasāsanena buddhasāsanena.
Anādaro  nāma  saṅghaṃ  vā  [4]-  puggalaṃ  vā  kammaṃ  vā  nādiyati .
Appaṭikāro   nāma   ukkhitto   anosārito   .   akatasahāyo   nāma
samānasaṃvāsakā   bhikkhū   vuccanti   sahāyā   so   tehi   saddhiṃ   natthi
tena   vuccati   akatasahāyoti   .  tamanuvatteyyāti  yaṃdiṭṭhiko  so  5-
hoti yaṃkhantiko yaṃruciko sāpi taṃdiṭṭhikā hoti taṃkhantikā taṃrucikā.
     [20]  Sā  bhikkhunīti  yā  sā ukkhittānuvattikā bhikkhunī. Bhikkhunīhīti
aññāhi   bhikkhunīhi   .   yā   passanti   yā   suṇanti  tāhi  vattabbā
eso  kho  ayye  bhikkhu  samaggena  saṅghena  ukkhitto  dhammena vinayena
satthusāsanena    anādaro   appaṭikāro   akatasahāyo   māyye   etaṃ
@Footnote:1-2-3 marammayuropiyapotthakesu ime pāṭhā tatiyāvibhattivasena katā.
@4 Ma. Yu. gaṇaṃ vā. 5 so yaṃdiṭṭhikoti evaṃ kammena bhavitabbaṃ.
Bhikkhuṃ   anuvattīti   .   dutiyampi  vattabbā  tatiyampi  vattabbā  .  sace
paṭinissajjati    iccetaṃ    kusalaṃ    no    ce   paṭinissajjati   āpatti
dukkaṭassa   .   sutvā   na  vadanti  āpatti  dukkaṭassa  .  sā  bhikkhunī
saṅghamajjhaṃpi    ākaḍḍhitvā    vattabbā    eso   kho   ayye   bhikkhu
samaggena   saṅghena  ukkhitto  dhammena  vinayena  satthusāsanena  anādaro
appaṭikāro   akatasahāyo   māyye  etaṃ  bhikkhuṃ  anuvattīti  .  dutiyampi
vattabbā   tatiyampi   vattabbā   .   sace  paṭinissajjati  iccetaṃ  kusalaṃ
no ce paṭinissajjati āpatti dukkaṭassa.
     [21]   Sā   bhikkhunī   samanubhāsitabbā  .  evañca  pana  bhikkhave
samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
     {21.1} suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī samaggena saṅghena
ukkhittaṃ   bhikkhuṃ   dhammena   vinayena   satthusāsanena  anādaraṃ  appaṭikāraṃ
akatasahāyaṃ   tamanuvattati  sā  taṃ  vatthuṃ  nappaṭinissajjati  .  yadi  saṅghassa
pattakaslaṃ   saṅgho   itthannāmaṃ   bhikkhuniṃ   samanubhāseyya   tassa  vatthussa
paṭinissaggāya. Esā ñatti.
     {21.2}   Suṇātu   me  ayye  saṅgho  ayaṃ  itthannāmā  bhikkhunī
samaggena   saṅghena   ukkhittaṃ   bhikkhuṃ   dhammena   vinayena  satthusāsanena
anādaraṃ  appaṭikāraṃ  akatasahāyaṃ  tamanuvattati  sā taṃ vatthuṃ nappaṭinissajjati.
Saṅgho     itthannāmaṃ     bhikkhuniṃ     samanubhāsati     tassa     vatthussa
paṭinissaggāya   .    yassā   ayyāya   khamati   itthannāmāya  bhikkhuniyā
samanubhāsanā     tassa     vatthussa     paṭinissaggāya    sā    tuṇhassa
Yassā nakkhamati sā bhāseyya.
     {21.3}   Dutiyampi   etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi    .pe.    samanubhaṭṭhā   saṅghena   itthannāmā   bhikkhunī   tassa
vatthussa   paṭinissaggāya   .  khamati  saṅghassa  tasmā  tuṇhī  .  evametaṃ
dhārayāmīti.
     [22]    Ñattiyā    dukkaṭaṃ    dvīhi    kammavācāhi   thullaccayā
kammavācāpariyosāne āpatti pārājikassa.
     [23]  Ayampīti  purimāyo  upādāya  vuccati  .  pārājikā hotīti
seyyathāpi    nāma   puthusilā   dvedhā   bhinnā   appaṭisandhikā   hoti
evameva     bhikkhunī    yāvatatiyaṃ    samanubhāsiyamānā    appaṭinissajjantī
assamaṇī   hoti   asakyadhītā   tena   vuccati   pārājikā   hotīti  .
Asaṃvāsāti   saṃvāso   nāma  ekakammaṃ  ekuddeso  samasikkhātā  eso
saṃvāso nāma so tāya saddhiṃ natthi tena vuccati asaṃvāsāti.
     [24]    Dhammakamme    dhammakammasaññā   nappaṭinissajjati   āpatti
pārājikassa    .    dhammakamme    vematikā   nappaṭinissajjati   āpatti
pārājikassa     .     dhammakamme    adhammakammasaññā    nappaṭinissajjati
āpatti    pārājikassa    .    adhammakamme   dhammakammasaññā   āpatti
dukkaṭassa  .  adhammakamme  vematikā  āpatti  dukkaṭassa  .  adhammakamme
adhammakammasaññā āpatti dukkaṭassa.
     [25]   Anāpatti   asamanubhāsantiyā  paṭinissajjantiyā  ummattikāya
ādikammikāyāti.
                            Tatiyapārājikaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 3 page 15-18. https://84000.org/tipitaka/read/roman_read.php?B=3&A=258              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=258              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=18&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=18              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10789              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10789              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]