ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Andhakāravaggassa dasamasikkhāpadaṃ
     [217]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī  bhikkhunīhi  saddhiṃ  bhaṇḍitvā  attanā  1-  vadhitvā vadhitvā rodati.
Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti  khīyanti vipācenti
kathaṃ    hi    nāma    ayyā   caṇḍakālī   attānaṃ   vadhitvā   vadhitvā
rodissatīti   .pe.   saccaṃ   kira   bhikkhave   caṇḍakālī  bhikkhunī  attānaṃ
vadhitvā   vadhitvā   rodatīti   .   saccaṃ   bhagavāti   .  vigarahi  buddho
@Footnote: 1 Ma. Yu. attānaṃ.
Bhagavā   kathaṃ   hi   nāma   bhikkhave  caṇḍakālī  bhikkhunī  attānaṃ  vadhitvā
vadhitvā   rodissati   netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {217.1}  yā  pana  bhikkhunī  attānaṃ  vadhitvā  vadhitvā  rodeyya
pācittiyanti.
     [218]  Yā  panāti  yā  yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe  adhippetā  bhikkhunīti  .  attānanti  paccattaṃ  .  vadhitvā vadhitvā
rodati  āpatti  pācittiyassa  .  vadhati  na  rodati  āpatti  dukkaṭassa.
Rodati na vadhati āpatti dukkaṭassa.
     [219]  Anāpatti  ñātibyasanena vā bhogabyasanena vā rogabyasanena
vā phuṭṭhā rodati na vadhati ummattikāya ādikammikāyāti.
                   Andhakāravaggo dutiyo.
                              ----------



             The Pali Tipitaka in Roman Character Volume 3 page 128-129. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2565              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2565              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=217&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=217              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11450              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11450              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]