ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Andhakāravaggassa chaṭṭhasikkhāpadaṃ
     [201]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   pacchābhattaṃ   kulāni  upasaṅkamitvā  sāmike  anāpucchā  āsane
@Footnote: 1 sabbattha viññūti dissati taṃ pana parato vakkhamānehi padabhājanīyehi na sameti.
@2 Ma. Yu. anovassakaṃ. 3 Ma. Yu. sabbattha atikkāmentiyāti dissati.
Abhinisīdatipi   abhinipajjatipi   .   manussā   thullanandaṃ   bhikkhuniṃ  hiriyamānā
āsane   neva   abhinisīdanti   na   abhinipajjanti  .  manussā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   ayyā   thullanandā  pacchābhattaṃ
kulāni    upasaṅkamitvā   sāmike   anāpucchā   āsane   abhinisīdissatipi
abhinipajjissatipi 1-.
     {201.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   yā   tā   bhikkhuniyo  appicchā  .pe.
Tā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā
pacchābhattaṃ    kulāni    upasaṅkamitvā    sāmike   anāpucchā   āsane
abhinisīdissatipi   abhinipajjissatipīti   .pe.  saccaṃ  kira  bhikkhave  thullanandā
bhikkhunī   pacchābhattaṃ   kulāni  upasaṅkamitvā  sāmike  anāpucchā  āsane
abhinisīdatipi   abhinipajjatipīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ  hi  nāma  bhikkhave  thullanandā  bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā
sāmike    anāpucchā   āsane   abhinisīdissatipi   abhinipajjissatipi   netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {201.2}   yā   pana   bhikkhunī  pacchābhattaṃ  kulāni  upasaṅkamitvā
sāmike   anāpucchā   āsane   abhinisīdeyya   vā   abhinipajjeyya  vā
pācittiyanti.
     [202]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti  .  pacchābhattaṃ  nāma  majjhantike
vītivatte    yāva    atthaṅgate    suriye   .   kulaṃ   nāma   cattāri
@Footnote: 1 Ma. Yu. abhinipajjissatipīti.
Kulāni   khattiyakulaṃ   brāhmaṇakulaṃ  vessakulaṃ  suddakulaṃ  .   upasaṅkamitvāti
tattha  gantvā  .  sāmike  anāpucchāti  yo tasmiṃ  kule manusso sāmiko
dātuṃ  taṃ  anāpucchā  .  āsanaṃ  nāma  pallaṅkassa  okāso  vuccati .
Abhinisīdeyyāti     tasmiṃ     abhinisīdati    āpatti    pācittiyassa   .
Abhinipajjeyyāti tasmiṃ abhinipajjati āpatti pācittiyassa.
     [203]   Anāpucchite   anāpucchitasaññā   āsane  abhinisīdati  vā
abhinipajjati   vā   āpatti   pācittiyassa   .   anāpucchite   vematikā
āsane   abhinisīdati   vā   abhinipajjati   vā   āpatti  pācittiyassa .
Anāpucchite    āpucchitasaññā    āsane   abhinisīdati   vā   abhinipajjati
vā    āpatti    pācittiyassa   .   pallaṅkassa   anokāse   āpatti
dukkaṭassa   .   āpucchite   anāpucchitasaññā   āpatti   dukkaṭassa  .
Āpucchite   vematikā  āpatti  dukkaṭassa  .  āpucchite  āpucchitasaññā
anāpatti.
     [204]   Anāpatti  āpucchā  āsane  abhinisīdati  vā  abhinipajjati
vā dhuvapaññatte gilānāya āpadāsu ummattikāya ādikammikāyāti.
                                  ---------



             The Pali Tipitaka in Roman Character Volume 3 page 120-122. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2400              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2400              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=201&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=201              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11423              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11423              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]