ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Lasuṇavaggassa chaṭṭhasikkhāpadaṃ
     [168]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  ārohanto
nāma   mahāmatto   bhikkhūsu   pabbajito   hoti   .  tassa  purāṇadutiyikā
bhikkhunīsu pabbajitā hoti.
     {168.1}  Tena  kho  pana  samayena  so  bhikkhu  tassā  bhikkhuniyā
santike   bhattavissaggaṃ   karoti   .  athakho  sā  bhikkhunī  tassa  bhikkhuno
bhuñjantassa    pānīyena   ca   vidhūpanena   ca   upatiṭṭhitvā   gehasitakathaṃ
katheti   accāvadati   .  athakho  so  bhikkhu  taṃ  bhikkhuniṃ  apasādeti  mā
bhagini   evarūpaṃ   akāsi   netaṃ   kappatīti  .  pubbe  maṃ  tvaṃ  evañca
evañca   karosi   idāni   ettakaṃ   na   sahasīti  pānīyathālakaṃ  matthake
āsumbhitvā    vidhūpanena   pahāraṃ   adāsi   .   yā   tā   bhikkhuniyo
appicchā     .pe.     tā     ujjhāyanti     khīyanti     vipācenti
Kathaṃ   hi   nāma   bhikkhunī   bhikkhussa  pahāraṃ  dassatīti  .pe.  saccaṃ  kira
bhikkhave  bhikkhunī  bhikkhussa  pahāraṃ  detīti  1-  .  saccaṃ bhagavāti. Vigarahi
buddho   bhagavā   kathaṃ   hi   nāma   bhikkhave   bhikkhunī   bhikkhussa  pahāraṃ
dassati   netaṃ   bhikkhave   appasannānaṃ   vā  pasādāya  .pe.  evañca
pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {168.2}   yā  pana  bhikkhunī  bhikkhussa  bhuñjantassa  pānīyena  vā
vidhūpanena vā upatiṭṭheyya pācittiyanti.
     [169]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti  .  bhikkhussāti  upasampannassa .
Bhuñjantassāti   pañcannaṃ   bhojanānaṃ   aññataraṃ   bhojanaṃ   bhuñjantassa  .
Pānīyaṃ   nāma   yaṅkiñci  pānīyaṃ  .  vidhūpanaṃ  nāma  yā  kāci  vījanī .
Upatiṭṭheyyāti hatthapāse tiṭṭhati āpatti pācittiyassa.
     [170]   Upasampanne   upasampannasaññā  pānīyena  vā  vidhūpanena
vā    upatiṭṭhati   āpatti   pācittiyassa   .   upasampanne   vematikā
pānīyena   vā   vidhūpanena   vā   upatiṭṭhati   āpatti  pācittiyassa .
Upasampanne    anupasampannasaññā    pānīyena    vā    vidhūpanena   vā
upatiṭṭhati   āpatti   pācittiyassa   .   hatthapāsaṃ   vijahitvā  upatiṭṭhati
āpatti     dukkaṭassa     .     khādanīyaṃ     khādantassa     upatiṭṭhati
@Footnote: 1 Ma. Yu. adāsīti.
Āpatti     dukkaṭassa     .    anupasampannassa    upatiṭṭhati    āpatti
dukkaṭassa      .      anupasampanne      upasampannasaññā     āpatti
dukkaṭassa    .    anupasampanne    vematikā   āpatti   dukkaṭassa  .
Anupasampanne anupasampannasaññā āpatti dukkaṭassa.
     [171]    Anāpatti   deti   dāpeti   anupasampannaṃ   āṇāpeti
ummattikāya ādikammikāyāti.
                               --------



             The Pali Tipitaka in Roman Character Volume 3 page 102-104. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2028              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2028              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=168&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=168              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11288              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11288              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]