ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Lasuṇavaggassa pañcamasikkhāpadaṃ
     [163]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme   .   athakho   mahāpajāpati   2-   gotamī  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    adhovāte
aṭṭhāsi   duggandho   bhagavā   mātugāmoti  .  athakho  bhagavā  ādiyantu
kho   bhikkhuniyo   udakasuddhikanti   mahāpajāpatiṃ   gotamiṃ   dhammiyā  kathāya
sandassesi   samādapesi  samuttejesi  sampahaṃsesi  .  athakho  mahāpajāpatī
gotamī   bhagavatā   dhammiyā   kathāya  sandassitā  samādapitā  samuttejitā
sampahaṃsitā   bhagavantaṃ  avivādetvā  padakkhiṇaṃ  katvā  pakkāmi  .  athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
@Footnote: 1 Ma. Yu. ādiyeyyātīti dissati. 2 Ma. Yu. mahāpajāpatiiti likhitaṃ.
Āmantesi anujānāmi bhikkhave bhikkhunīnaṃ udakasuddhikanti.
     [164]   Tena   kho   pana   samayena  aññatarā  bhikkhunī  bhagavatā
udakasuddhikā     anuññātāti     atigambhīraṃ     udakasuddhikaṃ     ādiyantī
muttakaraṇe   vaṇaṃ   akāsi   .   athakho  sā  bhikkhunī  bhikkhunīnaṃ  etamatthaṃ
ārocesi  .  yā  tā  bhikkhuniyo  appicchā .pe. Tā ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma  bhikkhunī  atigambhīraṃ  udakasuddhikaṃ  ādiyissatīti
.pe.  saccaṃ  kira  bhikkhave  bhikkhunī  atigambhīraṃ  udakasuddhikaṃ ādiyatīti 1-.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave bhikkhunī
atigambhīraṃ   udakasuddhikaṃ   ādiyissati   netaṃ   bhikkhave   appasannānaṃ  vā
pasādāya   .pe.   evañca   pana   bhikkhave   bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {164.1}  udakasuddhikaṃ  pana  bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ
ādātabbaṃ taṃ atikkāmentiyā pācittiyanti.
     [165]   Udakasuddhikā   nāma   muttakaraṇassa   dhovanā  vuccati .
Ādiyamānāyāti   dhovantiyā   .   dvaṅgulapabbaparamaṃ  ādātabbanti  dvīsu
aṅgulīsu   2-   dvepabbaparamā   ādātabbā   .  taṃ  atikkāmentiyāti
samphassaṃ    sādiyantī   antamaso   kesaggamattaṃpi   atikkāmeti   āpatti
pācittiyassa.
     [166]   Atirekadvaṅgulapabbe   atirekasaññā   ādiyati   āpatti
pācittiyassa    .   atirekadvaṅgulapabbe   vematikā   ādiyati   āpatti
@Footnote: 1 Ma. Yu. ādiyīti. 2 Ma. Yu. aṅgulesu.
Pācittiyassa   .   atirekadvaṅgulapabbe   ūnakasaññā   ādiyati   āpatti
pācittiyassa     .     ūnakadvaṅgulapabbe     atirekasaññā     āpatti
dukkaṭassa   .   ūnakadvaṅgulapabbe   vematikā   āpatti   dukkaṭassa  .
Ūnakadvaṅgulapabbe ūnakasaññā anāpatti.
     [167]   Anāpatti  dvaṅgulapabbaparamaṃ  ādiyati  ūnakadvaṅgulapabbaparamaṃ
ādiyati ābādhappaccayā ummattikāya ādikammikāyāti.
                                -------



             The Pali Tipitaka in Roman Character Volume 3 page 100-102. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1989              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1989              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=163&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=163              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11280              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11280              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]