ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                    Cīvaravaggassa paṭhamasikkhāpadaṃ
     [138]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī  bahussutā  hoti  bhāṇikā  visāradā  paṭṭhā  dhammiṃ  kathaṃ  kātuṃ .
Athakho   rājā   pasenadi  kosalo  sītakāle  mahagghaṃ  kambalaṃ  pārupitvā
yena    thullanandā    bhikkhunī    tenupasaṅkami   upasaṅkamitvā   thullanandaṃ
bhikkhuniṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho
rājānaṃ  pasenadiṃ  kosalaṃ  thullanandā  bhikkhunī  dhammiyā  kathāya  sandassesi
samādapesi samuttejesi sampahaṃsesi.
     {138.1}  Athakho  rājā  pasenadi  kosalo  thullanandāya bhikkhuniyā
dhammiyā  kathāya  sandassito  samādapito  samuttejito  sampahaṃsito thullanandaṃ
bhikkhuniṃ  etadavoca vadeyyāsi ayye yena atthoti. Sace me tvaṃ mahārāja
dātukāmosi  imaṃ kambalaṃ dehīti. Athakho rājā pasenadi kosalo thullanandāya
bhikkhuniyā   kambalaṃ  datvā  uṭṭhāyāsanā  thullanandaṃ  bhikkhuniṃ  abhivādetvā
padakkhiṇaṃ   katvā   pakkāmi   .  manussā  ujjhāyanti  khīyanti  vipācenti
mahicchā   imā   bhikkhuniyo   asantuṭṭhā  kathaṃ  hi  nāma  rājānaṃ  kambalaṃ
viññāpessantīti    .    assosuṃ    kho   bhikkhuniyo   tesaṃ   manussānaṃ
ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā
.pe.   tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  ayyā
Thullanandā   1-   rājānaṃ   kambalaṃ   viññāpessatīti  .pe.  saccaṃ  kira
bhikkhave  thullanandā  bhikkhunī  rājānaṃ  kambalaṃ  viññāpetīti  2-  .  saccaṃ
bhagavāti   .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  thullanandā
bhikkhunī   rājānaṃ   kambalaṃ   viññāpessati   netaṃ   bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {138.2}  garupāpuraṇaṃ 3- pana bhikkhuniyā cetāpentiyā catukkaṃsaparamaṃ
cetāpetabbaṃ tato ce uttariṃ 4- cetāpeyya nissaggiyaṃ pācittiyanti.
     [139]   Garupāpuraṇaṃ   nāma  yaṅkiñci  sītakāle  pāpuraṇaṃ  5- .
Cetāpentiyāti    viññāpentiyā    .   catukkaṃsaparamaṃ   cetāpetabbanti
soḷasakahāpaṇagghanakaṃ   cetāpetabbaṃ  .  tato  ce  uttariṃ  cetāpeyyāti
taduttariṃ   viññāpeti   payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti
nissajjitabbaṃ   saṅghassa  vā  gaṇassa  vā  ekabhikkhuniyā  vā  .  evañca
pana  bhikkhave  nissajjitabbaṃ  idaṃ  me  ayye garupāpuraṇaṃ atirekacatukkaṃsaparamaṃ
cetāpitaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa  nissajjāmīti  .pe.  dadeyyāti
.pe. Dadeyyunti .pe. Ayyāya dammīti.
     [140]   Atirekacatukkaṃse   atirekasaññā   cetāpeti   nissaggiyaṃ
pācittiyaṃ    .    atirekacatukkaṃse    vematikā   cetāpeti   nissaggiyaṃ
@Footnote: 1 Ma. etthantare bhikkhunīti pāṭhapadaṃ dissati 2 Ma. Yu. viññāpesīti.
@3 Ma. Yu. garupāvuraṇaṃ. 4 uttari. sabbattha evaṃ ñātabbaṃ. 5 pāvuraṇaṃ.
Pācittiyaṃ    .    atirekacatukkaṃse   ūnakasaññā   cetāpeti   nissaggiyaṃ
pācittiyaṃ   .   ūnakacatukkaṃse   atirekasaññā   āpatti   dukkaṭassa  .
Ūnakacatukkaṃse    vematikā    āpatti    dukkaṭassa    .   ūnakacatukkaṃse
ūnakasaññā anāpatti.
     [141]    Anāpatti   catukkaṃsaparamaṃ   cetāpeti   ūnakacatukkaṃsaparamaṃ
cetāpeti    ñātakānaṃ    pavāritānaṃ   aññassatthāya   attano   dhanena
mahagghaṃ     cetāpetukāmassa     appagghaṃ     cetāpeti    ummattikāya
ādikammikāyāti.
                               ---------



             The Pali Tipitaka in Roman Character Volume 3 page 89-91. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1765              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1765              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=138&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=138              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11199              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11199              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]