ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                       Pattavaggassa tatiyasikkhāpadaṃ
     [106]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   aññatarāya   3-   bhikkhuniyā   saddhiṃ   cīvaraṃ  parivaṭṭetvā  4-
paribhuñjati  .  athakho  sā  bhikkhunī  taṃ  cīvaraṃ  saṅgharitvā  5-  nikkhipi .
Thullanandā   bhikkhunī   taṃ   bhikkhuniṃ   etadavoca   yante   ayye   mayā
saddhiṃ   cīvaraṃ   parivaṭṭitaṃ   kahaṃ   taṃ   cīvaranti   .  athakho  sā  bhikkhunī
taṃ   cīvaraṃ   nīharitvā   thullanandāya   bhikkhuniyā  dassesi  .  thullanandā
@Footnote: 1 Ma. Yu. akālacīvare vematikā ... bhājāpeti, āpatti dukkaṭassa.
@2 akālacīvare kālacīvarasaññā ... bhājāpeti, āpatti dukkaṭassāti dissati.
@3 Ma. Yu. aññatarissā. 4 sabbattha parivattetvāti dissati.
@5 Ma. Yu. saṃharitvā.

--------------------------------------------------------------------------------------------- page71.

Bhikkhunī taṃ bhikkhuniṃ etadavoca handayye tuyhaṃ cīvaraṃ āhara metaṃ cīvaraṃ yaṃ tuyhaṃ tuyhamevetaṃ yaṃ mayhaṃ mayhamevetaṃ āhara metaṃ sakaṃ paccāharāti acchindi . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā bhikkhuniyā 1- saddhiṃ cīvaraṃ parivaṭṭetvā acchindissatīti. {106.1} Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivaṭṭetvā acchindatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivaṭṭetvā acchindissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {106.2} yā pana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivaṭṭetvā sā pacchā evaṃ vadeyya handayye tuyhaṃ cīvaraṃ āhara metaṃ cīvaraṃ yaṃ tuyhaṃ tuyhamevetaṃ yaṃ mayhaṃ mayhamevetaṃ āhara metaṃ sakaṃ paccāharāti acchindeyya vā acchindāpeyya vā nissaggiyaṃ pācittiyanti. [107] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . bhikkhuniyā saddhinti aññāya bhikkhuniyā saddhiṃ . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ @Footnote: 1 Ma. thullanandā bhikkhunīti ime pāṭhā dissanti.

--------------------------------------------------------------------------------------------- page72.

Vikappanupagaṃ pacchimaṃ . parivaṭṭetvāti parittena vā vipulaṃ vipulena vā parittaṃ parivaṭṭetvā 1- . acchindeyyāti sayaṃ acchindati nissaggiyaṃ hoti 2- . acchindāpeyyāti aññaṃ āṇāpeti āpatti dukkaṭassa sakiṃ āṇattā bahukaṃpi acchindati nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . Evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me ayye cīvaraṃ bhikkhuniyā saddhiṃ parivaṭṭetvā acchinnaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyanti .pe. Ayyāya dammīti. [108] Upasampannāya upasampannasaññā cīvaraṃ parivaṭṭetvā acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ . upasampannāya vematikā cīvaraṃ parivaṭṭetvā acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ . upasampannāya anupasampannasaññā cīvaraṃ parivaṭṭetvā acchindati vā acchindāpeti vā nissaggiyaṃ pācittiyaṃ . aññaṃ parikkhāraṃ parivaṭṭetvā acchindati vā acchindāpeti vā āpatti dukkaṭassa . anupasampannāya saddhiṃ cīvaraṃ vā aññaṃ vā parikkhāraṃ parivaṭṭetvā acchindati vā acchindāpeti vā āpatti dukkaṭassa . anupasampannāya upasampannasaññā āpatti dukkaṭassa . anupasampannāya vematikā @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 sabbattha nissaggiyaṃ pācittiyanti dissati.

--------------------------------------------------------------------------------------------- page73.

Āpatti dukkaṭassa . anupasampannāya anupasampannasaññā āpatti dukkaṭassa. [109] Anāpatti sā vā deti tassā vā vissāsentī gaṇhāti ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 70-73. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1384&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1384&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=106&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=106              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11147              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11147              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]