ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                                  Navamasaṅghādisesaṃ
     [77]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  thullanandāya
bhikkhuniyā   antevāsiniyo  bhikkhuniyo  1-  saṃsaṭṭhā  viharanti  pāpācārā
pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa    vihesikā    aññamaññissā
vajjapaṭicchādikā   2-   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  saṃsaṭṭhā
viharissanti    pāpācārā    pāpasaddā    pāpasilokā    bhikkhunīsaṅghassa
@Footnote: 1 Ma. Yu. anutevāsibhikkhuniyo. 2 vajjappaṭicchādikāti amhākaṃ mati.

--------------------------------------------------------------------------------------------- page54.

Vihesikā aññamaññissā vajjapaṭicchādikāti .pe. saccaṃ kira bhikkhave bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikāti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo saṃsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā 1- netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {77.1} bhikkhuniyo paneva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā . Tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya . yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ iccetaṃ kusalaṃ no ce paṭinissajjeyyuṃ imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. [78] Bhikkhuniyo panevāti upasampannāyo vuccati . saṃsaṭṭhā viharanti [2]- ananulomikena kāyikavācasikena 3- saṃsaṭṭhā viharanti. @Footnote: 1 Ma. Yu. vajjapaṭicchādikāti. 2 Ma. Yu. etthantare viharantīti saṃsaṭṭhā nāma. @3 kāyikavācasikena saṃsaggenāti bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page55.

Pāpācārāti pāpakena ācārena samannāgatā . pāpasaddāti pāpakena kittisaddena abbhuggatā . pāpasilokāti pāpakena micchājīvena jīvitaṃ kappenti . bhikkhunīsaṅghassa vihesikāti aññamaññissā kamme kayiramāne 1- paṭikkosanti . aññamaññissā vajjapaṭicchādikāti aññamaññaṃ vajjaṃ paṭicchādenti. [79] Tā bhikkhuniyoti yā tā saṃsaṭṭhā bhikkhuniyo . Bhikkhunīhīti aññāhi bhikkhunīhi . yā passanti yā suṇanti tāhi vattabbā bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjanti iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . tā bhikkhuniyo saṅghamajjhaṃpi ākaḍḍhitvā vattabbā bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajja paṭicchādikā viviccathayye vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti . Dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjanti iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa. [80] Tā bhikkhuniyo samanubhāsitabbā . evañca pana bhikkhave samanubhāsitabbā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo @Footnote: 1 Ma. Yu. kariyamāne.

--------------------------------------------------------------------------------------------- page56.

{80.1} Suṇātu me ayye saṅgho itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā . tā taṃ vatthuṃ nappaṭinissajjanti . yadi saṅghassa pattakallaṃ saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti. {80.2} Suṇātu me ayye saṅgho itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunīsaṅghassa vihesikā aññamaññissā vajjapaṭicchādikā . tā taṃ vatthuṃ nappaṭinissajjanti . saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya . yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya sā tuṇhassa yassā nakkhamati sā bhāseyya. {80.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi .pe. samanubhaṭṭhā saṅghena itthannāmā ca itthannāmā ca bhikkhuniyo tassa vatthussa paṭinissaggāya . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [81] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ ajjhāpajjantīnaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti . dve tisso ekato samanubhāsitabbā taduttari 1- @Footnote: 1 Ma. yu tatuttari.

--------------------------------------------------------------------------------------------- page57.

Na samanubhāsitabbā. [82] Imāpi bhikkhuniyoti purimāyo upādāya vuccanti. Yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjanti na saha vatthujjhācārā. Nissāraṇīyanti saṅghamhā nissāriyati. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti. [83] Dhammakamme dhammakammasaññā nappaṭinissajjanti āpatti saṅghādisesassa . dhammakamme vematikā nappaṭinissajjanti āpatti saṅghādisesassa . dhammakamme adhammakammasaññā nappaṭinissajjanti āpatti saṅghādisesassa . adhammakamme dhammakammasaññā āpatti dukkaṭassa . adhammakamme vematikā āpatti dukkaṭassa . adhammakamme adhammakammasaññā āpatti dukkaṭassa. [84] Anāpatti asamanubhāsantīnaṃ paṭinissajjantīnaṃ ummattikānaṃ khittacittānaṃ vedanaṭṭānaṃ 1- ādikammikānanti. ------


             The Pali Tipitaka in Roman Character Volume 3 page 53-57. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1035&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1035&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=77&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11097              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11097              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]