ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

     [516]   Ñatvā   munī  nissaye  so  vimaṃsīti  munīti  monaṃ  vuccati
ñāṇaṃ   .pe.   saṅgajālamaticca   so   muni  .  muni  sassatadiṭṭhinissitāti
ñatvā      ucchedadiṭṭhinissitāti     ñatvā     sassatucchedadiṭṭhinissitāti
ñatvā   jānitvā   tulayitvā   tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā .
So   vimaṃsīti   paṇḍito   paññavā   buddhimā   ñāṇī   vibhāvī   medhāvīti
ñatvā munī nissaye so vimaṃsī.
     [517]  Ñatvā  vimutto  na  vivādametīti ñatvā jānitvā tulayitvā
tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  .  [1]-  mutto vimutto parimutto
suvimutto    accantaanupādāvimokkhena    sabbe    saṅkhārā   aniccāti
ñatvā   jānitvā   tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā
mutto    vimutto    parimutto    suvimutto    accantaanupādāvimokkhena
sabbe    saṅkhārā    dukkhāti    sabbe    dhammā   anattāti   .pe.
Yaṅkiñci    samudayadhammaṃ    sabbantaṃ    nirodhadhammanti    ñatvā   jānitvā
tulayitvā    tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   mutto   vimutto
@Footnote: 1 Ma. vimuttoti.

--------------------------------------------------------------------------------------------- page342.

Parimutto suvimutto accantaanupādāvimokkhenāti ñatvā vimutto . na vivādametīti na kalahaṃ karoti na bhaṇḍanaṃ karoti na viggahaṃ karoti na vivādaṃ karoti na medhagaṃ karoti. Vuttaṃ hetaṃ bhagavatā evaṃ vimuttacitto kho aggivessana bhikkhu na kenaci saṃvadati na kenaci vivadati yañca loke vuttaṃ tena ca voharati aparāmasanti . Ñatvā vimutto na vivādameti. [518] Bhavābhavāya na sameti dhīroti bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya kammabhavāya arūpabhavāya punabbhavāya punappunaṃ bhavāya punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā na sameti na samāgacchati na gaṇhāti na parāmasati nābhinivisati . Dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti bhavābhavāya na sameti dhīro. Tenāha bhagavā ete ca ñatvā upanissitāti ñatvā munī nissaye so vimaṃsī ñatvā vimutto na vivādameti bhavābhavāya na sameti dhīroti. Ekādasamo kalahavivādasuttaniddeso niṭṭhito. --------------


             The Pali Tipitaka in Roman Character Volume 29 page 341-342. https://84000.org/tipitaka/read/roman_read.php?B=29&A=6834&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=6834&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=516&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=442              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8151              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8151              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]