ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

     [516]   Ñatvā   munī  nissaye  so  vimaṃsīti  munīti  monaṃ  vuccati
ñāṇaṃ   .pe.   saṅgajālamaticca   so   muni  .  muni  sassatadiṭṭhinissitāti
ñatvā      ucchedadiṭṭhinissitāti     ñatvā     sassatucchedadiṭṭhinissitāti
ñatvā   jānitvā   tulayitvā   tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā .
So   vimaṃsīti   paṇḍito   paññavā   buddhimā   ñāṇī   vibhāvī   medhāvīti
ñatvā munī nissaye so vimaṃsī.
     [517]  Ñatvā  vimutto  na  vivādametīti ñatvā jānitvā tulayitvā
tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  .  [1]-  mutto vimutto parimutto
suvimutto    accantaanupādāvimokkhena    sabbe    saṅkhārā   aniccāti
ñatvā   jānitvā   tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā
mutto    vimutto    parimutto    suvimutto    accantaanupādāvimokkhena
sabbe    saṅkhārā    dukkhāti    sabbe    dhammā   anattāti   .pe.
Yaṅkiñci    samudayadhammaṃ    sabbantaṃ    nirodhadhammanti    ñatvā   jānitvā
tulayitvā    tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   mutto   vimutto
@Footnote: 1 Ma. vimuttoti.
Parimutto       suvimutto      accantaanupādāvimokkhenāti      ñatvā
vimutto   .   na  vivādametīti  na  kalahaṃ  karoti  na  bhaṇḍanaṃ  karoti  na
viggahaṃ  karoti  na  vivādaṃ  karoti  na  medhagaṃ karoti. Vuttaṃ hetaṃ bhagavatā
evaṃ   vimuttacitto   kho   aggivessana   bhikkhu   na  kenaci  saṃvadati  na
kenaci   vivadati  yañca  loke  vuttaṃ  tena  ca  voharati  aparāmasanti .
Ñatvā vimutto na vivādameti.
     [518]   Bhavābhavāya  na  sameti  dhīroti  bhavābhavāyāti  bhavābhavāya
kammabhavāya   punabbhavāya   kāmabhavāya   kammabhavāya  kāmabhavāya  punabbhavāya
rūpabhavāya   kammabhavāya   rūpabhavāya   punabbhavāya   arūpabhavāya   kammabhavāya
arūpabhavāya   punabbhavāya   punappunaṃ   bhavāya   punappunaṃ   gatiyā   punappunaṃ
upapattiyā    punappunaṃ    paṭisandhiyā    punappunaṃ    attabhāvābhinibbattiyā
na   sameti   na   samāgacchati  na  gaṇhāti  na  parāmasati  nābhinivisati .
Dhīroti   dhīro   paṇḍito   paññavā   buddhimā   ñāṇī   vibhāvī  medhāvīti
bhavābhavāya na sameti dhīro. Tenāha bhagavā
                      ete ca ñatvā upanissitāti
                      ñatvā munī nissaye so vimaṃsī
                      ñatvā vimutto na vivādameti
                      bhavābhavāya na sameti dhīroti.
           Ekādasamo kalahavivādasuttaniddeso niṭṭhito.
                            --------------



             The Pali Tipitaka in Roman Character Volume 29 page 341-342. https://84000.org/tipitaka/read/roman_read.php?B=29&A=6834              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=6834              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=516&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=442              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8151              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8151              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]