ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

                      Aṭṭhamo pasūrasuttaniddeso
     [268] Idheva suddhiṃ iti vādayanti 1-
                      nāññesu dhammesu visuddhimāhu
                      yaṃ nissitā tattha subhāvadānā 2-
                      paccekasaccesu puthū niviṭṭhā.
     [269]  Idheva  suddhiṃ  iti  vādayantīti  3-  idheva  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
voharanti    sassato    loko    idameva   saccaṃ   moghamaññanti   suddhiṃ
visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti  bhaṇanti
dīpayanti    voharanti   asassato   loko   antavā   loko   anantavā
loko   taṃ   jīvaṃ   taṃ   sarīraṃ  aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  hoti  tathāgato
parammaraṇā   na   hoti   tathāgato   parammaraṇā  hoti  ca  na  ca  hoti
tathāgato   parammaraṇā   neva  hoti  na  na  hoti  tathāgato  parammaraṇā
idameva   saccaṃ   moghamaññanti   suddhiṃ   visuddhiṃ   parisuddhiṃ   muttiṃ  vimuttiṃ
parimuttiṃ    vadanti    kathenti    bhaṇanti   dīpayanti   voharantīti   idheva
suddhiṃ iti vādayanti 4-.
     [270]    Nāññesu   dhammesu   visuddhimāhūti   attano   satthāraṃ
dhammakkhānaṃ   gaṇaṃ   diṭṭhiṃ   paṭipadaṃ   maggaṃ   ṭhapetvā   sabbe  paravāde
khipanti   ukkhipanti   parikkhipanti   so   satthā   na  sabbaññū  dhammo  na
@Footnote:1-3-4 Yu. vādiyanti .  2 Ma. subhaṃ.
Svākkhāto   gaṇo   na   supaṭipanno   diṭṭhi   na  bhaddikā  paṭipadā  na
supaññattā   maggo   na   niyyāniko   natthettha   suddhi   vā   visuddhi
vā  parisuddhi  vā  mutti  vā  vimutti  vā  parimutti  vā na tattha sujjhanti
vā   visujjhanti   vā   parisujjhanti   vā   muccanti  vā  vimuccanti  vā
parimuccanti   vā   hīnā   nihīnā   omakā  lāmakā  jatukkā  parittāti
evamāhaṃsu  evaṃ  kathenti  evaṃ  bhaṇanti  evaṃ  dīpayanti  evaṃ voharantīti
nāññesu dhammesu visuddhimāhu.
     [271]   Yaṃ   nissitā   tattha   subhāvadānāti   yaṃ  nissitāti  yaṃ
satthāraṃ   dhammakkhānaṃ  gaṇaṃ  diṭṭhiṃ  paṭipadaṃ  maggaṃ  nissitā  sannissitā  1-
allīnā   upagatā   ajjhositā   adhimuttā  .  tatthāti  sakāya  diṭṭhiyā
sakāya   khantiyā   sakāya   ruciyā   sakāya   laddhiyā  .  subhāvadānāti
subhavādā  sobhanavādā  paṇḍitavādā  dhīravādā  2-  ñāṇavādā hetuvādā
lakkhaṇavādā   kāraṇavādā   ṭhānavādā   sakāya   laddhiyāti  yaṃ  nissitā
tattha subhāvadānā.
     [272]   Paccekasaccesu   puthū   niviṭṭhāti   puthū   samaṇabrāhmaṇā
puthupaccekasaccesu   niviṭṭhā   patiṭṭhitā   allīnā   upagatā   ajjhositā
adhimuttā    sassato   loko   idameva   saccaṃ   moghamaññanti   niviṭṭhā
patiṭṭhitā    allīnā    upagatā    ajjhositā    adhimuttā    asassato
loko  .pe.  neva  hoti  na  na  hoti  tathāgato  parammaraṇā  idameva
saccaṃ   moghamaññanti   niviṭṭhā   patiṭṭhitā   allīnā  upagatā  ajjhositā
@Footnote: 1 Ma. ānissitā .  2 Ma. thiravādā.
Adhimuttāti paccekasaccesu puthū niviṭṭhā. Tenāha bhagavā
                      idheva suddhiṃ iti vādayanti
                      nāññesu dhammesu visuddhimāhu
                      yaṃ nissitā tattha subhāvadānā
                      paccekasaccesu puthū niviṭṭhāti.
     [273] Te vādakāmā parisaṃ vigayha
                      bālaṃ dahanti mithu aññamaññaṃ
                      vadanti te aññasitā kathojjaṃ
                      pasaṃsakāmā kusalāvadānā.
     [274]   Te  vādakāmā  parisaṃ  vigayhāti  te  vādakāmāti  te
vādakāmā   vādatthikā   vādādhippāyā   vādapurekkhārā  vādapariyesanaṃ
carantā   .   parisaṃ   vigayhāti   khattiyaparisaṃ   brāhmaṇaparisaṃ  gahapatiparisaṃ
samaṇaparisaṃ   vigayha   ogayha  ajjhogahetvā  pavisitvāti  te  vādakāmā
parisaṃ vigayha.
     [275]  Bālaṃ  dahanti  mithu  aññamaññanti  mithūti  dve  janā  dve
kalahakārakā  dve  bhaṇḍanakārakā  dve  bhassakārakā  dve  vivādakārakā
dve   adhikaraṇakārakā   dve  vādino  dve  sallāpakā  te  aññamaññaṃ
bālato  hīnato  nihīnato  omakato  lāmakato  jatukkato  parittato dahanti
passanti   dakkhanti   olokenti  nijjhāyanti  upaparikkhantīti  bālaṃ  dahanti
mithu aññamaññaṃ.
     [276]   Vadanti   te   aññasitā   kathojjanti   aññaṃ   satthāraṃ
dhammakkhānaṃ   gaṇaṃ   diṭṭhiṃ   paṭipadaṃ   maggaṃ   nissitā  sannissitā  allīnā
upagatā   ajjhositā   adhimuttā   .   kathojjaṃ   vuccati  kalaho  bhaṇḍanaṃ
viggaho  vivādo  medhagaṃ  .  athavā  kathojjanti  anojavantī  sā kathā.
Kathojjaṃ   vadanti   kalahaṃ   vadanti  bhaṇḍanaṃ  vadanti  viggahaṃ  vadanti  vivādaṃ
vadanti  medhagaṃ  vadanti  bhaṇanti  dīpayanti  voharantīti  vadanti  te aññasitā
kathojjaṃ.
     [277]    Pasaṃsakāmā   kusalāvadānāti   pasaṃsakāmāti   pasaṃsakāmā
pasaṃsatthikā   pasaṃsādhippāyā   pasaṃsapurekkhārā  pasaṃsapariyesanaṃ  carantā .
Kusalāvadānāti     kusalavādā    paṇḍitavādā    dhīravādā    ñāṇavādā
hetuvādā   lakkhaṇavādā   kāraṇavādā   ṭhānavādā   sakāya   laddhiyāti
pasaṃsakāmā kusalāvadānā. Tenāha bhagavā
                      te vādakāmā parisaṃ vigayha
                      bālaṃ dahanti mithu aññamaññaṃ
                      vadanti te aññasitā kathojjaṃ
                      pasaṃsakāmā kusalāvadānāti.
     [278] Yutto kathāyaṃ parisāya majjhe
                      pasaṃsamicchaṃ vinighāti hoti
                      apāhatasmiṃ pana maṅku hoti
                      nindāya so kuppati randhamesī.
     [279]   Yutto   kathāyaṃ   parisāya   majjheti  khattiyaparisāya  vā
brāhmaṇaparisāya   vā   gahapatiparisāya   vā   samaṇaparisāya   vā  majjhe
attano   kathāyaṃ   yutto   payutto   āyutto   samāyutto  sampayutto
kathetunti yutto kathāyaṃ parisāya majjhe.
     [280]   Pasaṃsamicchaṃ   vinighāti   hotīti  pasaṃsamicchanti  pasaṃsaṃ  thomanaṃ
kittiṃ    vaṇṇahāriyaṃ    icchanto    sādiyanto    patthayanto   pihayanto
abhijappanto   .   vinighāti   hotīti  pubbeva  sallāpā  kathaṃkathī  vinighāti
hoti  jayo  nu  kho  me  bhavissati parājayo nu kho me bhavissati kathaṃ niggahaṃ
karissāmi  kathaṃ  paṭikkammaṃ  karissāmi  kathaṃ  visesaṃ  karissāmi  kathaṃ paṭivisesaṃ
karissāmi   kathaṃ  āvedhiyaṃ  1-  karissāmi  kathaṃ  nibbedhiyaṃ  2-  karissāmi
kathaṃ   chedaṃ  karissāmi  kathaṃ  maṇḍalaṃ  karissāmīti  evaṃ  pubbeva  sallāpā
kathaṃkathī vinighāti hotīti pasaṃsamicchaṃ vinighāti hoti.
     [281]  Apāhatasmiṃ  pana  maṅku  hotīti  ye te pañhavīmaṃsakā parisā
pārisajjā   pāsanikā  3-  te  apaharanti  atthāpagataṃ  bhaṇitanti  atthato
apaharanti      byañjanāpagataṃ      bhaṇitanti     byañjanato     apaharanti
atthabyañjanāpagataṃ    bhaṇitanti   atthabyañjanato   apaharanti   attho   te
dunnīto    byañjanante    duropitaṃ   atthabyañjanante   dunnītaṃ   duropitaṃ
niggaho   te   akato   paṭikkammante   dukkaṭaṃ   viseso   te  akato
paṭiviseso   te   dukkaṭo   āvedhiyā   te   akatā  nibbedhiyā  te
@Footnote: 1 Ma. āveṭhiyaṃ. 2 Ma. nibbeṭhiyaṃ. 3 Ma. pāsārikā.
Dukkaṭā  chedo  te  akato  maṇḍalante  dukkaṭaṃ  [1]-  dukkathitaṃ dubbhaṇitaṃ
dullapitaṃ   duruttaṃ   dubbhāsitanti   apaharanti   .   apāhatasmiṃ  pana  maṅku
hotīti  apāhatasmiṃ  maṅku  hoti  pīḷito  ghaṭṭito byatthito 2- domanassito
hotīti apāhatasmiṃ pana maṅku hoti.
     [282]   Nindāya   so   kuppati  randhamesīti  nindāyāti  nindāya
garahāya   akittiyā   avaṇṇahārikāya   .   kuppatīti   kuppati  byāpajjati
patitthīyati    kopañca    dosañca    apaccayañca    pātukarotīti   nindāya
so    kuppati    .   randhamesīti   randhamesī   virandhamesī   aparandhamesī
khalitamesī   gaḷitamesī   vivaramesīti   nindāya   so  kuppati  randhamesī .
Tenāha bhagavā
                      yutto kathāyaṃ parisāya majjhe
                      pasaṃsamicchaṃ vinighāti hoti
                      apāhatasmiṃ pana maṅku hoti
                      nindāya so kuppati randhamesīti.
     [283] Yamassa vādaṃ parihīnamāhu
                      apāhataṃ pañhavimaṃsakā ye 3-
                      paridevatī socati hīnavādo
                      upaccagā manti anutthunāti.
     [284]   Yamassa   vādaṃ  parihīnamāhūti  yaṃ  tassa  vādaṃ  hīnaṃ  nihīnaṃ
parihīnaṃ   parihāpitaṃ  na  paripūritaṃ  evamāhaṃsu  evaṃ  kathenti  evaṃ  bhaṇanti
@Footnote: 1 Po. Ma. visamakathaṃ .  2 Ma. byādhito .  3 Po. Ma. se.
Evaṃ dīpayanti evaṃ voharantīti yamassa vādaṃ parihīnamāhu.
     [285]  Apāhataṃ  pañhavimaṃsakā  yeti  ye  te  pañhavīmaṃsakā parisā
pārisajjā   pāsanikā   te   apaharanti   atthāpagataṃ   bhaṇitanti  atthato
apaharanti      byañjanāpagataṃ      bhaṇitanti     byañjanato     apaharanti
atthabyañjanāpagataṃ     bhaṇitanti     atthabyañjanato    apaharanti    attho
te   dunnīto   byañjanante   duropitaṃ  atthabyañjanante  dunnītaṃ  duropitaṃ
niggaho   te   akato   paṭikkammante   dukkaṭaṃ   viseso   te  akato
paṭiviseso   te   dukkaṭo   āvedhiyā   te   akatā  nibbedhiyā  te
dukkaṭā   chedo   te   akato   maṇḍalante   dukkaṭaṃ   [1]-  dukkathitaṃ
dubbhaṇitaṃ     dullapitaṃ    duruttaṃ    dubbhāsitanti    apaharantīti    apāhataṃ
pañhavimaṃsakā ye.
     [286]   Paridevatī   socati   hīnavādoti  paridevatīti  aññaṃ  mayā
āvajjitaṃ    aññaṃ    cintitaṃ    aññaṃ    upadhāritaṃ    aññaṃ    upalakkhitaṃ
so   mahāpakkho   mahāpariso   mahāparivāro   parisā  cāyaṃ  vaggā  na
samaggā  samaggāya  [2]-  hotu  kathāsallāpo  puna  bhañjissāmīti yo 3-
evarūpo     vācāpalāpo     vippalāpo    lālappo    lālappāyanā
lālappāyitattanti   paridevati   .   socatīti  tassa  jayoti  socati  mayhaṃ
parājayoti  socati  tassa  lābhoti  socati  mayhaṃ  alābhoti  socati  tassa
yasoti   socati   mayhaṃ   ayasoti   socati  tassa  pasaṃsāti  socati  mayhaṃ
nindāti    socati    tassa   sukhanti   socati   mayhaṃ   dukkhanti   socati
@Footnote: 1 Ma. visamakathaṃ .  2 Ma. parisāya .  3 Ma. yā evarūpā.
So   sakkato   garukato  mānito  pūjito  apacito  lābhī  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ        ahamasmi        asakkato
agarukato   amānito   apūjito   anapacito   na   lābhī   cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānanti         socati        kilamati
paridevati   urattāḷiṃ   kandati  sammohaṃ  āpajjatīti  paridevati  socati .
Hīnavādoti    hīnavādo   nihīnavādo   parihīnavādo   parihāpitavādo   na
paripūrivādoti 1- paridevatī socati hīnavādo.
     [287]  Upaccagā  manti  anutthunātīti  so maṃ vādena vādaṃ accagā
upaccagā    atikkanto   samatikkanto   vītivattoti   evampi   upaccagā
manti  .  athavā  maṃ  vādena vādaṃ abhibhavitvā ajjhottharitvā pariyādayitvā
madditvā   2-  carati  viharati  iriyati  vattati  pāleti  yapeti  yāpetīti
evampi  upaccagā  manti  .  anutthunā  vuccati  vācāpalāpo  vippalāpo
lālappo     lālappāyanā     lālappāyitattanti     upaccagā    manti
anutthunāti. Tenāha bhagavā
                      yamassa vādaṃ parihīnamāhu
                      apāhataṃ pañhavimaṃsakā ye
                      paridevatī socati hīnavādo
                      upaccagā manti anutthunātīti.
     [288] Ete vivādā samaṇesu jātā
                      etesu ugghātinighāti hoti
@Footnote: 1 Ma. paripūravādoti .  2 Ma. maddayitvā.
                      Etampi disvā virame kathojjaṃ
                      na haññadatthatthi pasaṃsalābhā.
     [289]  Ete  vivādā  samaṇesu  jātāti  samaṇāti  yekeci ito
bahiddhā    paribbājupagatā    paribbājakasamāpannā    ete   diṭṭhikalahā
diṭṭhibhaṇḍanā     diṭṭhiviggahā     diṭṭhivivādā    diṭṭhimedhagā    samaṇesu
jātā    sañjātā    nibbattā    abhinibbattā    pātubhūtāti    ete
vivādā samaṇesu jātā.
     [290]    Etesu   ugghātinighāti   hotīti   jayaparājayo   hoti
lābhālābho   hoti   yasāyaso  hoti  nindāpasaṃsā  hoti  sukhadukkhaṃ  hoti
somanassadomanassaṃ    hoti    iṭṭhāniṭṭhaṃ    hoti    anunayapaṭighaṃ    hoti
ugghātinighāti   hoti   anurodhavirodho   hoti   jayena   cittaṃ  ugghātitaṃ
hoti   parājayena   cittaṃ   nigghātitaṃ   hoti   lābhena  cittaṃ  ugghātitaṃ
hoti   alābhena   cittaṃ  nigghātitaṃ  hoti  yasena  cittaṃ  ugghātitaṃ  hoti
ayasena   cittaṃ   nigghātitaṃ   hoti   pasaṃsāya   cittaṃ   ugghātitaṃ   hoti
nindāya    cittaṃ   nigghātitaṃ   hoti   sukhena   cittaṃ   ugghātitaṃ   hoti
dukkhena    cittaṃ    nigghātitaṃ    hoti   somanassena   cittaṃ   ugghātitaṃ
hoti   domanassena   cittaṃ   nigghātitaṃ   hoti   uṇṇatiyā   1-   cittaṃ
ugghātitaṃ   hoti   oṇatiyā   2-   cittaṃ   nigghātitaṃ   hotīti  etesu
ugghātinighāti hoti.
     [291]   Etampi   disvā   virame  kathojjanti  etampi  disvāti
@Footnote: 1-2 Ma. unnatiyā - onatiyā.
Etaṃ   ādīnavaṃ   disvā   passitvā   tulayitvā   tīrayitvā  vibhāvayitvā
vibhūtaṃ   katvā   diṭṭhikalahesu   diṭṭhibhaṇḍanesu  diṭṭhiviggahesu  diṭṭhivivādesu
diṭṭhimedhagesūti   etampi  disvā  .  virame  kathojjanti  kathojjaṃ  vuccati
kalaho   bhaṇḍanaṃ   viggaho   vivādo   medhagaṃ   .   athavā   kathojjanti
anojavantī   sā   kathā   .   kathojjaṃ  na  kareyya  kalahaṃ  na  kareyya
bhaṇḍanaṃ   na   kareyya   viggahaṃ  na  kareyya  vivādaṃ  na  kareyya  medhagaṃ
na     kareyya    kalahabhaṇḍanaviggahavivādamedhagaṃ    pajaheyya    vinodeyya
byantīkareyya     anabhāvaṅgameyya     .    kalahabhaṇḍanaviggahavivādamedhagā
ārato   assa   virato  paṭivirato  nikkhanto  nissaṭṭho  vippamutto  1-
visaññutto    vimariyādikatena   cetasā   vihareyyāti   etampi   disvā
virame kathojjaṃ.
     [292]   Na  haññadatthatthi  pasaṃsalābhāti  pasaṃsalābhā  añño  attho
natthi   attattho   vā   parattho   vā   ubhayattho   vā   diṭṭhadhammiko
vā   attho   samparāyiko  vā  attho  uttāno  vā  attho  gambhīro
vā   attho   gūḷho   vā   attho   paṭicchanno  vā  attho  neyyo
vā   attho   nīto   vā   attho   anavajjo  vā  attho  nikkileso
vā  attho  vodāno  vā  attho  paramattho  vā  attho natthi [2]- na
saṃvijjati nupalabbhatīti na haññadatthatthi pasaṃsalābhā. Tenāha bhagavā
                      ete vivādā samaṇesu jātā
                      etesu ugghātinighāti hoti
@Footnote: 1 sabbattha potthakesu vippayuttoti dissati. 2 Po. Ma. na santi.
                      Etampi disvā virame kathojjaṃ
                      na haññadatthatthi pasaṃsalābhāti.
     [293] Pasaṃsito vā pana tattha hoti
                      akkhāya vādaṃ parisāya majjhe
                      so hassati uṇṇamaticca 1- tena
                      pappuyya tamatthaṃ yathāmano ahu.
     [294]   Pasaṃsito   vā   pana   tattha   hotīti   tatthāti  sakāya
diṭṭhiyā   sakāya   khantiyā   sakāya   ruciyā   sakāya  laddhiyā  pasaṃsito
thomito kittito vaṇṇito hotīti pasaṃsito vā pana tattha hoti.
     [295]   Akkhāya   vādaṃ   parisāya   majjheti  khattiyaparisāya  vā
brāhmaṇaparisāya   vā   gahapatiparisāya   vā   samaṇaparisāya   vā  majjhe
attano   vādaṃ   akkhāya   ācikkhitvā   anuvādaṃ  akkhāya  ācikkhitvā
thambhayitvā      brūhayitvā     dīpayitvā     jotayitvā     voharitvā
pariggaṇhitvāti akkhāya vādaṃ parisāya majjhe.
     [296]   So   hassati  uṇṇamaticca  tenāti  so  tena  jayatthena
tuṭṭho    hoti    haṭṭho    pahaṭṭho   attamano   paripuṇṇasaṅkappo  .
Athavā    dantavidaṃsakaṃ    hasamānoti    so    hassati    .   uṇṇamaticca
tenāti    so    tena   jayatthena   uṇṇato   hoti   uṇṇamo   dhajo
sampaggāho    ketukamyatā    cittassāti    so    hassati   uṇṇamaticca
tena.
@Footnote: 1 Ma. unnamatī ca.
     [297]   Pappuyya   tamatthaṃ   yathāmano  ahūti  taṃ  jayatthaṃ  pappuyya
pāpuṇitvā   adhigantvā   vinditvā   paṭilabhitvā   .   yathāmano   ahūti
yathāmano   ahu   yathācitto   ahu   yathāsaṅkappo   ahu   yathāviññāṇo
ahūti pappuyya tamatthaṃ yathāmano ahu. Tenāha bhagavā
                      pasaṃsito vā pana tattha hoti
                      akkhāya vādaṃ parisāya majjhe
                      so hassati uṇṇamaticca tena
                      pappuyya tamatthaṃ yathāmano ahūti.
     [298] Yā uṇṇatī sāssa vighātabhūmi
                      mānātimānaṃ vadate paneso
                      etampi disvā na vivādayetha
                      na hi tena suddhiṃ kusalā vadanti.
     [299]   Yā   uṇṇatī   sāssa  vighātabhūmīti  yā  uṇṇati  uṇṇamo
dhajo    sampaggāho    ketukamyatā   cittassa   sā   tassa   vighātabhūmi
ugghātabhūmi    pīḷanabhūmi    ghaṭṭanabhūmi    upaddavabhūmi    upasaggabhūmīti    yā
uṇṇatī sāssa vighātabhūmi.
     [300]   Mānātimānaṃ   vadate   panesoti  so  puggalo  mānañca
vadati atimānañca vadatīti mānātimānaṃ vadate paneso.
     [301]  Etampi  disvā  na  vivādayethāti  etaṃ  ādīnavaṃ  disvā
passitvā   tulayitvā   tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  diṭṭhikalahesu
Diṭṭhibhaṇḍanesu    diṭṭhiviggahesu   diṭṭhivivādesu   diṭṭhimedhagesūti   etampi
disvā   .   na   vivādayethāti  na  kalahaṃ  kareyya  na  bhaṇḍanaṃ  kareyya
na    viggahaṃ   kareyya   na   vivādaṃ   kareyya   na   medhagaṃ   kareyya
kalahabhaṇḍanaviggahavivādamedhagaṃ     pajaheyya     vinodeyya    byantīkareyya
anabhāvaṅgameyya    .    kalahabhaṇḍanaviggahavivādamedhagā    ārato   assa
virato    paṭivirato    nikkhanto    nissaṭṭho    vippamutto   visaññutto
vimariyādikatena cetasā vihareyyāti etampi disvā na vivādayetha.
     [302]  Na  hi tena suddhiṃ kusalā vadantīti kusalāti ye te khandhakusalā
dhātukusalā     āyatanakusalā     paṭiccasamuppādakusalā    satipaṭṭhānakusalā
sammappadhānakusalā      iddhippādakusalā      indriyakusalā     balakusalā
bojjhaṅgakusalā    maggakusalā    phalakusalā   nibbānakusalā   te   kusalā
diṭṭhikalahena       diṭṭhibhaṇḍanena       diṭṭhiviggahena      diṭṭhivivādena
diṭṭhimedhagena   suddhiṃ   visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ  na
vadanti   na   kathenti   na   bhaṇanti   na   dīpayanti   na  voharantīti  na
hi tena suddhiṃ kusalā vadanti. Tenāha bhagavā
                      yā uṇṇatī sāssa vighātabhūmi
                      mānātimānaṃ vadate paneso
                      etampi disvā na vivādayetha
                      na hi tena suddhiṃ kusalā vadantīti.
     [303] Sūro yathā rājakhadāya puṭṭho
                      abhigajjameti paṭisūramicchaṃ
                      yeneva so tena palehi sūra
                      pubbeva natthī yadidaṃ yudhāya.
     [304]  Sūro  yathā  rājakhadāya puṭṭhoti sūroti sūro vīro vikkanto
abhiru  acchambhī  anutrāsī  apalāyī  .  rājakhadāya  puṭṭhoti rājakhādanīyena
rājabhojanīyena   puṭṭho  posito  āpādito  paṭipādito  vaḍḍhitoti  sūro
yathā rājakhadāya puṭṭho.
     [305]   Abhigajjameti   paṭisūramicchanti  so  gajjanto  uggajjanto
abhigajjanto    eti    upeti   upagacchati   paṭisūraṃ   paṭipurisaṃ   paṭisattuṃ
paṭimallaṃ   icchanto   sādiyanto   patthayanto   pihayanto   abhijappantoti
abhigajjameti paṭisūramicchaṃ.
     [306]  Yeneva  so  tena  palehi  sūrāti yeneva so diṭṭhigatiko
tena   palehi   teneva   vaja   tena   gaccha  tena  abhikkama  1-  so
tuyhaṃ   paṭisūro   paṭipuriso   paṭisattu   paṭimalloti   yeneva  so  tena
palehi sūra.
     [307]   Pubbeva  natthī  yadidaṃ  yudhāyāti  pubbeva  bodhiyā  mūle
ye   paṭisenikarā   kilesā   paṭilomakarā   paṭikaṇṭakakarā   paṭipakkhakarā
te   natthi   na   santi   na   saṃvijjanti  nupalabbhanti  pahīnā  samucchinnā
vūpasantā    paṭippassaddhā    abhabbuppattikā    ñāṇagginā   daḍḍhā  .
@Footnote: 1 Ma. atikkama.
Yadidaṃ     yudhāyāti    yadidaṃ    yuddhatthāya    kalahatthāya    bhaṇḍanatthāya
viggahatthāya    vivādatthāya    medhagatthāyāti    pubbeva   natthī   yadidaṃ
yudhāya. Tenāha bhagavā
                      sūro yathā rājakhadāya puṭṭho
                      abhigajjameti paṭisūramicchaṃ
                      yeneva so tena palehi sūra
                      pubbeva natthī yadidaṃ yudhāyāti.
     [308] Ye diṭṭhimuggayha vivādayanti
                      idameva saccanti ca vādayanti
                      te tvaṃ vadassū na hi tedha atthi
                      vādamhi jāte paṭisenikattā.
     [309]  Ye  diṭṭhimuggayha  vivādayantīti  ye dvāsaṭṭhiyā diṭṭhigatānaṃ
aññataraññataraṃ      diṭṭhigataṃ      gahetvā     uggahitvā     gaṇhitvā
parāmasitvā    abhinivisitvā    vivādayanti    kalahaṃ    karonti    bhaṇḍanaṃ
karonti   viggahaṃ   karonti   vivādaṃ   karonti  medhagaṃ  karonti  na  tvaṃ
imaṃ   dhammavinayaṃ   ājānāsi   ahaṃ   imaṃ  dhammavinayaṃ  ājānāmi  kiṃ  tvaṃ
imaṃ    dhammavinayaṃ    ājānissasi    micchāpaṭipanno    tvamasi    ahamasmi
sammāpaṭipanno   sahitamme   asahitante   pure   vacanīyaṃ   pacchā   avaca
pacchā    vacanīyaṃ   pure   avaca   adhiciṇṇante   viparāvattaṃ   āropito
te   vādo   niggahitosi  [1]-  cara  vādappamokkhāya  nibbedhehi  vā
@Footnote: 1 Ma. tvamasi.
Sace pahosīti ye diṭṭhimuggayha vivādayanti.
     [310]  Idameva  saccanti  ca  vādayantīti  sassato  loko idameva
saccaṃ   moghamaññanti   vādayanti   kathenti   bhaṇanti   dīpayanti   voharanti
asassato  loko  .pe.  neva  hoti  na  na  hoti  tathāgato parammaraṇā
idameva    saccaṃ   moghamaññanti   vādayanti   kathenti   bhaṇanti   dīpayanti
voharantīti idameva saccanti ca vādayanti.
     [311] Te tvaṃ vadassū na hi tedha atthi vādamhi jāte paṭisenikattāti
te  tvaṃ  diṭṭhigatike  vadassu  [1]- niggahena niggahaṃ paṭikkammena paṭikkammaṃ
visesena  visesaṃ  paṭivisesena  paṭivisesaṃ āvedhiyāya āvedhiyaṃ nibbedhiyāya
nibbedhiyaṃ  chedena  chedaṃ  maṇḍalena  maṇḍalaṃ  te  tuyhaṃ  paṭisūrā paṭipurisā
paṭisattū  paṭimallāti  te  tvaṃ  vadassu  .  na hi tedha atthi vādamhi jāte
paṭisenikattāti    vāde    jāte   sañjāte   nibbatte   abhinibbatte
pātubhūte    2-    ye   paṭisenikattā   paṭilomakattā   paṭikaṇṭakakattā
paṭipakkhakattā   kalahaṃ   kareyyuṃ  bhaṇḍanaṃ  kareyyuṃ  viggahaṃ  kareyyuṃ  vivādaṃ
kareyyuṃ  medhagaṃ  kareyyuṃ  te  natthi  na  santi  na  saṃvijjanti  nupalabbhanti
pahīnā     samucchinnā     vūpasantā     paṭippassaddhā    abhabbuppattikā
ñāṇagginā  daḍḍhāti  te  tvaṃ  vadassū  na  hi  tedha  atthi vādamhi jāte
paṭisenikattā. Tenāha bhagavā
                      ye diṭṭhimuggayha vivādayanti
                      idameva saccanti ca vādayanti
@Footnote: 1 Ma. Yu. vādena vādaṃ .  2 Ma. pātubhūteyeva.
                      Te tvaṃ vadassū na hi tedha atthi
                      vādamhi jāte paṭisenikattāti.
     [312] Visenikatvā pana ye caranti
                      diṭṭhīhi diṭṭhiṃ avirujjhamānā
                      tesu tvaṃ kiṃ labhetho 1- pasūra
                      yesīdha natthī paramuggahītaṃ.
     [313]  Visenikatvā  pana  ye  carantīti senā vuccati mārasenā.
Kāyaduccaritaṃ     mārasenā     vacīduccaritaṃ    mārasenā    manoduccaritaṃ
mārasenā   rāgo   mārasenā   doso  mārasenā  moho  mārasenā
kodho   upanāho   makkho   paḷāso  issā  macchariyaṃ  māyā  sāṭheyyaṃ
thambho   sārambho   māno   atimāno   mado  pamādo  sabbe  kilesā
sabbe   duccaritā   sabbe   darathā  sabbe  pariḷāhā  sabbe  santāpā
sabbākusalābhisaṅkhārā   mārasenā   .   vuttaṃ   hetaṃ   bhagavatā  kāmā
te  paṭhamā  senā  dutiyārati  vuccati  .pe.  jetvā ca labhate sukhanti.
Yato  catūhi  ariyamaggehi  sabbā  ca  mārasenā  sabbe  ca  paṭisenikarā
kilesā   jitā   ca   parājitā  ca  bhaggā  vippaluttā  parammukhā  tena
vuccanti  visenikatvā  .  yeti  arahanto  khīṇāsavā  .  carantīti  caranti
viharanti   iriyanti  vattenti  pālenti  yapenti  yāpentīti  visenikatvā
pana ye caranti.
     [314]  Diṭṭhīhi  diṭṭhiṃ  avirujjhamānāti  tesaṃ  dvāsaṭṭhī  diṭṭhigatāni
@Footnote: 1 Ma. labhetha.
Pahīnāni    samucchinnāni    vūpasantāni   paṭippassaddhāni   abhabbuppattikāni
ñāṇagginā   daḍḍhāni   te   diṭṭhīhi   diṭṭhiṃ  avirujjhamānā  aghaṭṭiyamānā
appaṭihaññamānā appaṭihatamānāti diṭṭhīhi diṭṭhiṃ avirujjhamānā.
     [315]  Tesu  tvaṃ  kiṃ  labhetho pasūrāti tesu arahantesu khīṇāsavesu
kiṃ  labhetho  paṭisūra  paṭipurisa  paṭisattu  paṭimallāti 1- tesu tvaṃ kiṃ labhetho
pasūra.
     [316]  Yesīdha  natthī  paramuggahītanti  yesaṃ  arahantānaṃ  khīṇāsavānaṃ
idaṃ   paramaṃ   aggaṃ   seṭṭhaṃ   viseṭṭhaṃ  pāmokkhaṃ  uttamaṃ  pavaranti  gahitaṃ
parāmaṭṭhaṃ   ajjhositaṃ   adhimuttaṃ   natthi   na   saṃvijjati   nupalabbhati  pahīnaṃ
samucchinnaṃ     vūpasantaṃ     paṭippassaddhaṃ     abhabbuppattikaṃ     ñāṇagginā
daḍḍhanti yesīdha natthī paramuggahītaṃ. Tenāha bhagavā
                      visenikatvā pana ye caranti
                      diṭṭhīhi diṭṭhiṃ avirujjhamānā
                      tesu tvaṃ kiṃ labhetho pasūra
                      yesīdha natthī paramuggahītanti.
     [317] Atha tvaṃ pavitakkamāgamā
                      manasā diṭṭhigatāni cintayanto
                      dhonena yugaṃ samāgamā
                      na hi tvaṃ sakkhasi sampayātave.
@Footnote: 1 Po. Ma. paṭimallanti.
     [318]   Atha   tvaṃ  pavitakkamāgamāti  athāti  padasandhi  padasaṃsaggo
padapāripūri     akkharasamavāyo     byañjanasiliṭṭhatā     padānupubbatāmetaṃ
athāti   .   pavitakkamāgamāti   takkanto  vitakkanto  saṅkappanto  jayo
nu  kho  me  bhavissati  parājayo  nu  kho me bhavissati kathaṃ niggahaṃ karissāmi
kathaṃ  paṭikkammaṃ  karissāmi  kathaṃ  visesaṃ  karissāmi  kathaṃ  paṭivisesaṃ karissāmi
kathaṃ  āvedhiyaṃ  karissāmi  kathaṃ  nibbedhiyaṃ  karissāmi  kathaṃ  chedaṃ  karissāmi
kathaṃ   maṇḍalaṃ   karissāmīti   evaṃ   takkanto   vitakkanto   saṅkappanto
āgatosi   upāgatosi   sampattosi   mayā  saddhiṃ  samāgatosīti  atha  tvaṃ
pavitakkamāgamā.
     [319]   Manasā  diṭṭhigatāni  cintayantoti  manoti  yaṃ  cittaṃ  mano
mānasaṃ    hadayaṃ    paṇḍaraṃ    mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ
viññāṇakkhandho    tajjā    manoviññāṇadhātu   .   cittena   diṭṭhigatāni
cintento   vicintento  sassato  lokoti  vā  asassato  lokoti  vā
.pe.   neva  hoti  na  na  hoti  tathāgato  parammaraṇāti  vāti  manasā
diṭṭhigatāni cintayanto.
     [320]  Dhonena  yugaṃ  samāgamā  na  hi  tvaṃ  sakkhasi sampayātaveti
dhonā    vuccati   paññā   yā   paññā   pajānanā   .pe.   amoho
dhammavicayo   sammādiṭṭhi   .  kiṃkāraṇā  dhonā  vuccati  paññā  .  tāya
paññāya   kāyaduccaritaṃ   dhutañca   dhotañca  sandhotañca  niddhotañca  .pe.
Sabbākusalābhisaṅkhārā    dhutā    ca    dhotā    ca    sandhotā    ca
Niddhotā    ca    .   athavā   sammādiṭṭhiyā   micchādiṭṭhi   dhutā   ca
dhotā    ca   sandhotā   ca   niddhotā   ca   .pe.   sammāvimuttiyā
micchāvimutti   dhutā   ca   dhotā   ca   sandhotā  ca  niddhotā  ca .
Athavā    ariyena    aṭṭhaṅgikena   maggena   sabbe   akusalā   sabbe
duccaritā    sabbe    darathā    sabbe   pariḷāhā   sabbe   santāpā
sabbākusalābhisaṅkhārā   dhutā   ca   dhotā   ca  sandhotā  ca  niddhotā
ca   .   bhagavā   imehi   dhoneyyehi   dhammehi   upeto   samupeto
upagato    samupagato    upapanno    samupapanno    samannāgato   tasmā
bhagavā dhono.
     {320.1}   So   dhutarāgo  dhutapāpo  dhutakileso  dhutapariḷāhoti
dhono   .   dhonena   yugaṃ   samāgamā  na  hitvaṃ  sakkhasi  sampayātaveti
pasūro   paribbājako   nappaṭibalo   dhonena   buddhena   bhagavatā   saddhiṃ
yugaṃ   samāgamā   1-   samāgantvā   yugaggāhaṃ  gaṇhituṃ  2-  sākacchetuṃ
sallapituṃ  sākacchaṃ  samāpajjituṃ  .  taṃ  kissa  hetu  .  pasūro paribbājako
hīno nihīno omako lāmako jatukko paritto.
     {320.2} So hi bhagavā aggo ca seṭṭho ca viseṭṭho ca pāmokkho
ca  [3]-  pavaro  ca  .  yathā  saso nappaṭibalo mattena mātaṅgena saddhiṃ
yugaṃ  samāgamā  samāgantvā  yugaggāhaṃ  gaṇhituṃ  yathā  koṭṭhako nappaṭibalo
sīhena   migaraññā   saddhiṃ  yugaṃ  samāgamā  samāgantvā  yugaggāhaṃ  gaṇhituṃ
yathā   vacchako  taruṇako  dhenupako  nappaṭibalo  usabhena  balakkakunā  4-
saddhiṃ   yugaṃ   samāgamā   samāgantvā   yugaggāhaṃ   gaṇhituṃ  yathā  dhaṅko
@Footnote: 1 Po. Ma. samāgamaṃ. 2 Po. Ma. gaṇhitvā. 3 Ma. uttamo ca. 4 Ma. calakakunā.
Nappaṭibalo   garuḷena   venateyyena   saddhiṃ  yugaṃ  samāgamā  samāgantvā
yugaggāhaṃ   gaṇhituṃ   yathā   caṇḍālo   nappaṭibalo   raññā  cakkavattinā
saddhiṃ   yugaṃ  samāgamā  samāgantvā  yugaggāhaṃ  gaṇhituṃ  yathā  paṃsupīsācako
nappaṭibalo   indena   devaraññā   saddhiṃ   yugaṃ   samāgamā  samāgantvā
yugaggāhaṃ   gaṇhituṃ   evameva   pasūro  paribbājako  nappaṭibalo  dhonena
buddhena   bhagavatā   saddhiṃ  yugaṃ  samāgamā  samāgantvā  yugaggāhaṃ  gaṇhituṃ
sākacchetuṃ  sallapituṃ  sākacchaṃ  samāpajjituṃ  .  taṃ  kissa  hetu  .  pasūro
paribbājako     hīnapañño     nihīnapañño    omakapañño    lāmakapañño
jatukkapañño parittapañño.
     {320.3}   So   hi   bhagavā  mahāpañño  puthupañño  hāsapañño
javanapañño      tikkhapañño      nibbedhikapañño      paññāppabhedakusalo
pabhinnañāṇo     adhigatapaṭisambhido     catuvesārajjappatto     dasabaladhārī
purisāsabho     purisasīho     purisanāgo    purisājañño    purisadhorayho
anantañāṇo    anantatejo    anantayaso    addho   mahaddhano   dhanavā
netā    vinetā    anunetā    saññāpetā   nijjhāpetā   pekkhatā
pasāretā   1-  .  so  hi  bhagavā  anuppannassa  maggassa  uppādetā
asañjātassa    maggassa   sañjanetā   anakkhātassa   maggassa   akkhātā
maggaññū   maggavidū   maggakovido   .   maggānugā   ca  panassa  etarahi
sāvakā   viharanti   pacchā   samannāgatā   .   so   hi  bhagavā  jānaṃ
jānāti   passaṃ   passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto
@Footnote: 1 Ma. pasādetā.
Vattā    pavattā    atthassa   ninnetā   amatassa   dātā   dhammasāmi
tathāgato   .   natthi   tassa  bhagavato  añātaṃ  adiṭṭhaṃ  aviditaṃ  asacchikataṃ
aphusitaṃ   paññāya   .   atītaṃ   anāgataṃ   paccuppannaṃ   upādāya  sabbe
dhammā     sabbākārena    buddhassa    bhagavato    ñāṇamukhe    āpāthaṃ
āgacchanti   .   yaṅkiñci   neyyaṃ  nāma  atthi  jānitabbaṃ  .  attattho
vā  parattho  vā  ubhayattho  vā  diṭṭhadhammiko  vā  attho  samparāyiko
vā  attho  uttāno  vā  attho  gambhīro  vā attho gūḷho vā attho
paṭicchanno  vā  attho  neyyo  vā  attho  nīto  vā attho anavajjo
vā  attho  nikkileso  vā  attho  vodāno  vā  attho paramattho vā
sabbantaṃ antobuddhañāṇe parivattati.
     {320.4}   Sabbaṃ   kāyakammaṃ  buddhassa  bhagavato  ñāṇānuparivattati
sabbaṃ   vacīkammaṃ   ñāṇānuparivattati   sabbaṃ  manokammaṃ  ñāṇānuparivattati .
Atīte   buddhassa   bhagavato  appaṭihataṃ  ñāṇaṃ  anāgate  buddhassa  bhagavato
appaṭihataṃ  ñāṇaṃ  *-  paccuppanne  buddhassa  bhagavato  appaṭihataṃ  ñāṇaṃ .
Yāvatakaṃ   neyyaṃ   tāvatakaṃ   ñāṇaṃ   yāvatakaṃ   ñāṇaṃ   tāvatakaṃ   neyyaṃ
neyyapariyantikaṃ   ñāṇaṃ   ñāṇapariyantikaṃ   neyyaṃ   .  neyyaṃ  atikkamitvā
ñāṇaṃ   napparivattati  ñāṇaṃ  atikkamitvā  neyyapatho  natthi  .  aññamañña-
pariyantaṭṭhāyino  te  dhammā  .  yathā dvinnaṃ samuggapaṭalānaṃ sammāphusitānaṃ
heṭṭhimaṃ   samuggapaṭalaṃ   uparimaṃ   nātivattati   uparimaṃ  samuggapaṭalaṃ  heṭṭhimaṃ
@Footnote:* mīkār—kṛ´์ khagœ ṇāṇaṃ peḌna ñāṇaṃ
Nātivattati       aññamaññapariyantaṭṭhāyino       evameva      buddhassa
bhagavato     neyyañca    ñāṇañca    aññamaññapariyantaṭṭhāyino    yāvatakaṃ
neyyaṃ   tāvatakaṃ   ñāṇaṃ  yāvatakaṃ  ñāṇaṃ  tāvatakaṃ  neyyaṃ  neyyapariyantikaṃ
ñāṇaṃ   ñāṇapariyantikaṃ   neyyaṃ   neyyaṃ   atikkamitvā  ñāṇaṃ  napparivattati
ñāṇaṃ     atikkamitvā    neyyapatho    natthi    aññamaññapariyantaṭṭhāyino
te dhammā. Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.
     {320.5}   Sabbe   dhammā  buddhassa  bhagavato  āvajjanapaṭibaddhā
ākaṅkhapaṭibaddhā      manasikārapaṭibaddhā      cittuppādapaṭibaddhā     .
Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati.
     {320.6} Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti anusayaṃ jānāti caritaṃ
jānāti  adhimuttiṃ  jānāti  apparajakkhe mahārajakkhe tikkhindriye mudindriye
svākāre   dvākāre   suviññāpaye   duviññāpaye  bhabbābhabbe  satte
pajānāti   .   sadevako  loko  samārako  sabrahmako  sassamaṇabrāhmaṇī
pajā sadevamanussā antobuddhañāṇe parivattati.
     {320.7}   Yathā   yekeci   macchakacchapā  antamaso  timitimiṅgalaṃ
upādāya   antomahāsamudde   parivattanti   evameva   sadevako  loko
samārako     sabrahmako     sassamaṇabrāhmaṇī     pajā    sadevamanussā
antobuddhañāṇe   parivattati   .   yathā  yekeci  pakkhī  antamaso  garuḷaṃ
venateyyaṃ   upādāya   ākāsassa  padese  parivattanti  evameva  yepi
te     sārīputtasamā     paññāya     tepi    buddhañāṇassa    padese
Parivattanti   .   buddhañāṇaṃ   devamanussānaṃ   paññaṃ   pharitvā  abhibhavitvā
tiṭṭhati 1-.
     {320.8}  Yepi  te  khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā
samaṇapaṇḍitā    nipuṇā    kataparappavādā    vālavedhirūpā    vobhindantā
maññe   caranti   paññāgatena  diṭṭhigatāni  te  pañhaṃ  2-  abhisaṅkharitvā
abhisaṅkharitvā  tathāgataṃ  3-  upasaṅkamitvā  pucchanti  [4]-  .  kathitā ca
visajjitā   ca  te  pañhā  bhagavatā  honti  niddiṭṭhakāraṇā  upakkhittakā
ca  .  te  bhagavato  sampajjanti  .  atha  kho bhagavā tattha atirocati yadidaṃ
paññāyāti  dhonena  yugaṃ  samāgamā  na  hi  tvaṃ  sakkhasi  sampayātave .
Tenāha bhagavā
                 atha tvaṃ pavitakkamāgamā
                 manasā diṭṭhigatāni cintayanto
                 dhonena yugaṃ samāgamā
                 na hi tvaṃ sakkhasi sampayātaveti.
              Aṭṭhamo pasūrasuttaniddeso niṭṭhito.
                         --------------------
@Footnote: 1 tiṭṭhatiyeva. 2 Ma. Yu. pañhe. 3 Ma. tathāgate. 4 Po. Ma. Yu. gūḷhāni ca
@paṭicchannāni ca.



             The Pali Tipitaka in Roman Character Volume 29 page 196-219. https://84000.org/tipitaka/read/roman_read.php?B=29&A=3873              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=3873              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=268&items=53              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=268              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6518              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6518              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]