ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page169.

Sattamo tissametteyyasuttaniddeso [224] Methunamanuyuttassa (iccāyasmā tisso metteyyo) vighātaṃ brūhi mārisa sutvāna tava sāsanaṃ viveke sikkhisāmase 1-. [225] Methunamanuyuttassāti methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayadvayasamāpatti . kiṃkāraṇā vuccati methunadhammo . ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammo . Yathā ubho kalahakārakā methunakāti vuccanti ubho bhaṇḍanakārakā methunakāti vuccanti ubho bhassakārakā methunakāti vuccanti ubho vivādakārakā methunakāti vuccanti ubho adhikaraṇakārakā methunakāti vuccanti ubho vādino methunakāti vuccanti ubho sallāpakā methunakāti vuccanti evameva ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammo . methunamanuyuttassāti methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa @Footnote: 1 Po. Ma. sikkhissāmase. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page170.

Tadādhipateyyassāti methunamanuyuttassa. [226] Iccāyasmā tisso metteyyoti iccāti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ iccāti . āyasmāti piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sappatissavacanametaṃ āyasmāti . tissoti tassa therassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo . metteyyoti tassa therassa gottaṃ saṅkhā samaññā paññatti vohāroti iccāyasmā tisso metteyyo. [227] Vighātaṃ brūhi mārisāti vighātaṃ upaghātaṃ pīḷanaṃ ghaṭṭanaṃ upaddavaṃ upasaggaṃ brūhi ācikkha desehi paññāpehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehi . mārisāti piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sampatissavacanametaṃ mārisāti vighātaṃ brūhi mārisa. [228] Sutvāna tava sāsananti tuyhaṃ vacanaṃ byappathaṃ desanaṃ [1]- anusiṭṭhiṃ sutvā suṇitvā uggahitvā upadhārayitvā upalakkhayitvāti sutvāna tava sāsanaṃ. [229] Viveke sikkhisāmaseti vivekoti tayo vivekā kāyaviveko cittaviveko upadhiviveko. {229.1} Katamo kāyaviveko . Idha bhikkhu vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ @Footnote: 1 Ma. Yu. anusāsanaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page171.

Palālapuñjaṃ kāyena ca 1- vivitto viharati so eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vattati pāleti yapeti yāpeti ayaṃ kāyaviveko. {229.2} Katamo cittaviveko. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana- saññāya cittaṃ vivittaṃ hoti ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti nevasaññā- nāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbattaparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā @Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page172.

Aṇusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti ayaṃ cittaviveko. {229.3} Katamo upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca . upadhiviveko vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ayaṃ upadhiviveko. {229.4} Kāyaviveko ca vūpakaṭṭhakāyānaṃ 1- nekkhammābhiratānaṃ cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ. {229.5} Viveke sikkhisāmaseti so thero pakatiyā sikkhitasikkho apica dhammadesanaṃ [2]- yācanto evamāha viveke sikkhisāmaseti . Tenāha thero tisso metteyyo methunamanuyuttassa (iccāyasmā tisso metteyyo) vighātaṃ brūhi mārisa sutvāna tava sāsanaṃ viveke sikkhisāmaseti. @Footnote: 1 Ma. vivekaṭṭhakāyānaṃ . 2 Po. Ma. upādāya dhammadesanaṃ sāvento.

--------------------------------------------------------------------------------------------- page173.

[230] Methunamanuyuttassa (metteyyāti bhagavā) mussate vāpi sāsanaṃ micchā ca paṭipajjati etaṃ tasmiṃ anāriyaṃ. [231] Methunamanuyuttassāti methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayadvayasamāpatti. Kiṃkāraṇā vuccati methunadhammo . ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammo . yathā ubho kalahakārakā methunakāti vuccanti ubho bhaṇḍanakārakā methunakāti vuccanti ubho bhassakārakā methunakāti vuccanti ubho vivādakārakā methunakāti vuccanti ubho adhikaraṇakārakā methunakāti vuccanti ubho vādino methunakāti vuccanti ubho sallāpakā methunakāti vuccanti evameva ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammo. {231.1} Methunamanuyuttassāti methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadādhipateyyassāti methunamanuyuttassa . metteyyāti bhagavā taṃ theraṃ gottena ālapati . bhagavāti gāravādhivacanaṃ . apica bhaggarāgoti bhagavā .

--------------------------------------------------------------------------------------------- page174.

Bhaggadosoti bhagavā . bhaggamohoti bhagavā . bhaggamānoti bhagavā . Bhaggadiṭṭhīti bhagavā . bhaggakaṇṭakoti bhagavā . bhaggakilesoti bhagavā . bhaji vibhaji paṭivibhaji dhammaratananti bhagavā . Bhavānaṃ antakaroti bhagavā . bhāvitakāyoti bhagavā . bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā . bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni 1- paṭisallānasārūpānīti bhagavā . bhāgī vā bhagavā cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānanti bhagavā . bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā. {231.2} Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā . bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā . Bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā . bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhippādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā . bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā . bhagavāti netaṃ nāmaṃ @Footnote: 1 Ma. manussarāhasseyyakāni.

--------------------------------------------------------------------------------------------- page175.

Mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa 1- paṭilābhā sacchikā paññatti yadidaṃ bhagavāti metteyyāti bhagavā. [232] Mussate vāpi sāsananti dvīhi kāraṇehi sāsanaṃ mussati pariyattisāsanampi mussati paṭipattisāsanampi mussati. {232.1} Katamaṃ pariyattisāsanaṃ . yaṃ tassa pariyāpuṭaṃ suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ idaṃ pariyattisāsanaṃ . tampi mussati [2]- parimussati paribāhiro hotīti evampi mussate vāpi sāsanaṃ. {232.2} Katamaṃ paṭipattisāsanaṃ . sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrikāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo idaṃ paṭipattisāsanaṃ . Tampi mussati parimussati paribāhiro hotīti evampi mussate vāpi sāsanaṃ. [233] Micchā ca paṭipajjatīti pāṇampi hanati adinnampi @Footnote: 1 Ma. Yu. sabbaññutaññāṇassa. @2 Ma. sammussati pamussati sampamussati paribāhiro .... sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page176.

Ādiyati sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati paradārampi gacchati musāpi bhaṇatīti micchā ca paṭipajjati. [234] Etaṃ tasmiṃ anāriyanti etaṃ tasmiṃ puggale anariyadhammo bāladhammo mūḷhadhammo añāṇadhammo amarāvikkhepadhammo yadidaṃ micchā paṭipadāti etaṃ tasmiṃ anāriyaṃ. Tenāha bhagavā methunamanuyuttassa (metteyyāti bhagavā) mussate vāpi sāsanaṃ micchā ca paṭipajjati etaṃ tasmiṃ anāriyanti. [235] Eko pubbe caritvāna methunaṃ yo nisevati yānaṃ bhantaṃva taṃ loke hīnamāhu puthujjanaṃ. [236] Eko pubbe caritvānāti dvīhi kāraṇehi eko pubbe caritvāna pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā. {236.1} Kathaṃ pabbajjāsaṅkhātena eko pubbe caritvāna. Sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā

--------------------------------------------------------------------------------------------- page177.

Anagāriyaṃ pabbajitvā ākiñcanabhāvaṃ upagantvā eko carati viharati iriyati vattati pāleti yapeti yāpeti evaṃ pabbajjāsaṅkhātena eko pubbe caritvāna. {236.2} Kathaṃ gaṇāvavassaggaṭṭhena eko pubbe caritvāna. So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasārūpāni . so eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vattati pāleti yapeti yāpeti evaṃ gaṇāvavassaggaṭṭhena eko pubbe caritvāna. [237] Methunaṃ yo nisevatīti methunadhammo nāma yo so asaddhammo .pe. taṃkāraṇā vuccati methunadhammo . Methunaṃ yo nisevatīti so aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunadhammaṃ sevati nisevati saṃsevati paṭisevatīti methunaṃ yo nisevati. [238] Yānaṃ bhantaṃva taṃ loketi yānanti hatthiyānaṃ assayānaṃ goyānaṃ ajayānaṃ meṇḍakayānaṃ oṭṭhayānaṃ kharayānaṃ bhantaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti visamaṃ khāṇumpi pāsāṇampi abhirūhati yānampi ārohakampi bhañjati papātepi papatati . yathā taṃ

--------------------------------------------------------------------------------------------- page178.

Bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti evameva so vibbhantako bhantayānapaṭibhāgo uppathaṃ gaṇhāti micchādiṭṭhiṃ gaṇhāti .pe. micchāsamādhiṃ gaṇhāti . yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ visamaṃ khāṇumpi pāsāṇampi abhirūhati evameva so vibbhantako bhantayānapaṭibhāgo visamaṃ kāyakammaṃ abhirūhati visamaṃ vacīkammaṃ abhirūhati visamaṃ manokammaṃ abhirūhati visamaṃ pāṇātipātaṃ abhirūhati visamaṃ adinnādānaṃ abhirūhati visamaṃ kāmesumicchācāraṃ abhirūhati visamaṃ musāvādaṃ abhirūhati visamaṃ pisuṇaṃ vācaṃ abhirūhati visamaṃ pharusaṃ vācaṃ abhirūhati visamaṃ samphappalāpaṃ abhirūhati visamaṃ abhijjhaṃ abhirūhati visamaṃ byāpādaṃ abhirūhati visamaṃ micchādiṭṭhiṃ abhirūhati visame saṅkhāre abhirūhati visame pañca kāmaguṇe abhirūhati visame nīvaraṇe abhirūhati. {238.1} Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ ārohakampi bhañjati evameva so vibbhantako bhantayānapaṭibhāgo niraye attānaṃ bhañjati tiracchānayoniyā attānaṃ bhañjati pittivisaye attānaṃ bhañjati manussaloke attānaṃ bhañjati devaloke attānaṃ bhañjati. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ papātepi papatati evameva so vibbhantako bhantayānapaṭibhāgo jātipapātamhipi 1- papatati jarāpapātamhipi papatati byādhipapātamhipi papatati maraṇapapātamhipi papatati sokaparidevadukkha- domanassupāyāsapapātamhipi papatati . loketi apāyaloke .pe. @Footnote: 1 Ma. jāti ... jarā ... byādhi ... maraṇa ... sokaparidevadukkhadomanassupāyāsapapātampi.

--------------------------------------------------------------------------------------------- page179.

Manussaloketi yānaṃ bhantaṃva taṃ loke. [239] Hīnamāhu puthujjananti puthujjanāti kenatthena puthujjanā . Puthu kilese janentīti puthujjanā . puthu avihatasakkāyadiṭṭhikāti puthujjanā . puthu satthārānaṃ mukhullokikāti puthujjanā . puthu sabbagatīhi āvuṭāti puthujjanā . puthu nānābhisaṅkhārehi 1- abhisaṅkharontīti puthujjanā . puthu nānāoghehi vuyhantīti puthujjanā . Puthu nānāsantāpehi santappantīti puthujjanā . puthu nānāpariḷāhehi paridayhantīti puthujjanā . puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhāti puthujjanā . puthu pañcahi nīvaraṇehi āvuṭā nivuṭā ophuṭā 2- pihitā paṭicchannā paṭikujjitāti puthujjanā . hīnamāhu puthujjananti puthujjanaṃ hīnaṃ nihīnaṃ omakaṃ lāmakaṃ jatukkaṃ 3- parittanti evamāhu evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti hīnamāhu puthujjanaṃ. Tenāha bhagavā eko pubbe caritvāna methunaṃ yo nisevati yānaṃ bhantaṃva taṃ loke hīnamāhu puthujjananti. [240] Yaso kittī ca yā pubbe hāyate vāpi tassa sā etampi disvā sikkhetha methunaṃ vippahātave. [241] Yaso kittī ca yā pubbe hāyate vāpi tassa sāti katamo yaso . idhekacco pubbe samaṇabhāve sakkato hoti @Footnote: 1 Ma. nānābhisaṅkhāre . 2 Ma. ovuṭā . 3 Ma. chatukkaṃ.

--------------------------------------------------------------------------------------------- page180.

Garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ ayaṃ yaso . katamā kitti . Idhekacco pubbe samaṇabhāve kittivaṇṇakato hoti paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāṇo suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatana- samāpattiyā lābhīti vā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā ayaṃ kitti 1-. Yaso kittī ca yā pubbe hāyate vāpi tassa sāti tassa aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa so ca yaso sā ca kitti hāyati parihāyati paridhaṃsati paripatati antaradhāyati vippalujjatīti yaso kittī ca yā pubbe hāyate vāpi tassa sā. [242] Etampi disvā sikkhetha methunaṃ vippahātaveti etanti pubbe samaṇabhāve yaso ca kitti ca aparabhāge buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca etaṃ @Footnote: 1 Ma. kittīti.

--------------------------------------------------------------------------------------------- page181.

Sampattivipattiṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti etampi disvā . sikkhethāti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. {242.1} Katamā adhisīlasikkhā . idha bhikkhu sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā ayaṃ adhisīlasikkhā. {242.2} Katamā adhicittasikkhā . idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ adhicittasikkhā. {242.3} Katamā adhipaññāsikkhā . idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī

--------------------------------------------------------------------------------------------- page182.

Paṭipadāti yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā. {242.4} Methunanti methunadhammo nāma yo so asaddhammo .pe. Taṃkāraṇā vuccati methunadhammo . etampi disvā sikkhetha methunaṃ vippahātaveti methunadhammassa pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya . imā tisso sikkhā 1- āvajjento sikkheyya jānanto sikkheyya passanto sikkheyya paccavekkhanto sikkheyya cittaṃ adhiṭṭhahanto sikkheyya saddhāya adhimuccanto sikkheyya viriyaṃ paggaṇhanto sikkheyya satiṃ upaṭṭhapento sikkheyya cittaṃ samādahanto sikkheyya paññāya pajānanto sikkheyya abhiññeyyaṃ abhijānanto sikkheyya pariññeyyaṃ parijānanto sikkheyya pahātabbaṃ pajahanto sikkheyya bhāvetabbaṃ bhāvento sikkheyya sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti etampi disvā sikkhetha methunaṃ vippahātave . Tenāha bhagavā yaso kittī ca yā pubbe hāyate vāpi tassa sā etampi disvā sikkhetha methunaṃ vippahātaveti. [243] Saṅkappehi pareto so kapaṇo viya jhāyati sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho. @Footnote: 1 Ma. sikkhāyo.

--------------------------------------------------------------------------------------------- page183.

[244] Saṅkappehi pareto so kapaṇo viya jhāyatīti kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato [1]- kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati avajjhāyati 2- . yathā ulūko rukkhasākhāyaṃ mūsikaṃ gamayamāno 3- jhāyati pajjhāyati nijjhāyati avajjhāyati 4- yathā kotthu nadītīre macche gamayamāno 5- jhāyati pajjhāyati nijjhāyati avajjhāyati 6- yathā vilāro sandhisamalasapaṅkatīre mūsikaṃ gamayamāno jhāyati pajjhāyati nijjhāyati avajjhāyati yathā gadrabho vahacchinno sandhisamalasapaṅkatīre jhāyati pajjhāyati nijjhāyati avajjhāyati evameva so vibbhantako kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati avajjhāyatīti saṅkappehi pareto so kapaṇo viya jhāyati. [245] Sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidhoti paresanti upajjhāyakā 7- vā ācariyakā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiṭṭhā vā sambhattā vā sahāyā vā codenti tassa te kho āvuso alābhā tassa te dulladdhaṃ yaṃ tvaṃ evarūpaṃ uḷāraṃ satthāraṃ labhitvā evaṃ svākkhāte dhammavinaye pabbajitvā evarūpaṃ ariyagaṇaṃ labhitvā hīnassa methunadhammassa kāraṇā @Footnote: 1 Ma. Yu. pihito. 2-4-6 Ma. apajjhāyati. 3-5 Ma. Yu. magayamāno. @7 Ma. upajjhāyā vā ācariyā vā.

--------------------------------------------------------------------------------------------- page184.

Buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattosi saddhāpi nāma te nāhosi kusalesu dhammesu hiripi nāma te nāhosi kusalesu dhammesu ottappampi nāma te nāhosi kusalesu dhammesu viriyampi nāma te nāhosi kusalesu dhammesu satipi nāma te nāhosi kusalesu dhammesu paññāpi nāma te nāhosi kusalesu dhammesūti tesaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvā maṅku hoti pīḷito ghaṭṭito byatthito 1- domanassito hoti . tathāvidhoti tathāvidho tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so vibbhantakoti sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho. Tenāha bhagavā saṅkappehi pareto so kapaṇo viya jhāyati sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidhoti. [246] Atha satthāni kurute paravādehi codito esa khvassa mahāgedho mosavajjaṃ pagāhati. [247] Atha satthāni kurute paravādehi coditoti athāti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ 2- athāti . satthānīti tīṇi satthāni kāyasatthaṃ vacīsatthaṃ manosatthaṃ . tividhaṃ kāyaduccaritaṃ kāyasatthaṃ catubbidhaṃ vacīduccaritaṃ vacīsatthaṃ tividhaṃ manoduccaritaṃ manosatthaṃ . paravādehi coditoti upajjhāyakehi vā ācariyakehi vā samānupajjhāyakehi vā @Footnote: 1 Ma. byādhito . 2 Ma. ...petaṃ.

--------------------------------------------------------------------------------------------- page185.

Samānācariyakehi vā mittehi vā sandiṭṭhehi vā sambhattehi vā sahāyehi vā codito sampajānamusā bhāsati abhirato ahaṃ bhante ahosiṃ pabbajjāya mātā me posetabbā tenamhi vibbhantoti bhaṇati pitā me posetabbo tenamhi vibbhantoti bhaṇati bhātā me posetabbo bhaginī me posetabbā putto me posetabbo dhītā me posetabbā mittā me posetabbā amaccā me posetabbā ñātakā me posetabbā sālohitā me posetabbā tenamhi vibbhantoti bhaṇati vacīsatthaṃ karoti [1]- janeti sañjaneti nibbatteti abhinibbattetīti atha satthāni kurute paravādehi codito. [248] Esa khvassa mahāgedhoti eso kho assa mahāgedho mahāvanaṃ mahāgahanaṃ mahākantāro mahāvisamo mahākuṭilo mahāpaṅko mahāpalipo mahāpalibodho mahābandhanaṃ yadidaṃ sampajānamusāvādoti esa khvassa mahāgedho. [249] Mosavajjaṃ pagāhatīti mosavajjaṃ vuccati musāvādo . Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ehi 2- bho purisa yaṃ jānāsi taṃ vadehīti . so ajānaṃ vā āha jānāmīti jānaṃ vā āha na jānāmīti apassaṃ vā āha passāmīti passaṃ vā āha na passāmīti iti attahetu vā @Footnote: 1 Ma. Yu. saṅkaroti . 2 Po. Ma. ehambho.

--------------------------------------------------------------------------------------------- page186.

Parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati . idaṃ vuccati mosavajjaṃ . apica tīhākārehi musāvādo hoti pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti imehi tīhākārehi musāvādo hoti . Apica catūhākārehi [1]- pañcahākārehi . chahākārehi . Sattahākārehi . aṭṭhahākārehi musāvādo hoti pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya saññaṃ vinidhāya bhāvaṃ imehi aṭṭhahākārehi musāvādo hoti . mosavajjaṃ pagāhatīti mosavajjaṃ pagāhati ogāhati ajjhogāhati pavisatīti mosavajjaṃ pagāhati. Tenāha bhagavā atha satthāni kurute paravādehi codito esa khvassa mahāgedho mosavajjaṃ pagāhatīti. [250] Paṇḍitoti samaññāto ekacariyaṃ adhiṭṭhito athāpi methune yutto mandova parikissati. [251] Paṇḍitoti samaññātoti idhekacco pubbe samaṇabhāve kittivaṇṇakato hoti paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāṇo suttantikoti vā vinayadharoti vā dhammakathikoti vā .pe. nevasaññānāsaññāyatanasamāpattiyā lābhīti @Footnote: 1 Po. Ma. musāvādo hoti pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā @bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ imehi catūhākārehi @musāvādo hoti. apica ....

--------------------------------------------------------------------------------------------- page187.

Vā evaṃ ñāto hoti saññāto samaññātoti paṇḍitoti samaññāto. [252] Ekacariyaṃ adhiṭṭhitoti dvīhi kāraṇehi ekacariyaṃ adhiṭṭhito pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā . kathaṃ pabbajjāsaṅkhātena ekacariyaṃ adhiṭṭhito . sabbaṃ gharāvāsapalibodhaṃ chinditvā .pe. evaṃ pabbajjāsaṅkhātena ekacariyaṃ adhiṭṭhito . Kathaṃ gaṇāvavassaggaṭṭhena ekacariyaṃ adhiṭṭhito . so evaṃ pabbajito samāno eko araññavanapatthāni pantāni .pe. evaṃ gaṇāvavassaggaṭṭhena ekacariyaṃ adhiṭṭhitoti ekacariyaṃ adhiṭṭhito. [253] Athāpi methune yuttoti methunadhammo nāma yo so asaddhammo .pe. taṃkāraṇā vuccati methunadhammo . athāpi methune yuttoti so aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunadhamme yutto payutto āyutto samāyuttoti athāpi methune yutto. [254] Mandova parikissatīti kapaṇo viya momūho viya kissati parikissati parikilissati pāṇampi hanati adinnampi ādiyati sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati paradārampi gacchati musāpi bhaṇati evampi kissati parikissati parikilissati . tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti vettehipi tāḷenti

--------------------------------------------------------------------------------------------- page188.

Aḍḍhadaṇḍakehipi tāḷenti hatthampi chindanti pādampi chindanti hatthapādampi chindanti kaṇṇampi chindanti nāsampi chindanti kaṇṇanāsampi chindanti vilaṅgathālikampi karonti saṅkhamuṇḍikampi karonti rāhumukhampi karonti jotimālikampi karonti hatthapajjotikampi karonti erakavattikampi karonti cirakavāsikampi karonti eṇeyyakampi karonti baḷisamaṃsikampi karonti kahāpaṇakampi karonti khārāpatacchikampi karonti palighaparivattikampi karonti palālapīṭhakampi karonti tattenapi telena osiñcanti sunakhehipi khādāpenti jīvantampi sūle uttāsenti asināpi sīsaṃ chindanti evampi kissati parikissati parikilissati. {254.1} Athavā kāmataṇhāya abhibhūto pariyādinnacitto bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno 1- khuppipāsāya pīḷiyamāno 2- gumabaṃ 3- gacchati takkolaṃ gacchati takkasilaṃ gacchati kālamukhaṃ gacchati maraṇapāraṃ gacchati vesuṅgaṃ gacchati verāpathaṃ gacchati javaṃ gacchati kamaliṃ 4- gacchati vaṅkaṃ 5- gacchati eḷavaddanaṃ 6- gacchati suvaṇṇakūṭaṃ gacchati suvaṇṇabhūmiṃ gacchati tambapaṇṇiṃ gacchati suppāraṃ gacchati bharukaṃ 7- gacchati suraddhaṃ 8- gacchati aṅgaṇekaṃ 9- gacchati gaṅgaṇaṃ 10- gacchati paramagaṅgaṇaṃ 11- gacchati yonaṃ @Footnote: 1 Ma. piḷiyamāno. 2 Ma. miyyamāno. 3 Ma. tigumbaṃ. 4 Ma. Yu. tamaliṃ. @5 Ma. vaṅgaṃ. 6 Ma. veḷabandhanaṃ. 7 Ma. bhārukacchaṃ. 8 Ma. suraṭṭhaṃ. 9 Ma. @bhaṅgalokaṃ. 10 Ma. bhaṅgaṇaṃ. 11 Ma. saramataṃ gaṇaṃ.

--------------------------------------------------------------------------------------------- page189.

Gacchati pinaṃ 1- gacchati allasandaṃ 2- gacchati marukantāraṃ gacchati jaṇṇupathaṃ gacchati ajapathaṃ gacchati meṇḍapathaṃ gacchati saṅkupathaṃ gacchati chattapathaṃ gacchati vaṃsapathaṃ gacchati sakuṇapathaṃ gacchati mūsikapathaṃ gacchati daripathaṃ gacchati vettādhāraṃ gacchati evampi kissati parikissati parikilissati . pariyesanto 3- na labhati alābhamūlakampi dukkhadomanassaṃ paṭisaṃvedeti evampi kissati parikissati parikilissati . pariyesanto 4- labhati laddhā 5- ca ārakkhamūlakampi dukkhadomanassaṃ paṭisaṃvedeti kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti tassa evaṃ rakkhato gopayato [6]- bhogā vippalujjanti [7]- vippayogamūlakampi dukkhadomanassaṃ paṭisaṃvedeti evampi kissati parikissati parikilissatīti [8]- mandova parikissati. Tenāha bhagavā paṇḍitoti samaññāto ekacariyaṃ adhiṭṭhito athāpi methune yutto mandova parikissatīti. [255] Etamādīnavaṃ ñatvā muni pubbāpare idha ekacariyaṃ daḷhaṃ kayirā na nisevetha methunaṃ. [256] Etamādīnavaṃ ñatvā muni pubbāpare idhāti etanti pubbe samaṇabhāve yaso ca kitti ca aparabhāge buddhaṃ dhammaṃ @Footnote: 1 Ma. Yu. paramayonaṃ. 2 Ma. vinakaṃ mūlapadaṃ. 3 Ma. gavesanto na vindati. @4 Ma. gavesanto. 5 Ma. laddhāpi. 6 Ma. Yu. te. 7 Ma. Yu. so. @8 Po. Ma. sacāpi methune yutto.

--------------------------------------------------------------------------------------------- page190.

Saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca etaṃ sampattivipattiṃ ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. saṅgajālamaticca so muni . idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloketi etamādīnavaṃ ñatvā muni pubbāpare idha. [257] Ekacariyaṃ daḷhaṃ kayirāti dvīhi kāraṇehi ekacariyaṃ daḷhaṃ kareyya pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā. {257.1} Kathaṃ pabbajjāsaṅkhātena ekacariyaṃ daḷhaṃ kareyya . Sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā ākiñcanabhāvaṃ upagantvā eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya evaṃ pabbajjāsaṅkhātena ekacariyaṃ daḷhaṃ kareyya. {257.2} Kathaṃ gaṇāvavassaggaṭṭhena ekacariyaṃ daḷhaṃ kareyya. So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭiseveyya appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni

--------------------------------------------------------------------------------------------- page191.

Paṭisallānasārūpāni . so eko gaccheyya eko tiṭṭheyya eko nisīdeyya eko seyyaṃ kappeyya eko gāmaṃ piṇḍāya paviseyya eko paṭikkameyya eko raho nisīdeyya eko caṅkamaṃ adhiṭṭheyya eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya evaṃ gaṇāvavassaggaṭṭhena ekacariyaṃ daḷhaṃ kareyya 1- . ekacariyaṃ daḷhaṃ kareyya thiraṃ kareyya daḷhasamādāno assa avaṭṭhitasamādāno [2]- kusalesu dhammesūti ekacariyaṃ daḷhaṃ kayirā. [258] Na nisevetha methunanti methunadhammo nāma yo so asaddhammo .pe. taṃkāraṇā vuccati methunadhammo . methunadhammaṃ na seveyya na niseveyya na saṃseveyya na paṭiseveyyāti 3- na nisevetha methunaṃ. Tenāha bhagavā etamādīnavaṃ ñatvā muni pubbāpare idha ekacariyaṃ daḷhaṃ kayirā na nisevetha methunanti. [259] Vivekaññeva sikkhetha etadariyānamuttamaṃ tena seṭṭho na maññetha sa ve nibbānasantike. [260] Vivekaññeva sikkhethāti vivekoti tayo vivekā kāyaviveko cittaviveko upadhiviveko . katamo kāyaviveko .pe. Ayaṃ upadhiviveko. Kāyaviveko ca vūpakaṭṭhakāyānaṃ nekkhammābhiratānaṃ cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ upadhiviveko @Footnote: 1 Po. Ma. Yu. kareyyāti. 2 Ma. assa. 3 Ma. itisaddo natthi na careyya na @samācareyya na samādāya vatteyyāti.

--------------------------------------------------------------------------------------------- page192.

Ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ . sikkhāti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā .pe. ayaṃ adhipaññāsikkhā . vivekaññeva sikkhethāti vivekaññeva sikkheyya ācareyya samācareyya samādāya vatteyyāti vivekaññeva sikkhetha. [261] Etadariyānamuttamanti ariyā vuccanti buddhā ca buddhasāvakā ca paccekabuddhā ca ariyānaṃ etaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ yadidaṃ vivekacariyāti etadariyānamuttamaṃ. [262] Tena seṭṭho na maññethāti tāya vivekacariyāya uṇṇatiṃ na kareyya uṇṇamaṃ na kareyya mānaṃ na kareyya [1]- thambhaṃ na kareyya na tena mānaṃ janeyya bandhaṃ na kareyya na tena thaddho assa patthaddho paggahitasiroti tena seṭṭho na maññetha. [263] Sa ve nibbānasantiketi so nibbānassa santike sāmantā āsanne avidūre upakaṭṭheti sa ve nibbānasantike . Tenāha bhagavā vivekaññeva sikkhetha etadariyānamuttamaṃ tena seṭṭho na maññetha sa ve nibbānasantiketi. [264] Rittassa munino carato kāmesu anapekkhino oghatiṇṇassa pihayanti kāmesu gadhitā pajā. [265] Rittassa munino caratoti rittassāti rittassa vivittassa @Footnote: 1 Ma. thāmaṃ na kareyya.

--------------------------------------------------------------------------------------------- page193.

Pavivittassa kāyaduccaritena rittassa vivittassa pavivittassa vacīduccaritena manoduccaritena rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi rittassa vivittassa pavivittassa . muninoti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. saṅgajālamaticca so muni . caratoti carato viharato iriyato vattato pālayato yapayato yāpayatoti rittassa munino carato. [266] Kāmesu anapekkhinoti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. Ime vuccanti kilesakāmā . vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā kāmesu anapekkhavā 1- cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti kāmesu anapekkhino. [267] Oghatiṇṇassa pihayanti kāmesu gadhitā pajāti pajāti @Footnote: 1 Ma. anapekkhamāno.

--------------------------------------------------------------------------------------------- page194.

Sattādhivacanaṃ. {267.1} Pajā kāmesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā tā 1- kāmoghaṃ tiṇṇassa bhavoghaṃ tiṇṇassa diṭṭhoghaṃ tiṇṇassa avijjoghaṃ tiṇṇassa sabbasaṃsārapathaṃ tiṇṇassa uttiṇṇassa nittiṇṇassa atikkantassa samatikkantassa vītivattassa pāragatassa pārappattassa antagatassa antappattassa koṭigatassa koṭippattassa pariyantagatassa pariyantappattassa vosānagatassa vosānappattassa tāṇagatassa tāṇappattassa leṇagatassa leṇappattassa saraṇagatassa saraṇappattassa abhayagatassa abhayappattassa accutagatassa accutappattassa amatagatassa amatappattassa nibbānagatassa nibbānappattassa icchanti sādiyanti patthayanti pihayanti abhijappanti. {267.2} Yathā iṇāyikā ānaṇyaṃ patthenti pihayanti yathā ābādhikā ārogyaṃ patthenti pihayanti yathā bandhanabandhā bandhanamokkhaṃ patthenti pihayanti yathā dāsā bhujissaṃ patthenti pihayanti yathā kantāraddhānaṃ 2- pakkhannā khemantabhūmiṃ patthenti pihayanti evameva pajā kāmesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā tā 3- kāmoghatiṇṇassa bhavoghatiṇṇassa .pe. nibbānagatassa nibbānappattassa icchanti sādiyanti patthayanti pihayanti abhijappantīti oghatiṇṇassa pihayanti kāmesu gadhitā pajā. Tenāha bhagavā @Footnote: 1-3 Po. Ma. te . 2 Po. Ma. kantāraddhānapakkhandā.

--------------------------------------------------------------------------------------------- page195.

Rittassa munino carato kāmesu anapekkhino oghatiṇṇassa pihayanti kāmesu gadhitā pajāti. Sattamo tissametteyyasuttaniddeso niṭṭhito. ----------------


             The Pali Tipitaka in Roman Character Volume 29 page 169-195. https://84000.org/tipitaka/read/roman_read.php?B=29&A=3333&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=3333&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=224&items=44              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=224              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=5998              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=5998              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]