ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page99.

Catuttho suddhaṭṭhakasuttaniddeso [109] Passāmi suddhaṃ paramaṃ arogaṃ diṭṭhena saṃsuddhi narassa hoti evābhijānaṃ 1- paramanti ñatvā suddhānupassīti pacceti ñāṇaṃ. [110] Passāmi suddhaṃ paramaṃ aroganti passāmi suddhanti passāmi suddhaṃ dakkhāmi suddhaṃ olokemi suddhaṃ nijjhāyāmi suddhaṃ upaparikkhāmi suddhaṃ . paramaṃ aroganti paramaṃ ārogyappattaṃ khemappattaṃ tāṇappattaṃ leṇappattaṃ saraṇappattaṃ parāyanappattaṃ abhayappattaṃ accutappattaṃ amatappattaṃ nibbānappattanti passāmi suddhaṃ paramaṃ arogaṃ. [111] Diṭṭhena saṃsuddhi narassa hotīti cakkhuviññāṇena 2- rūpadassanena narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccatīti diṭṭhena saṃsuddhi narassa hoti. [112] Evābhijānaṃ paramanti ñatvāti evaṃ abhijānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ paramanti ñatvā jānitvā @Footnote: 1 Yu. etābhijānaṃ . 2 Po. Ma. cakkhuviññāṇaṃ.

--------------------------------------------------------------------------------------------- page100.

Tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti evābhijānaṃ paramanti ñatvā. [113] Suddhānupassīti pacceti ñāṇanti yo suddhaṃ passati so suddhānupassī . pacceti ñāṇanti cakkhuviññāṇena 1- rūpadassanaṃ ñāṇanti pacceti maggoti pacceti pathoti pacceti niyyānanti paccetīti suddhānupassīti pacceti ñāṇaṃ. Tenāha bhagavā passāmi suddhaṃ paramaṃ arogaṃ diṭṭhena saṃsuddhi narassa hoti evābhijānaṃ paramanti ñatvā suddhānupassīti pacceti ñāṇanti. [114] Diṭṭhena ce suddhi narassa hoti ñāṇena vā so pajahāti dukkhaṃ aññena so sujjhati sopadhīko diṭṭhī hi naṃ pāva tathā vadānaṃ. [115] Diṭṭhena ce suddhi narassa hotīti cakkhuviññāṇena rūpadassanena ce narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccatīti diṭṭhena ce suddhi narassa hoti. [116] Ñāṇena vā so pajahāti dukkhanti cakkhuviññāṇena rūpadassanena ce naro jātidukkhaṃ pajahati jarādukkhaṃ pajahati byādhidukkhaṃ @Footnote: 1 Po. Ma. cakkhuviññāṇaṃ rūpadassanena ñāṇanti. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page101.

Dukkhaṃ pajahati maraṇadukkhaṃ pajahati sokaparidevadukkhadomanassupāyāsadukkhaṃ pajahatīti ñāṇena vā so pajahāti dukkhaṃ. [117] Aññena so sujjhati sopadhīkoti aññena asuddhimaggena micchāpaṭipadāya aniyyānapathena 1- aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhippādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccati . sopadhīkoti sarāgo sadoso samoho samāno sataṇho sadiṭṭhi sakileso saupādānoti aññena so sujjhati sopadhīko. [118] Diṭṭhī hi naṃ pāva tathā vadānanti sāva diṭṭhi taṃ puggalaṃ pāvadati itipāyaṃ puggalo micchādiṭṭhiko viparītadassanoti . tathā vadānanti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ sassato loko idameva saccaṃ moghamaññanti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ asassato loko antavā loko anantavā loko taṃ jīvaṃ taṃ sarīraṃ aññaṃ jīvaṃ aññaṃ sarīraṃ hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā hoti ca na ca hoti tathāgato parammaraṇā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantanti diṭṭhī hi naṃ pāva tathā @Footnote: 1 Ma. aniyyānikapathena.

--------------------------------------------------------------------------------------------- page102.

Vadānaṃ. Tenāha bhagavā diṭṭhena ce suddhi narassa hoti ñāṇena vā so pajahāti dukkhaṃ aññena so sujjhati sopadhīko diṭṭhī hi naṃ pāva tathā vadānanti. [119] Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā puññe ca pāpe ca anūpalitto attañjaho nayidha pakubbamāno. [120] Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vāti nāti paṭikkhepo . brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo . sakkāyadiṭṭhi bāhitā hoti vicikicchā bāhitā hoti sīlabbataparāmāso bāhito hoti rāgo bāhito hoti doso bāhito hoti moho bāhito hoti māno bāhito hoti . bāhitassa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Bāhetvā sabbapāpakāni (sabhiyāti bhagavā) vimalo sādhusamāhito ṭhitatto saṃsāramaticca kevalī so anissito tādi pavuccate sa brahmā.

--------------------------------------------------------------------------------------------- page103.

{120.1} Na brāhmaṇo aññato suddhimāhāti brāhmaṇo aññena asuddhimaggena micchāpaṭipadāya aniyyānapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhippādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā 1- aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na katheti na bhaṇati na dīpayati na voharatīti na brāhmaṇo aññato suddhimāha . diṭṭhe sute sīlavate mute vāti santeke samaṇabrāhmaṇā diṭṭhasuddhikā 2- te ekaccānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti ekaccānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti. {120.2} Katamesaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti. Te kālato vuṭṭhahitvā abhimaṅgalagatāni rūpāni passanti vātasakuṇaṃ passanti pussaveḷuvalaṭṭhiṃ passanti gabbhinitthiṃ passanti kumārikaṃ khandhe āropetvā gacchantaṃ passanti puṇṇaghaṭaṃ passanti rohitamacchaṃ passanti ājaññaṃ passanti ājaññarathaṃ passanti usabhaṃ passanti gokapilaṃ passanti evarūpānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti. {120.3} Katamesaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti. Palālapuñjaṃ passanti takkaghaṭaṃ passanti rittaghaṭaṃ passanti naṭaṃ passanti naggasamaṇaṃ passanti kharaṃ passanti kharayānaṃ passanti ekayuttayānaṃ @Footnote: 1 Po. Yu. ariyaṭṭhaṅgikamaggena. Ma. ariyena aṭṭhaṅgikena maggena. @2 Po. Ma. diṭṭhisuddhikā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page104.

Passanti kāṇaṃ passanti kuṇiṃ passanti khañjaṃ passanti pakkhahataṃ passanti jiṇṇakaṃ passanti byādhikaṃ passanti mataṃ passanti evarūpānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti . ime te samaṇabrāhmaṇā diṭṭhasuddhikā te diṭṭhena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. {120.4} Santeke samaṇabrāhmaṇā sutasuddhikā te ekaccānaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti ekaccānaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti. {120.5} Katamesaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti . te kālato vuṭṭhahitvā abhimaṅgalagatāni saddāni suṇanti vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā pussāti vā assokāti vā sumanāti vā sunakkhattāti vā sumaṅgalāti vā sirīti vā sirīvaḍḍhāti vā evarūpānaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti. {120.6} Katamesaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti. Kāṇoti vā kuṇīti vā khañjoti vā pakkhahatoti vā jiṇṇakoti vā byādhikoti vā matoti vā chinnanti vā bhinnanti vā daḍḍhanti vā naṭṭhanti vā natthīti vā evarūpānaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti . ime te samaṇabrāhmaṇā sutasuddhikā te sutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

--------------------------------------------------------------------------------------------- page105.

{120.7} Santeke samaṇabrāhmaṇā sīlasuddhikā te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti . samaṇamuṇḍikāputto 1- evamāha catūhi kho ahaṃ thapati dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamappattippattaṃ samaṇaṃ ayojjhaṃ katamehi catūhi idha thapati na kāyena pāpakammaṃ karoti na pāpikaṃ vācaṃ bhāsati na pāpakaṃ saṅkappaṃ saṅkappeti na pāpakaṃ ājīvaṃ ājīvati imehi kho ahaṃ thapati catūhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamappattippattaṃ samaṇaṃ ayojjhaṃ . evameva santeke samaṇabrāhmaṇā sīlasuddhikā te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. {120.8} Santeke samaṇabrāhmaṇā vattasuddhikā te hatthivattikā 2- vā honti assavattikā vā honti govattikā vā honti kukkuravattikā vā honti kākavattikā vā honti vāsudevavattikā vā honti baladevavattikā vā honti puṇṇabhaddavattikā vā honti maṇibhaddavattikā vā honti aggivattikā vā honti nāgavattikā vā honti supaṇṇavattikā vā honti yakkhavattikā vā honti asuravattikā vā honti gandhabbavattikā vā honti mahārājavattikā vā honti candavattikā vā honti suriyavattikā @Footnote: 1 Ma. Yu. samaṇo muṇḍikāputto. 2 Po. Ma. ...vatikā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page106.

Vā honti indavattikā vā honti brahmavattikā vā honti devavattikā vā honti disavattikā 1- vā honti . ime te samaṇabrāhmaṇā vattasuddhikā te vattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. {120.9} Santeke samaṇabrāhmaṇā mutasuddhikā . te kālato vuṭṭhahitvā paṭhaviṃ āmasanti haritaṃ āmasanti gomayaṃ āmasanti kacchapaṃ āmasanti jālaṃ 2- akkamanti tilavāhaṃ āmasanti pussatilaṃ khādanti pussatelaṃ makkhenti pussadantakaṭṭhaṃ 3- khādanti pussamattikāya nahāyanti pussasāṭakaṃ nivāsenti pussaveṭṭhanaṃ veṭṭhanti . ime te samaṇabrāhmaṇā mutasuddhikā te mutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. {120.10} Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vāti brāhmaṇo diṭṭhasuddhiyāpi suddhiṃ nāha sutasuddhiyāpi suddhiṃ nāha sīlasuddhiyāpi suddhiṃ nāha vattasuddhiyāpi suddhiṃ nāha mutasuddhiyāpi suddhiṃ nāha na katheti na bhaṇati na dīpayati na voharatīti na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā. [121] Puññe ca pāpe ca anūpalittoti puññaṃ vuccati yaṅkiñci tedhātukaṃ kusalābhisaṅkhāraṃ . apuññaṃ vuccati sabbaṃ akusalaṃ . yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca @Footnote: 1 Ma. disāvatikā. 2 Ma. phālaṃ. 3 Ma. phussa ... phussamattikā.

--------------------------------------------------------------------------------------------- page107.

Āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ettāvatā ca puññe ca pāpe ca na limpati na saṃlimpati na upalimpati alitto asaṃlitto anūpalitto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti puññe ca pāpe ca anūpalitto. [122] Attañjaho nayidha pakubbamānoti attañjahoti attadiṭṭhijaho . attañjahoti gāhajaho 1- . attañjahoti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ sabbaṃ taṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ . Nayidha pakubbamānoti puññābhisaṅkhāraṃ vā apuññābhisaṅkhāraṃ vā āneñjābhisaṅkhāraṃ vā akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti attañjaho nayidha pakubbamāno. Tenāha bhagavā na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā puññe ca pāpe ca anūpalitto attañjaho nayidha pakubbamānoti. [123] Purimaṃ pahāya aparaṃ sitāse ejānugā te na taranti saṅgaṃ @Footnote: 1 Po. Ma. gāhaṃ jaho.

--------------------------------------------------------------------------------------------- page108.

Te uggahāyanti nirassajanti kapīva sākhaṃ pamukhaṃ 1- gahāya. [124] Purimaṃ pahāya aparaṃ sitāseti purimaṃ satthāraṃ pahāya aparaṃ 2- satthāraṃ nissitā purimaṃ dhammakkhānaṃ pahāya aparaṃ dhammakkhānaṃ nissitā purimaṃ gaṇaṃ pahāya aparaṃ gaṇaṃ nissitā purimaṃ diṭṭhiṃ pahāya aparaṃ diṭṭhiṃ nissitā purimaṃ paṭipadaṃ pahāya aparaṃ paṭipadaṃ nissitā purimaṃ maggaṃ pahāya aparaṃ maggaṃ nissitā sannissitā allīnā upagatā ajjhositā adhimuttāti purimaṃ pahāya aparaṃ sitāse. [125] Ejānugā te na taranti saṅganti ejā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . ejānugāti ejānugā ejānugatā ejānusaṭā ejāyāpannā 3- patitā abhibhūtā pariyādinnacittā . te na taranti saṅganti rāgasaṅgaṃ dosasaṅgaṃ mohasaṅgaṃ mānasaṅgaṃ diṭṭhisaṅgaṃ kilesasaṅgaṃ duccaritasaṅgaṃ na taranti na uttaranti na pataranti na samatikkamanti na vītivattantīti ejānugā te na taranti saṅgaṃ. [126] Te uggahāyanti nirassajantīti satthāraṃ gaṇhanti taṃ muñcitvā aññaṃ satthāraṃ gaṇhanti dhammakkhānaṃ gaṇhanti taṃ muñcitvā aññaṃ dhammakkhānaṃ gaṇhanti gaṇaṃ gaṇhanti taṃ muñcitvā aññaṃ gaṇaṃ gaṇhanti diṭṭhiṃ gaṇhanti taṃ muñcitvā @Footnote: 1 Po. Ma. pamuñcaṃ. 2 Ma. paraṃ. 3 sabbattha potthake ejāyapannā.

--------------------------------------------------------------------------------------------- page109.

Aññaṃ diṭṭhiṃ gaṇhanti paṭipadaṃ gaṇhanti taṃ muñcitvā aññaṃ paṭipadaṃ gaṇhanti maggaṃ gaṇhanti taṃ muñcitvā aññaṃ maggaṃ gaṇhanti gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti te uggahāyanti nirassajanti. [127] Kapīva sākhaṃ pamukhaṃ gahāyāti yathā makkaṭo araññe pavane caramāno sākhaṃ gaṇhāti taṃ muñcitvā aññaṃ sākhaṃ gaṇhāti taṃ muñcitvā aññaṃ sākhaṃ gaṇhāti evameva puthū samaṇabrāhmaṇā puthū diṭṭhigatāni gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti kapīva sākhaṃ pamukhaṃ gahāya . Tenāha bhagavā purimaṃ pahāya aparaṃ sitāse ejānugā te na taranti saṅgaṃ te uggahāyanti nirassajanti kapīva sākhaṃ pamukhaṃ gahāyāti. [128] Sayaṃ samādāya vatāni jantu uccāvacaṃ gacchati saññasatto vidvā ca vedehi samecca dhammaṃ na uccāvacaṃ gacchati bhūripañño. [129] Sayaṃ samādāya vatāni jantūti sayaṃ samādāyāti sāmaṃ

--------------------------------------------------------------------------------------------- page110.

Samādāya . vatānīti hatthivattaṃ 1- vā assavattaṃ vā govattaṃ vā kukkuravattaṃ vā kākavattaṃ vā vāsudevavattaṃ vā baladevavattaṃ vā puṇṇabhaddavattaṃ vā maṇibhaddavattaṃ vā aggivattaṃ vā nāgavattaṃ vā supaṇṇavattaṃ vā yakkhavattaṃ vā asuravattaṃ vā .pe. disavattaṃ vā ādāya samādāya ādiyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā . jantūti satto naro .pe. manujoti sayaṃ samādāya vatāni jantu. [130] Uccāvacaṃ gacchati saññasattoti satthārato satthāraṃ gacchati dhammakkhānato dhammakkhānaṃ gacchati gaṇato gaṇaṃ gacchati diṭṭhiyā diṭṭhiṃ gacchati paṭipadāto 2- paṭipadaṃ gacchati maggato maggaṃ gacchati . Saññasattoti kāmasaññāya byāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito palibuddho . Yathā bhittikhīle vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ palibuddhaṃ evameva kāmasaññāya byāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito palibuddhoti uccāvacaṃ gacchati saññasatto. [131] Vidvā ca vedehi samecca dhammanti vidvāti vidvā vijjāgato ñāṇī buddhimā vibhāvī medhāvī . vedehīti vedā vuccanti catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi . tehi @Footnote: 1 Po. Ma. ...vataṃ. ito paraṃ īdisameva. 2 Ma. paṭipadāya.

--------------------------------------------------------------------------------------------- page111.

Vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto . vedānaṃ vā antagatoti vedagū . vedehi vā antagatoti vedagū. Sattannaṃ [1]- dhammānaṃ viditattā vedagū sakkāyadiṭṭhi viditā hoti vicikicchā viditā hoti sīlabbataparāmāso vidito hoti rāgo vidito hoti doso vidito hoti moho vidito hoti māno vidito hoti . viditassa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Vedāni viceyya kevalāni (sabhiyāti bhagavā) samaṇānaṃ yānipatthi 2- brāhmaṇānaṃ sabbavedanāsu vītarāgo sabbaṃ vedamaticca vedagū so [3]-. {131.1} Vidvā ca vedehi samecca dhammanti samecca abhisamecca dhammaṃ . sabbe saṅkhārā aniccāti samecca abhisamecca dhammaṃ . Sabbe saṅkhārā dukkhāti samecca abhisamecca dhammaṃ . sabbe dhammā anattāti samecca abhisamecca dhammaṃ . Avijjāpaccayā saṅkhārāti samecca abhisamecca dhammaṃ . saṅkhārapaccayā viññāṇanti samecca abhisamecca dhammaṃ. @Footnote: 1 Ma. vāsaddo atthi. 2 Ma. yānīdhatthi. 3 Ma. Yu. itisaddo dissati.

--------------------------------------------------------------------------------------------- page112.

Viññāṇapaccayā nāmarūpanti . nāmarūpapaccayā saḷāyatananti . Saḷāyatanapaccayā phassoti . phassapaccayā vedanāti . vedanāpaccayā taṇhāti . taṇhāpaccayā upādānanti . upādānapaccayā bhavoti . bhavapaccayā jātīti . jātipaccayā jarāmaraṇanti samecca abhisamecca dhammaṃ. {131.2} Avijjānirodhā saṅkhāranirodhoti samecca abhisamecca dhammaṃ . saṅkhāranirodhā viññāṇanirodhoti samecca abhisamecca dhammaṃ . Viññāṇanirodhā nāmarūpanirodhoti . nāmarūpanirodhā saḷāyatananirodhoti . Saḷāyatananirodhā phassanirodhoti . phassanirodhā vedanānirodhoti . Vedanānirodhā taṇhānirodhoti . taṇhānirodhā upādānanirodhoti . Upādānanirodhā bhavanirodhoti . bhavanirodhā jātinirodhoti. Jātinirodhā jarāmaraṇanirodhoti samecca abhisamecca dhammaṃ. {131.3} Idaṃ dukkhanti samecca abhisamecca dhammaṃ . ayaṃ dukkhasamudayoti . ayaṃ dukkhanirodhoti . ayaṃ dukkhanirodhagāminī paṭipadāti samecca abhisamecca dhammaṃ . ime āsavāti samecca abhisamecca dhammaṃ . ayaṃ āsavasamudayoti . ayaṃ āsavanirodhoti . ayaṃ āsavanirodhagāminī paṭipadāti samecca abhisamecca dhammaṃ . ime dhammā abhiññeyyāti . ime dhammā pariññeyyāti . ime dhammā pahātabbāti . ime dhammā bhāvetabbāti . ime dhammā sacchikātabbāti samecca abhisamecca dhammaṃ . channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca

--------------------------------------------------------------------------------------------- page113.

Samecca abhisamecca dhammaṃ . pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ . catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ . Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti samecca abhisamecca dhammanti viddhā ca vedehi samecca dhammaṃ. [132] Na uccāvacaṃ gacchati bhūripaññoti na satthārato satthāraṃ gacchati na dhammakkhānato dhammakkhānaṃ gacchati na gaṇato gaṇaṃ gacchati na diṭṭhiyā diṭṭhiṃ gacchati na paṭipadāya paṭipadaṃ gacchati na maggato maggaṃ gacchati . bhūripaññoti [1]- mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño . bhūrī vuccati paṭhavī . tāya paṭhavīsamāya paññāya vipulāya vitthatāya samannāgatoti na uccāvacaṃ gacchati bhūripañño. Tenāha bhagavā sayaṃ samādāya vatāni jantu uccāvacaṃ gacchati saññasatto viddhā ca vedehi samecca dhammaṃ na uccāvacaṃ gacchati bhūripaññoti. [133] Sa sabbadhammesu visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā @Footnote: 1 Ma. bhūripañño.

--------------------------------------------------------------------------------------------- page114.

Tameva dassiṃ vivaṭaṃ carantaṃ kenīdha lokasmi vikappayeyya. [134] Sa sabbadhammesu visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vāti senā vuccati mārasenā . kāyaduccaritaṃ mārasenā vacīduccaritaṃ mārasenā manoduccaritaṃ mārasenā rāgo mārasenā doso mārasenā moho mārasenā kodho upanāho .pe. sabbākusalābhisaṅkhārā mārasenā. Vuttaṃ hetaṃ bhagavatā kāmā te paṭhamā senā dutiyārati vuccati tatiyā khuppipāsā te catutthī taṇhā pavuccati pañcamaṃ 1- thīnamiddhante chaṭṭhā bhirū 2- pavuccati sattamī vicikicchā te makkho thambho te aṭṭhamo lābho siloko sakkāro micchāladdho ca yo yaso yo cattānaṃ samukkaṃse pare ca avajānati esā namuci te senā kaṇhassābhippahāriṇī na naṃ asūro jināti jetvā ca labhate sukhanti. Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluttā parammukhā so vuccati visenibhūto . so diṭṭhe visenibhūto sute visenibhūto mute visenibhūto viññāte visenibhūtoti sa sabbadhammesu visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā. @Footnote: 1 Ma. pañcamī . 2 Ma. Yu. bhīrū.

--------------------------------------------------------------------------------------------- page115.

[135] Tameva dassiṃ vivaṭaṃ carantanti tameva suddhadassiṃ visuddhadassiṃ parisuddhadassiṃ vodānadassiṃ pariyodānadassiṃ . athavā suddhadassanaṃ visuddhadassanaṃ parisuddhadassanaṃ vodānadassanaṃ pariyodānadassanaṃ . Vivaṭanti taṇhāchadanaṃ [1]- kilesachadanaṃ [2]- avijjāchadanaṃ . tāni chadanāni vivaṭāni honti viddhaṃsitāni upaghātitāni 3- samugghātitāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni . carantanti carantaṃ vicarantaṃ [4]- iriyantaṃ vattantaṃ pālentaṃ yapentaṃ yāpentanti tameva dassiṃ vivaṭaṃ carantaṃ. [136] Kenīdha lokasmi vikappayeyyāti kappāti dve kappā taṇhākappo ca diṭṭhikappo ca .pe. ayaṃ taṇhākappo .pe. ayaṃ diṭṭhikappo . tassa taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya kena dosena kappeyya kena mohena kappeyya kena mānena kappeyya kāya diṭṭhiyā kappeyya kena uddhaccena kappeyya kāya vicikicchāya kappeyya kehi anusayehi kappeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā . te abhisaṅkhārā pahīnā abhisaṅkhārānaṃ pahīnattā gatiyo kena kappeyya nerayikoti vā @Footnote: 1 Ma. diṭṭhichadanaṃ. 2 Ma. duccaritachadanaṃ. 3 Ma. ugghāṭitāni. 4 Ma. viharantaṃ.

--------------------------------------------------------------------------------------------- page116.

Tiracchānayonikoti vā pittivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā . so hetu natthi paccayo natthi kāraṇaṃ natthi yena kappeyya vikappeyya vikappaṃ āpajjeyya . lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi kenīdha lokasmi vikappayeyya. Tenāha bhagavā sa sabbadhammesu visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā tameva dassiṃ vivaṭaṃ carantaṃ kenīdha lokasmi vikappayeyyāti. [137] Na kappayanti na purekkharonti accantasuddhīti na te vadanti ādānaganthaṃ gathitaṃ visajja āsaṃ na kubbanti kuhiñci loke. [138] Na kappayanti na purekkharontīti kappāti dve kappā taṇhākappo ca diṭṭhikappo ca .pe. ayaṃ taṇhākappo .pe. ayaṃ diṭṭhikappo . tesaṃ taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappenti na janenti na sañjanenti na nibbattenti nābhinibbattentīti na

--------------------------------------------------------------------------------------------- page117.

Kappayanti . na purekkharontīti dve purekkhārā taṇhāpurekkhāro ca diṭṭhipurekkhāro ca .pe. ayaṃ taṇhāpurekkhāro .pe. ayaṃ diṭṭhipurekkhāro . tesaṃ taṇhāpurekkhāro pahīno diṭṭhipurekkhāro paṭinissaṭṭho taṇhāpurekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā diṭṭhiṃ vā purato katvā caranti na taṇhādhajā na taṇhāketū na taṇhādhipateyyā na diṭṭhiddhajā na diṭṭhiketū na diṭṭhādhipateyyā na taṇhāya vā diṭṭhiyā vā parivāritā carantīti na kappayanti na purekkharonti. [139] Accantasuddhīti na te vadantīti accantasuddhīti anaccantasuddhiṃ saṃsārasuddhiṃ akiriyasuddhiṃ sassatavādaṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti accantasuddhīti na te vadanti. [140] Ādānaganthaṃ gathitaṃ visajjāti ganthāti cattāro ganthā abhijjhā kāyagantho byāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho . attano diṭṭhiyā rāgo abhijjhā kāyagantho . paravādesu āghāto appaccayo byāpādo kāyagantho . attano sīlaṃ vā vattaṃ vā sīlabbattaṃ vā parāmasati sīlabbataparāmāso kāyagantho . attano diṭṭhi idaṃsaccābhiniveso kāyagantho . kiṃkāraṇā vuccanti 1- ādānagantho . tehi ganthehi rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti vedanaṃ saññaṃ saṅkhāre viññāṇaṃ @Footnote: 1 Ma. vuccati. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page118.

Gatiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāraṃ vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti taṃkāraṇā vuccanti ādānagantho . visajjāti ganthe vossajjitvā vā visajja . Athavā ganthe gathite 1- ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā 2- vā visajja. Yathā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ visajjaṃ karonti vikopenti evameva ganthe vossajjitvā vā visajja . athavā ganthe gathite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā 3- vā visajjāti ādānaganthaṃ gathitaṃ visajja. [141] Āsaṃ na kubbanti kuhiñci loketi āsā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . Āsaṃ na kubbantīti āsaṃ na kubbanti na janenti na sañjanenti na nibbattenti nābhinibbattenti . kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā . loketi apāyaloke .pe. āyatanaloketi āsaṃ na kubbanti kuhiñci loke. Tenāha bhagavā na kappayanti na purekkharonti accantasuddhīti na te vadanti ādānaganthaṃ gathitaṃ visajja āsaṃ na kubbanti kuhiñci loketi. @Footnote: 1 Ma. gadhite. aparampi īdisameva. 2-3 Ma. poṭayitvā.

--------------------------------------------------------------------------------------------- page119.

[142] Sīmātito 1- brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītaṃ na rāgarāgī na virāgaratto tassīdaṃ 2- natthi paramuggahītaṃ. [143] Sīmātito brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītanti sīmāti catasso sīmāyo . sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso diṭṭhānusayo vicikicchānusayo tadekaṭṭhā ca kilesā ayaṃ paṭhamā sīmā . oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ oḷāriko kāmarāgānusayo paṭighānusayo tadekaṭṭhā ca kilesā ayaṃ dutiyā sīmā . aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ aṇusahagato kāmarāgānusayo paṭighānusayo tadekaṭṭhā ca kilesā ayaṃ tatiyā sīmā . rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayo tadekaṭṭhā ca kilesā ayaṃ catutthā sīmā. {143.1} Yato catūhi ariyamaggehi imā catasso sīmāyo atikkanto hoti samatikkanto vītivatto so vuccati sīmātito. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo .pe. anissito tādi pavuccate sa brahmā . tassāti arahato khīṇāsavassa . ñatvāti paracittañāṇena vā ñatvā pubbenivāsānussatiñāṇena vā ñatvā. Disvāti maṃsacakkhunā vā [3]- dibbacakkhunā vā disvāti sīmātito brāhmaṇo tassa natthi @Footnote: 1 Ma. Yu. sīmātigo. ito paraṃ īdisameva. 2 Ma. tassīdha. aparampi īdisameva. @3 Ma. disvā.

--------------------------------------------------------------------------------------------- page120.

Ñatvā ca disvā ca . samuggahītanti tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ 1- pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ . natthīti natthi na santi na saṃvijjati nupalabbhati. Pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti sīmātito brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītaṃ. [144] Na rāgarāgī na virāgarattoti rāgarattā vuccanti ye pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā . virāgarattā vuccanti ye rūpāvacarā- rūpāvacarasamāpattīsu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā . na rāgarāgī na virāgarattoti yato kāmarāgo ca rūparāgo ca arūparāgo ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ettāvatā na rāgarāgī na virāgaratto. [145] Tassīdaṃ natthi paramuggahītanti tassāti arahato khīṇāsavassa. Tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ . natthīti natthi na santi na saṃvijjati nupalabbhati . pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti tassīdaṃ natthi paramuggahītaṃ . Tenāha bhagavā @Footnote: 1 Ma. visiṭṭhaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page121.

Sīmātito brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītaṃ na rāgarāgī na virāgaratto tassīdaṃ natthi paramuggahītanti. Catuttho suddhaṭṭhakasuttaniddeso niṭṭhito. ------------


             The Pali Tipitaka in Roman Character Volume 29 page 99-121. https://84000.org/tipitaka/read/roman_read.php?B=29&A=1962&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=1962&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=109&items=37              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=109              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=4910              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=4910              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]