ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

     [876]   Khemaṃ  passati  sabbadhīti  bhayakaro  rāgo  bhayakaro  doso
bhayakaro   moho   .pe.   bhayakarā   kilesā   .   bhayakarassa  rāgassa
pahīnattā    .pe.   bhayakarānaṃ   kilesānaṃ   pahīnattā   sabbattha   khemaṃ
passati     sabbattha     abhayaṃ    passati    sabbattha    anītikaṃ    passati
@Footnote: 1 Yu. vihareyyāti.
Sabbattha    anupaddavaṃ    passati   sabbattha   anupasaggaṃ   passati   sabbattha
passaddhaṃ 1- passatīti khemaṃ passati sabbadhi. Tenāha bhagavā
                anejassa vijānato         natthi kāci nisaṅkhiti
                virato so viyārambhā       khemaṃ passati sabbadhīti.
     [877] Na samesu na omesu         na ussesu vadate muni
                santo so vītamaccharo      nādeti na nirassatīti (bhagavā).
     [878]  Na  samesu  na  omesu na ussesu vadate munīti [2]- monaṃ
vuccati   ñāṇaṃ   yā   paññā   pajānanā   .pe.   saṅgajālamaticca  so
munīti   .   muni   seyyohamasmīti   vā  sadisohamasmīti  vā  hīnohamasmīti
vā  na  vadati  na  katheti  na  bhaṇati  na  dīpayati  na voharatīti na samesu na
omesu na ussesu vadate muni.
     [879]  Santo  so  vītamaccharoti  santoti  rāgassa  santattā 3-
santo   dosassa   mohassa   .pe.   sabbākusalābhisaṅkhārānaṃ   santattā
samitattā     vūpasamitattā     vijjhātattā     nibbutattā     vigatattā
paṭippassaddhattā   santo   upasanto   vūpasanto  nibbuto  paṭippassaddhoti
santo   so   .  vītamaccharoti  pañca  macchariyāni  āvāsamacchariyaṃ  .pe.
Gāho   idaṃ   vuccati   macchariyaṃ   .  yassetaṃ  macchariyaṃ  pahīnaṃ  samucchinnaṃ
vūpasantaṃ     paṭippassaddhaṃ    abhabbuppattikaṃ    ñāṇagginā    daḍḍhaṃ    so
vuccati   vītamaccharo   vigatamaccharo  cattamaccharo  vantamaccharo  muttamaccharo
pahīnamaccharo paṭinissaṭṭhamaccharoti santo so vītamaccharo.
@Footnote: 1 Ma. anupasaṭṭhattaṃ. 2 Ma. munīti. 3 Po. Ma. samitattā.
     [880]  Nādeti  na  nirassatīti  bhagavāti  nādetīti rūpaṃ nādeti 1-
nādiyati    na    upādiyati   na   gaṇhāti   na   parāmasati   nābhinivisati
vedanaṃ     saññaṃ    saṅkhāre    viññāṇaṃ    gatiṃ    upapattiṃ    paṭisandhiṃ
bhavaṃ   saṃsāraṃ   vaṭṭaṃ   nādeti  2-  nādiyati  na  upādiyati  na  gaṇhāti
na   parāmasati   nābhinivisatīti   nādeti   .   na   nirassatīti   rūpaṃ   na
pajahati   na   vinodeti   na   byantīkaroti   na   anabhāvaṅgameti  vedanaṃ
saññaṃ     saṅkhāre     viññāṇaṃ     gatiṃ    upapattiṃ    paṭisandhiṃ    bhavaṃ
saṃsāraṃ    vaṭṭaṃ    na   pajahati   na   vinodeti   na   byantīkaroti   na
anabhāvaṅgametīti    na   nirassati   .   bhagavāti   gāravādhivacanaṃ   .pe.
Sacchikā paññatti yadidaṃ bhagavāti. Tenāha bhagavā
                na samesu na omesu         na ussesu vadate muni
                santo so vītamaccharo      nādeti na nirassatīti (bhagavā).
            Paṇṇarasamo attadaṇḍasuttaniddeso niṭṭhito.
                           --------------------
@Footnote: 1-2 Ma. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 29 page 541-543. https://84000.org/tipitaka/read/roman_read.php?B=29&A=10982              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=10982              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=876&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=788              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=9860              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=9860              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]