ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

page31.

Saṭṭhinipātaṃ 1 soṇakajātakaṃ [66] |66.1| Kassa sutvā sataṃ dammi sahassaṃ diṭṭhasoṇakaṃ 1- ko me soṇakamakkhāti sahāyaṃ paṃsukīḷitaṃ. |66.2| Atha bravi māṇavako daharo pañcacūḷako mayhaṃ sutvā sataṃ dehi sahassaṃ diṭṭhasoṇakaṃ 2- ahaṃ te 3- soṇakamakkhissaṃ sahāyaṃ paṃsukīḷitaṃ. [67] Katarasmiṃ so janapade raṭṭhesu nigamesu ca kattha soṇakamaddakkhi 4- taṃ me akkhāhi pucchito. [68] |68.1| Taveva deva vijite tavevuyyānabhūmiyā ujuvaṃsā mahāsālā nīlobhāsā manoramā. |68.2| Tiṭṭhanti meghasamānā rammā aññoññanissitā tesaṃ mūlasmi soṇako jhāyati anupādino upādānesu lokesu ḍayhamānesu nibbuto. [69] |69.1| Tato ca rājā pāyāsi senāya caturaṅgiyā kārāpetvā samaṃ maggaṃ agamā yena soṇako. |69.2| Uyyānabhūmiṃ gantvāna vicaranto brahāvane @Footnote: 1-2 Sī. Yu. daṭṭhu-. 3 Sī. Yu. ayaṃ pāṭho natthi . 4 Sī. Yu. kattha te soṇako @diṭṭho.

--------------------------------------------------------------------------------------------- page32.

Āsīnaṃ soṇakaṃ dakkhi ḍayhamānesu nibbutaṃ. [70] Kapaṇo vatāyaṃ 1- bhikkhu muṇḍo saṅghāṭipāruto amātiko apitiko rukkhamūlasmi jhāyati. [71] |71.1| Imaṃ vākyaṃ nisāmetvā soṇako etadabravi na rāja kapaṇo hoti dhammaṃ kāyena phassayaṃ. |71.2| Yodha 2- dhammaṃ niraṅkatvā adhammaṃ anuvattati sa rāja kapaṇo hoti pāpo pāpaparāyano. [72] Arindamoti me nāmaṃ kāsirājāti maṃ vidū kacci bhoto sukhaseyyā idha pattassa soṇaka. [73] |73.1| Sadāpi bhadramadhanassa anāgārassa bhikkhuno na tesaṃ koṭṭhe openti na kumbhe na kaḷopiyā pariniṭṭhitamesānā tena yāpenti subbatā. |73.2| Dutiyampi bhadramadhanassa anāgārassa bhikkhuno anavajjapiṇḍo bhottabbo na ca kocūparodhati. |73.3| Tatiyampi bhadramadhanassa anāgārassa bhikkhuno nibbuto piṇḍo bhottabbo na ca kocūparodhati. |73.4| Catutthampi bhadramadhanassa anāgārassa bhikkhuno muttassa raṭṭhe carato saṅgo yassa na vijjati. |73.5| Pañcamampi bhadramadhanassa anāgārassa bhikkhuno nagaramhi ḍayhamānamhi nāssa kiñci aḍayhatha. @Footnote: 1 Ma. vatayaṃ . 2 Ma. yo ca.

--------------------------------------------------------------------------------------------- page33.

|73.6| Chaṭṭhampi bhadramadhanassa anāgārassa bhikkhuno raṭṭhe vilumpamānamhi nāssa kañci ahāratha 1-. |73.7| Sattamampi bhadramadhanassa anāgārassa bhikkhuno corehi rakkhitaṃ maggaṃ ye caññe paripanthikā pattacīvaramādāya sotthiṃ gacchati subbato. |73.8| Aṭṭhamampi bhadramadhanassa anāgārassa bhikkhuno yaṃ yaṃ disaṃ pakkamati anapekkhova gacchati. [74] |74.1| Bahūpi bhadrā etesaṃ 2- yo tvaṃ bhikkhu pasaṃsasi ahañca giddho kāmesu kathaṃ kāhāmi soṇaka. |74.2| Piyā me mānusā kāmā atho dibyāpi me piyā atha kena nu vaṇṇena ubho loke labhāmase. [75] |75.1| Kāme 3- giddhā kāmaratā kāmesu adhimucchitā narā pāpāni katvāna upapajjanti duggatiṃ. |75.2| Ye ca kāme pahantvāna 4- nikkhantā akutobhayā ekodibhāvādhigatā na te gacchanti duggatiṃ. |75.3| Upamante karissāmi taṃ suṇohi arindama upamāya midhekacce 5- atthaṃ jānanti paṇḍitā. |75.4| Gaṅgāya kuṇapaṃ divā vuyhamānaṃ mahaṇṇave vāyaso samacintesi appapañño acetaso. @Footnote: 1 Ma. ahīratha . 2 Sī. bahūni samaṇabhadrāni. Yu. bahūpi bhadrakā ete. @3 Sī. Yu. kāmesu . 4 Sī. Yu. pahatvāna . 5 Sī. Yu. pidhekacce.

--------------------------------------------------------------------------------------------- page34.

|75.5| Yānañca vatidaṃ laddhaṃ bhakkho cāyaṃ anappako tattha rattiṃ tattha divā tattheva nirato mano. |75.6| Khādaṃ nāgassa maṃsāni pivaṃ bhāgīrasodakaṃ sampassaṃ vanacetyāni na palettha vihaṅgamo. |75.7| Tañca otaraṇī gaṅgā pamattaṃ kuṇape rataṃ samuddaṃ ajjhagāhāsi agatī yattha pakkhinaṃ. |75.8| So ca bhakkhaparikkhīṇo udapatvā 1- vihaṅgamo na pacchato na purato nuttaraṃ nopi dakkhiṇaṃ. |75.9| Dīpaṃ so najjhagā gañchi agatī yattha pakkhinaṃ so ca tattheva pāpattha yathā dubbalako tathā. |75.10| Tañca sāmuddikā macchā kumbhīlā makarā susū pasayhakārā khādiṃsu phandamānaṃ vipakkhikaṃ 2-. |75.11| Evameva tuvaṃ rāja ye caññe kāmabhogino giddhā ce na vamissanti kākapaññāya 3- te vidū. |75.12| Esā te upamā rāja atthasandassanī katā tvañca paññāyase tena yadi kāhasi vā na vā. [76] Ekavācaṃpi dvivācaṃ bhaṇeyya anukampako tatuttariṃ na bhāseyya dāso vayyassa 4- santike. [77] Idaṃ vatvāna pakkāmi soṇako amitabuddhimā vehāse antalikkhasmiṃ anusāsitvāna khattiyaṃ. @Footnote: 1 Sī. uppatitvā. Yu. udāpatvā . 2 Ma. vipakkhakaṃ. Sī. Yu. vipakkhinaṃ. @3 kākapaññāva . 4 Sī. dāso ayyassa . Yu. dāso ayirassa.

--------------------------------------------------------------------------------------------- page35.

[78] |78.1| Ko nume rājakattāro sūtā veyyattimāgatā 1- rajjaṃ niyyādayissāmi nāhaṃ rajjena matthiko. |78.2| Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve nāhaṃ kākova dummedho kāmānaṃ vasamanvagā 2-. [79] Atthi te daharo putto dīghāvu raṭṭhavaḍḍhano taṃ rajje abhisiñcassu so no rājā bhavissati. [80] Khippaṃ kumāraṃ ānetha dīghāvuṃ raṭṭhavaḍḍhanaṃ taṃ rajje abhisiñcassu so vo rājā bhavissati. [81] |81.1| Tato kumāramānesuṃ dīghāvuṃ raṭṭhavaḍḍhanaṃ taṃ disvā ālapi rājā ekaputtaṃ manoramaṃ. |81.2| Saṭṭhī gāmasahassāni paripuṇṇāni sabbaso te putta paṭipajjassu rajjaṃ niyyādayāmi te. |81.3| Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ. |81.4| Saṭṭhī nāgasahassāni sabbālaṅkārabhūsitā suvaṇṇakacchā mātaṅgā hemakappanavāsasā. |81.5| Ārūḷhā gāmaṇīyebhi tomaraṅkusapāṇibhi te putta paṭipajjassu rajjaṃ niyyādayāmi te. |81.6| Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ. @Footnote: 1 Ma. suddā veyyattamāgatā . 2 Ma. vasamanvagaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page36.

|81.7| Saṭṭhī assasahassāni sabbālaṅkārabhūsitā ājānīyā ca 1- jātiyā sindhavā sīghavāhanā |81.8| ārūḷhā gāmaṇīyebhi indiyācāpadhāribhi te putta paṭipajjassu rajjaṃ niyyādayāmi te. |81.9| Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ. |81.10| Saṭṭhī rathasahassāni sannaddhā ussitaddhajā dīpā athopi veyyagghā sabbālaṅkārabhūsitā. |81.11| Ārūḷhā gāmaṇīyebhi cāpahatthehi cammibhi 2- te putta paṭipajjassu rajjaṃ niyyādayāmi te. |81.12| Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ. |81.13| Saṭṭhī dhenusahassāni rohaññā puṅgavūsabhā tā putta paṭipajjassu rajjaṃ niyyādayāmi te. |81.14| Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ. |81.15| Soḷasitthīsahassāni sabbālaṅkārabhūsitā vicitravatthābharaṇā āmuttamaṇikuṇḍalā tā putta paṭipajjassu rajjaṃ niyyādayāmi te. |81.16| Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve @Footnote: 1 Ma. va . 2 Ma. vammibhi.

--------------------------------------------------------------------------------------------- page37.

Māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ. [82] |82.1| Daharasseva me tāta mātā matāti me sutaṃ tayā vinā ahaṃ tāta jīvituṃpi na ussahe. |82.2| Yathā āraññakaṃ nāgaṃ poto anveti pacchato jessantaṃ giriduggesu samesu visamesu ca. |82.3| Evantaṃ anugacchāmi puttamādāya 1- pacchato subharo te bhavissāmi na te hessāmi dubbharo. [83] Yathā sāmuddikaṃ nāvaṃ vāṇijānaṃ dhanesinaṃ vohāro tattha gaṇheyya vāṇijā byasanī siyā evamevāyaṃ puttaka 2- antarāyakaro mama. [84] Imaṃ kumāraṃ pāpetha pāsādaṃ rativaḍḍhanaṃ tattha kambusahatthāyo yathā sakkaṃva accharā tā naṃ tattha ramissanti 3- tāhi ceso 4- ramissati. [85] |85.1| Tato kumāraṃ pāpesuṃ pāsādaṃ rativaḍḍhanaṃ taṃ disvā avacuṃ kaññā dīghāvuṃ raṭṭhavaḍḍhanaṃ. |85.2| Devatā nusi gandhabbo ādū sakko purindado ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ. [86] Namhi devo na gandhabbo napi sakko purindado kāsirañño ahaṃ putto dīghāvu raṭṭhavaḍḍhano mamaṃ bharatha bhaddaṃ vo ahaṃ bhattā bhavāmi vo. @Footnote: 1 Ma. pattamādāya . 2 Ma. puttakali . 3 ma ramessanti . 4 Yu. meso.

--------------------------------------------------------------------------------------------- page38.

[87] Taṃ tattha avacuṃ kaññā dīghāvuṃ raṭṭhavaḍḍhanaṃ kuhiṃ rājā anuppatto ito rājā kuhiṃ gato. [88] |88.1| Paṅkaṃ rājā atikkanto thale rājā patiṭṭhito akaṇṭakaṃ agahanaṃ paṭipanno mahāpathaṃ. |88.2| Ahañca paṭipannosmi maggaṃ duggatigāminaṃ sakaṇṭakaṃ sagahanaṃ yena gacchanti duggatiṃ. [89] Tassa te svāgataṃ rāja sīhasseva giribbajaṃ anusāsa mahārāja tvaṃ no sabbāsamissaroti. Soṇakajātakaṃ paṭhamaṃ. --------


             The Pali Tipitaka in Roman Character Volume 28 page 31-38. https://84000.org/tipitaka/read/roman_read.php?B=28&A=611&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=611&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=66&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=66              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1637              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=1637              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]