ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                                     Asītinipātaṃ
                                1 cullahaṃsajātakaṃ
     [163] Sumukha anupacinantā               pakkamanti vihaṅgamā
                gaccha tuvaṃpi mā kaṅkhi               natthi bandhe 1- sahāyatā.
     [164] |164.1| Gacche vāhaṃ na vā gacche     na tena amaro siyaṃ
                     sukhitantaṃ upāsitvā         dukkhitantaṃ kathaṃ jahe.
       |164.2| Maraṇaṃ vā tayā saddhiṃ         jīvitaṃ vā tayā vinā
                     tadeva maraṇaṃ seyyo           yañce jīve tayā vinā.
       |164.3| Nesa dhammo mahārāja        yantaṃ evaṃ gataṃ jahe
                     yā gati tuyhaṃ sā mayhaṃ      ruccate vihagādhipa.
     [165] |165.1| Kā nu pāsena bandhassa 2-   gati aññā mahānasā
                     sā kathaṃ cetayānassa         muttassa tava ruccati.
       |165.2| Kaṃ vā tvaṃ passase atthaṃ     mama tuyhañca pakkhima
                     ñātīnaṃvāvasiṭṭhānaṃ          ubhinnaṃ jīvitakkhaye.
       |165.3| Yanna kañcanadvepiccha 3- andhena tamasā kataṃ
                     tādise sañcajaṃ pāṇaṃ       kimatthamabhijotaye 4-.
     [166] |166.1| Kathaṃ nu patataṃ seṭṭha  dhamme atthaṃ na bujjhasi
                     dhammo apacito santo       atthaṃ dasseti pāṇinaṃ.
       |166.2| Sohaṃ dhammaṃ apekkhāno     dhammā catthaṃ samuṭṭhitaṃ
@Footnote: 1 Ma. baddhe .   2 Ma. baddhassa .  3 Ma. kañcanadepiñcha .  4 Ma. kamattha ....
                     Bhattiñca tayi sampassaṃ     nāvakaṅkhāmi jīvitaṃ.
       |166.3| Addhā eso sataṃ dhammo    yo mitto mittamāpade
                     na caje jīvitassāpi           hetu dhammamanussaraṃ.
     [167] |167.1| Svāyaṃ dhammo ca te ciṇṇo    bhatti ca viditā mayi
                     kāmaṃ karassu mayhetaṃ         gacchevānumato mayā.
       |167.2| Apitvevaṃ gate kāle          yaṃ khaṇḍaṃ 1- ñātinaṃ mayā
                     tayā taṃ buddhisampanna 2-  assa paramasaṃvutaṃ.
     [168] |168.1| Iccevaṃ mantayantānaṃ      ariyānaṃ ariyavuttinaṃ
                     paccadissatha nesādo       āturānamivantako.
       |168.2| Te sattumabhisañcikkha        dīgharattaṃ hitā dijā
                     tuṇhī māsittha ubhayo      na sañcalesumāsanā.
       |168.3| Dhataraṭṭhe ca disvāna         samuḍḍente tato tato
                     abhikkamatha vegena            dijasattu dijādhipe.
       |168.4| So ca vegenabhikkamma       āsajja parame dije
                     paccakampittha 3- nesādo   bandhā iti vicintayaṃ.
       |168.5| Ekañca bandhamāsīnaṃ       abandhañca punāparaṃ
                     āsajja bandhamāsīnaṃ        pekkhamānamadīnavaṃ.
       |168.6| Tato so vimatoyeva          paṇḍare ajjhabhāsatha
                     pavaḍḍhakāye āsīne      dijasaṅghagaṇādhipe.
       |168.7| Yannu pāsena mahatā       bandho na kurute disaṃ
@Footnote: 1 Sī. baddhaṃ. Yu. bandhaṃ .  2 Ma. buddhisampannaṃ .      3 Ma. paccakamittha.
                     Atha kasmā abandho tvaṃ     balī pakkhī na gacchasi.
       |168.8| Kiṃ nu tyāyaṃ dijo hoti       mutto bandhaṃ upāsasi
                     ohāya sakuṇā yanti       kiṃ eko avahīyasi.
     [169] Rājā me so dijāmitta          sakhā pāṇasamo ca me
                     neva naṃ vijahissāmi           yāva kālapariyāyaṃ 1-.
     [170] Kathaṃ panāyaṃ vihaṅgo               nāddasa pāsamoḍḍitaṃ
              padaṃ hetaṃ mahantānaṃ                boddhumarahanti āpadaṃ.
     [171] Yadā parābhavo hoti              poso jīvitasaṅkhaye
              atha jālañca pāsañca             āsajjāpi na bujjhati.
     [172] Api tveva mahāpañña           pāsā bahuvidhā katā
               guyhamāsajja 2- bajjhanti     athevaṃ jīvitakkhaye.
     [173] Api nāyaṃ tayā saddhiṃ            saṃvāsassa 3- sukhudrayo
               api no anumaññāsi            api no jīvitaṃ dade.
     [174] Na ceva me tvaṃ bandhosi          napi icchāmi te vadhaṃ
               kāmaṃ khippamito gantvā         jīva tvaṃ anigho ciraṃ.
     [175] |175.1| Nevāhametamicchāmi  aññatretassa jīvitā
                     sace ekena tuṭṭhosi         muñcetaṃ mañca bhakkhaya.
       |175.2| Ārohapariṇāhena           tulyasmā vayasā ubho
                     na te lābhena jinatthi 4-   etena niminā tuvaṃ.
@Footnote: 1 kālaparissayantipi .   2 Sī. Yu. gūḷhamāsajja .    3 Sī. Yu. sambhāsassa.
@4 Ma. jīvatthi. onatātipi.
       |175.3| Tadiṅgha samapekkhassu 1-    hotu giddhi tavasmasu 2-
                     maṃ pubbe bandhapāsena      pacchā muñca dijādhipaṃ.
       |175.4| Tāvadeva ca te lābho        katassa 3- yācanāya ca
                     mitti ca dhataraṭṭhehi           yāva jīvāya te siyā.
     [176] |176.1| Passantu no mahāsaṅghā   tayā muttaṃ ito gataṃ
                     mittāmaccā ca bhaccā ca   puttadārā ca bandhavā.
       |176.2| Na ca te tādisā mittā     bahūnaṃ idha vijjare
                     yathā tvaṃ dhataraṭṭhassa         pāṇasādhāraṇo sakhā.
       |176.3| So te sahāyaṃ muñcāmi     hoti rājā tavānugo
                     kāmaṃ khippamito gantvā    ñātimajjhe virocatha.
     [177] |177.1| So patīto pamuttena   bhattunā bhattugāravo
                     ajjhabhāsatha vaṅkaṅgo       vācaṃ kaṇṇasukhaṃ bhaṇaṃ
       |177.2| evaṃ luddaka nandassu       saha sabbehi ñātibhi
                     yathāhamajja nandāmi        muttaṃ disvā dijādhipaṃ.
     [178] |178.1| Ehi taṃ anusikkhāmi  yathā tvamapi lacchase
                     lābhaṃ tavāyaṃ dhataraṭṭho      pāpaṃ kiñci na dakkhati.
       |178.2| Khippamantepuraṃ gantvā 4-   rañño dassehi no ubho
                     abandhe pakatībhūte           kāje ubhayato ṭhite.
       |178.3| Dhataraṭṭhā mahārāja          haṃsādhipatino ime
@Footnote: 1 Sī. Yu. samavekkhassu .  2 Ma. tavamhasu .  3 Ma. katāssa .  4 Ma. netvā.
                     Ayaṃ hi rājā haṃsānaṃ         ayaṃ senāpatītaro.
       |178.4| Asaṃsayaṃ imaṃ disvā           haṃsarājaṃ narādhipo
                     patīto sumano vitto         bahuṃ dassati te dhanaṃ.
     [179] |179.1| Tassa taṃ vacanaṃ sutvā  kammunā upapādayi
                     khippamantepuraṃ gantvā    rañño haṃse adassayi
                     abandhe pakatībhūte           kāje ubhayato ṭhite.
       |179.2| Dhataraṭṭhā mahārāja          haṃsādhipatino ime
                     ayaṃ hi rājā haṃsānaṃ         ayaṃ senāpatītaro.
     [180] Kathaṃ panime vihaṅgā               tava hatthatthamāgatā 1-
              kathaṃ luddo mahantānaṃ             issare idha ajjhagā.
     [181] |181.1| Vihitā santime pāsā  pallalesu janādhipa
                     yaṃ yadāyatanaṃ maññe       dijānaṃ pāṇarodhanaṃ.
       |181.2| Tādisaṃ pāsamāsajja        haṃsarājā abajjhatha
                     taṃ abandho upāsīno        mamāyaṃ ajjhabhāsatha.
       |181.3| Sudukkaraṃ anariyehi            dahate bhāvamuttamaṃ
                     bhatturatthe parakkanto      dhammayutto vihaṅgamo.
       |181.4| Attanoyaṃ 2- cajitvāna     jīvitaṃ jīvitāraho
                     anutthunanto āsīno       bhattu yācittha jīvitaṃ.
       |181.5| Tassa taṃ vacanaṃ sutvā         pasādamahamajjhagā
                     tato naṃ pāmuciṃ pāsā       anuññāsiṃ sukhena ca.
@Footnote: 1 Ma. hatthattamāgatā .  2 Ma. attanāyaṃ.
       |181.6| So patīto pamuttena         bhattunā bhattugāravo
                     ajjhabhāsatha vaṅkaṅgo        vācaṃ kaṇṇasukhaṃ bhaṇaṃ.
       |181.7| Evaṃ luddaka nandassu        saha sabbehi ñātibhi
                     yathāhamajja nandāmi        muttaṃ disvā dijādhipaṃ.
       |181.8| Ehi taṃ anusikkhāmi           yathā tvamapi lacchase
                     lābhaṃ tyāyaṃ 1- dhataraṭṭho  pāpaṃ kiñci na dakkhati.
       |181.9| Khippamantepuraṃ gantvā 2- rañño dassehi no ubho
                     abandhe pakatībhūte            kāje ubhayato ṭhite.
       |181.10| Dhataraṭṭhā mahārāja        haṃsādhipatino ime
                        ayañhi rājā haṃsānaṃ    ayaṃ senāpatītaro.
       |181.11| Asaṃsayaṃ imaṃ disvā         haṃsarājaṃ narādhipo
                        patīto sumano vitto      bahuṃ dassati te dhanaṃ.
       |181.12| Evametassa vacanā         ānītāme ubho mayā
                        ettheva hi ime assu 3-  ubho anumatā mayā.
       |181.13| Soyaṃ evaṅgato pakkhī      dijo paramadhammiko
                        mādisassa hi luddassa    janayeyyātha maddavaṃ.
       |181.14| Upayānañca te deva       nāññaṃ passāmi edisaṃ
                        sabbasākuṇikagāme 4-  taṃ passa manujādhipa.
     [182] |182.1| Disvā nisinnaṃ rājānaṃ     pīṭhe sovaṇṇaye subhe
                        ajjhabhāsatha vaṅkaṅgo       vācaṃ kaṇṇasukhaṃ bhaṇaṃ.
@Footnote: 1 Ma. tavāyaṃ .  2 Ma. netvā .  3 Ma. āsuṃ .  4 Ma...kuṇikāgāme.
       |182.2| Kacci nu bhoto kusalaṃ          kacci bhoto anāmayaṃ
                        kacci raṭṭhamidaṃ phītaṃ         dhammena manusāsasi.
            [183] Kusalañceva me haṃsa         atho haṃsa anāmayaṃ
                        atho raṭṭhamidaṃ phītaṃ          dhammena manusāsahaṃ.
            [184] Kacci nu te 1- amaccesu  doso koci na vijjati
                        kacci ca te tavatthesu       nāvakaṅkhanti jīvitaṃ.
            [185] Athopi me amaccesu        doso koci na vijjati
                        athopi te mamatthesu       nāvakaṅkhanti jīvitaṃ.
            [186] Kacci te sādisī bhariyā     assavā piyabhāṇinī
                       puttarūpayasūpetā            tava chandavasānugā.
            [187] Atho me sādisī bhariyā     assavā piyabhāṇinī
                        puttarūpayasūpetā          mama chandavasānugā.
     [188] |188.1| Bhavannu 2- kacci nu mahā-  sattuhatthatthataṃ 3- gato
                        dukkhamāpajja 4- vipulaṃ   tasmiṃ paṭhamamāpade.
       |188.2| Kacci yannāpatitvāna       daṇḍena samapothayi
                     evametesaṃ jammānaṃ          pātikaṃ bhavati tāvade.
     [189] |189.1| Khemamāsi mahārāja  evamāpariyāsati 5-
                     na cāyaṃ kiñcirasmāsu        sattūva samapajjatha.
       |189.2| Paccakampittha 6- nesādo pubbeva ajjhabhāsatha
                     tadāyaṃ sumukhoyeva             paṇḍito paccabhāsatha.
@Footnote: 1 Ma. kacci bhoto .  2 Ma. bhavantaṃ. Sī. Yu. bhavaṃ tu .  3 Ma. ...sattuhatthattaṃ.
@4 Ma. dukkhamāpajji .  5 Ma. evamāpadiyā sati .  Sī. Yu. evamāpadi saṃsati.
@6 Ma. paccakamittha.
       |189.3| Tassa taṃ vacanaṃ sutvā          pasādamayamajjhagā
                     tato maṃ pāmuci pāsā        anuññāsi sukhena ca.
       |189.4| Idañca sumukheneva            etadatthāya cintitaṃ
                     bhoto sakāse āgamanaṃ      etassa dhanamicchatā.
     [190] Svāgatañcevidaṃ bhavataṃ            patīto casmi dassanā
                     eso cāpi bahuvittaṃ         labhataṃ yāvadicchati.
     [191] Santappayitvā nesādaṃ          bhogehi manujādhipo
                      ajjhabhāsatha vaṅkaṅgo 1-  vācaṃ kaṇṇasukhaṃ bhaṇaṃ.
     [192] |192.1| Yaṃ khalu dhammamādhīnaṃ   vaso vattati kiñci naṃ 2-
                        sabbatthissariyaṃ bhavataṃ      pasāsatha yadicchatha.
          |192.2| Dānatthaṃ upabhottuṃ vā    yañcaññaṃ upakappati
                        etaṃ dadāmi vo vittaṃ      issariyaṃ vissajāmi vo.
     [193] Yathā ca myāyaṃ sumukho             ajjhabhāseyya paṇḍito
                kāmasā buddhisampanno         tamassa 3- paramappiyaṃ.
     [194] |194.1| Ahaṃ khalu mahārāja    nāgarājārivantaraṃ
                     paṭivattuṃ na sakkomi          na me so vinayo siyā.
       |194.2| Amhākañceva so 4- seṭṭho    tvañca uttamasattavo
                     bhūmipālo manussindo       pūjā bahūhi hetubhi.
       |194.3| Tesaṃ ubhinnaṃ bhaṇataṃ           vattamāne vinicchaye
                     nantaraṃ 5- paṭivattabbaṃ     pessena manujādhipa.
@Footnote: 1 Ma. vakukaṅgaṃ .  2 Ma. kiñcanaṃ .  3 Ma. taṃ myāssa .  4 Sī. Yu. yo.
@5 Sī. Yu. nāntaraṃ.
     [195] |195.1| Dhammena kira nesādo  paṇḍito aṇḍajo iti
                     na heva akatattassa           nayo etādiso siyā.
       |195.2| Evaṃ aggapakatimā            evaṃ uttamasattavo
                     yāvatatthi mayā diṭṭhā       nāññaṃ passāmi edisaṃ.
       |195.3| Tuṭṭhosmi vo pakatiyā       vākyena madhurena ca
                     eso cāpi mamacchando      ciraṃ passeyya vo ubho.
     [196] |196.1| Yaṃ kiccaṃ parame mitte  katamasmāsu taṃ tayā
                     pattā nissaṃsayaṃ tyamhā   bhattirasmāsu yā tava.
       |196.2| Aduñca nūna sumahā-          ñātisaṅghassamantaraṃ
                     adassanena asmākaṃ          dukkhaṃ bahūsu pakkhisu.
       |196.3| Tesaṃ sokavighātāya            tayā anumatā mayaṃ
                     taṃ padakkhiṇato katvā        ñātī passemurindama.
       |196.4| Addhāhaṃ vipulaṃ pītiṃ            bhavataṃ vindāmi dassanā
                     eso vāpi mahāattho      ñātivissāsanā siyā.
     [197] |197.1| Idaṃ vatvā dhataraṭṭho   haṃsarājā narādhipaṃ
                     uttamaṃ javamanvāya            ñātisaṅghamupāgamuṃ.
       |197.2| Te aroge anuppatte        disvāna parame dije
                     kekātimakaruṃ haṃsā             puthusaddo ajāyatha.
       |197.3| Te patītā pamuttena         bhattunā bhattugāravā
                     samantā parikariṃsu 1-         aṇḍajā laddhapaccayā.
@Footnote: 1 Ma. parikiriṃsu.
     [198] Evaṃ mittavataṃ atthā              sabbe honti padakkhiṇā
              haṃsā yathā dhataraṭṭhā                ñātisaṅghamupāgamunti.
                     Cullahaṃsajātakaṃ paṭhamaṃ.
                             -----------



             The Pali Tipitaka in Roman Character Volume 28 page 68-77. https://84000.org/tipitaka/read/roman_read.php?B=28&A=1380              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=1380              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=163&items=36              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=163              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=4264              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=4264              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]