ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    3 Jayaddisajātakaṃ
     [2296] Cirassaṃ vata me udapādi ajja
                      bhakkho mahā sattamibhattakāle
                      kutosi ko vāsi tadiṅgha brūhi
                      ācikkha jātiṃ vidito yathāsi.
     [2297] Pañcālarājā migavaṃ paviṭṭho
                      jayaddiso nāma yadi suto te
                      carāmi kacchāni vanāni cāhaṃ
                      pasadaṃ imaṃ khāda mamajja muñca.
     [2298] Seneva tvaṃ paṇasi sayhamāno 1-
                      mamesa bhakkho pasado yaṃ vadesi
                      taṃ khādiyāna pasadaṃ jighaññaṃ
                      khādissaṃ pacchā na vilāpakālo.
     [2299] Na catthi mokkho mama nikkayena 2-
                      gantvāna paccāgamanāya pañhe
@Footnote: 1 Sī. Ma. sassamāno .  2 Sī. vikkayena.
                       Taṃ saṅgaraṃ brāhmaṇasappadāya
                       saccānurakkhī punarāvajissaṃ.
     [2300] Kiṃ kammajātaṃ anutappate taṃ
                       pattaṃ samīpaṃ maraṇassa rāja
                       ācikkha me taṃ api sakkuṇemu
                       anujāyituṃ āgamanāya pañhe.
     [2301] Katā mayā brāhmaṇassa dhanāsā
                       taṃ saṅgaraṃ paṭimokkaṃ na muttaṃ
                       taṃ saṅgaraṃ brāhmaṇasappadāya
                       saccānurakkhī punarāvajissaṃ.
     [2302] Yā te katā brāhmaṇassa dhanāsā
                       taṃ saṅgaraṃ paṭimokkaṃ na muttaṃ
                       taṃ saṅgaraṃ brāhmaṇasappadāya
                       saccānurakkhī punarāvajassu.
     [2303] Mutto ca so porisādassa hatthā
                       gantvā sakaṃ mandiraṃ kāmakāmī
                       taṃ saṅgaraṃ brāhmaṇasappadāya
                       āmantayī puttamalīnasattuṃ 1-.
                       Ajjeva rajjaṃ abhisecayassu 2-
                       dhammañca raṭṭhesu janesu 3- cāpi
@Footnote: 1 Ma. -satataṃ .    2 Ma. abhisiñcayassu .    3 Ma. dhammaṃ cara sesu paresu -.
                       Adhammakāro ca te māhu raṭṭhe
                       gacchāmahaṃ porisādassa ñante 1-.
     [2304] Kiṃ kamma kubbaṃ tava deva pāde 2-
                       nārādhayiṃ taṃ tadicchāmi sotuṃ
                       yamajja rajjamhi udassaye tuvaṃ
                       rajjaṃpi niccheyya 3- tayā vināhaṃ.
     [2305] Na kammunā vā vacasā ca 4- tāta
                       aparādhitohaṃ tuviyaṃ sarāmi
                       saddhiñca 5- katvā purisādakena
                       saccānurakkhī punahaṃ gamissaṃ.
     [2306] Ahaṃ gamissāmi idheva hohi
                       natthi tato jīvato vippamokkho
                       sace tuvaṃ gacchasiyeva rāja
                       ahaṃpi gacchāmi ubho na homa.
     [2307] Addhā hi tāta satānesa dhammo
                       maraṇā ca me dukkhataraṃ tadassa
                       kammāsapādo taṃ yadā pacitvā
                       pasayha khāde bhidārukkhamūle.
     [2308] Pāṇena te pāṇamahaṃ nimissaṃ
                       mā tvaṃ agā porisādassa ñante 6-
@Footnote: 1-6 Ma. ñatte .    2 Ma. pāva .   3 Ma. niccheyyaṃ .   4 Ma. va .   5 Ma. sandhiñca.
                       Etañca te pāṇamahaṃ nimissaṃ
                       tasmā mataṃ jīvitassa vaṇṇemi 1-.
     [2309] Tato have dhītimā rājaputto
                       vanditvā mātuñca pituñca 2- pāde.
                       Dukkhinissa mātā nipatī 3- paṭhabyā
                       pitassa paggayha bhujāni kandati.
     [2310] Taṃ gacchantaṃ tāva pitā viditvā
                       parammukho vandati pañjalīko
                       somo ca rājā varuṇo ca rājā
                       pajāpatī candimā sūriyo ca
                       etehi gutto purisādakamhā
                       anuññāto sotthi paccehi tāta.
     [2311] Yaṃ daṇḍakirañño gatassa 4- mātā
                       rāmassakāsi sotthānaṃ suguttā
                       tante ahaṃ sotthānaṃ karomi
                       etena saccena sarantu devā
                       anuññāto sotthi paccehi putta.
     [2312] Āvī rahovāpi manopadosaṃ
                       nāhaṃ sare jātumalīnasatte
                       etena saccena sarantu devā
@Footnote: 1 Sī. varemi .   2 Sī. Yu. vandittha mātucca pitucca. Ma. - mātu ca pitu ca.
@3 Ma. nipatā .   4 Yu. - daṇḍakāraññagatassa.
                       Anuññāto sotthi paccehi bhātā 1-.
     [2313] Yasmā ca me anadhimanosi sāmi
                       na cāpi me manasā appiyosi
                       etena saccena sarantu devā
                       anuññāto sotthi paccehi sāmi.
     [2314] Brahā ujū cārumukho kutosi
                       na maṃ pajānāsi vane vasantaṃ
                       luddaṃ maṃ ñatvā purisādakoti
                       ko sotthimājānamidhāvajeyya.
     [2315] Jānāmi ludda purisādako tvaṃ
                       na taṃ na jānāmi vane vasantaṃ
                       ahañca puttosmi jayaddisassa
                       mamajja khāda pituno pamokkhā.
     [2316] Jānāmi puttosi 2- jayaddisassa
                       tathāhi vo mukhavaṇṇo ubhinnaṃ
                       sudukkarañceva 3- kataṃ tavedaṃ
                       yo mattumicche pituno pamokkhā.
     [2317] Na dukkaraṃ kiñcimahettha maññe
                       yo mattumicche pituno pamokkhā
                       mātū ca hetū paralokagamyā 4-
@Footnote: 1 Ma. bhātika .   2 Ma. puttoti .   3 Ma. sudukkaraññeva .   4 Ma. mātu ca
@hetu paralokagantvā.
                       Sukhena saggena ca sampayutto.
     [2318] Ahañca kho attano pāpakriyaṃ
                       āvī raho vāpi sare na jātu
                       saṅkhātajātīmaraṇohamasmi
                       yatheva me idha tathā parattha.
                       Khādajja maṃdāni mahānubhāva
                       karassu kiccāni imaṃ sarīraṃ
                       rukkhassa vā te papatāmi aggā
                       chādamāno 1- mayhaṃ tavamadesi maṃsaṃ.
     [2319] Idañca te ruccati rājaputta
                       cajesi 2- pāṇaṃ pitu pamokkhā
                       tasmātiha 3- tvaṃ taramānarūpo
                       sambhañja kaṭṭhāni jalehi aggiṃ.
     [2320] Tato have dhītimā rājaputto
                       dāruṃ samāhatva mahantamaggiṃ
                       sandīpayitvā paṭivedayittha
                       ādīpitodāni mahāyamaggi.
     [2321] Khādajja maṃdāni pasayhakārī
                       kiṃ maṃ muhuṃ pekkhasi haṭṭhalomo
                       tathā tathā tuyhamahaṃ karomi
@Footnote: 1 Ma. chādayamāno .    2 Sī. Yu. cajāsi .   3 Ma. tasmā hi so.
                       Yathā yathā maṃ chādamāno 1- adesi.
     [2322] Ko tādisaṃ āharati khāditāye
                       dhamme ṭhitaṃ saccavādiṃ vadaññuṃ
                       muddhāpi tassa viphaleyya sattadhā
                       yo tādisaṃ saccavādiṃ adeyya.
     [2323] Idaṃ hi so brāhmaṇaṃ maññamāno
                       saso avāsesi sake sarīre
                       teneva so candimā devaputto
                       sasaṭṭhako 2- kāmaduhajja yakkha.
     [2324] Cando yathā rāhumukhā pamutto
                       virocate paṇṇaraseva bhāṇumā 3-
                       evaṃ tuvaṃ porisādā pamutto
                       viroca kapille 4- mahānubhāva
                       āmodayaṃ pitaraṃ mātarañca
                       sabbo ca te nandatu ñātipakkho.
     [2325] Tato have dhītimā rājaputto
                       katañjalī paggayha 5- porisādaṃ
                       anuññāto sotthi sukhī arogo
                       paccāgamā kapillamalīnasatto.
@Footnote: 1 Ma. chādayamāno .  2 Sī. satatthuto. pasatthutotipi. Ma. sasatthuto.
@3 Sī. Yu. bhānumā. 4 Ma. kapile. Sī. Yu. kampilla .   5 Ma. pariyāya.
     [2326] Taṃ negamā jānapadā ca sabbe
                       hatthārohā rathikā pattikā ca
                       namassamānā pañjalikā upāgamuṃ
                       namatthu te dukkarakārakosīti.
                           Jayaddisajātakaṃ tatiyaṃ.
                                      -------



             The Pali Tipitaka in Roman Character Volume 27 page 484-491. https://84000.org/tipitaka/read/roman_read.php?B=27&A=9975              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=9975              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2296&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=513              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2296              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=4224              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=4224              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]