ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                     Tiṃsatinipātajātakaṃ
                                     1 kiṃchandajātakaṃ
     [2285] Kiṃchando kimadhippāyo         eko sammasi ghammani
                  kiṃ patthayāno kiṃ esaṃ          kena atthena brāhmaṇa.
     [2286] Yathā mahā vāridharo            kumbho supariṇāhavā
                  tathūpamaṃ ambapakkaṃ             vaṇṇagandharasuttamaṃ.
                  Taṃ vuyhamānaṃ sotena           disvānāmalamajjhime
                  pāṇībhi naṃ gahetvāna         agyāyatanamāhariṃ.
                  Tato kadalipattesu              nikkhipitvā sayaṃ ahaṃ
                  satthena naṃ vikappetvā       khuppipāsaṃ ahāsi me.
                  Sohaṃ apetadaratho               byantībhūto dukkhakkhamo
                  assādaṃ nādhigacchāmi         phalesvaññesu kesuci.
                  Sositvā nūna maraṇaṃ            taṃ mamaṃ āvahissati
                  ambaṃ yassa phalaṃ sāduṃ          madhuraggaṃ manoramaṃ.
                  Yamuddhariṃ vuyhamānaṃ             udadhismā mahaṇṇave
                  akkhātaṃ te mayā sabbaṃ       yasmā upavasāmahaṃ.
                  Rammaṃ pati nisinnosmi         puthulomāyutā puthu
                  tañca kho meva akkhāhi        attānamapalāyinī.
                  Kā vā tvamasi kalyāṇī       kissa vā tvaṃ sumajjhime
                  Rūpapaṭṭaplamaṭṭhīva 1-        byagghīva girisānujā.
                  Yā santi nāriyo devesu      devānaṃ paricārikā
                  yā ca manussalokasmiṃ          rūpenanvāgatitthiyo.
                  Rūpena te sadisī natthi          devagandhabbamānuse 2-
                  puṭṭhāsi me cārupubbaṅgī    brūhi nāmañca bandhave.
     [2287] Yaṃ tvaṃ pati nisinnosi           rammaṃ brāhmaṇa kosikiṃ
                  sāhaṃ bhūsālayā vutthā        varavārivahoghasā.
                  Nānādumagaṇākiṇṇā      bahukā girikandarā
                  mameva pamukhā honti           abhisandanti pāvuse.
                  Atho bahū vanatodā             nīlavārivahindharā
                  bahukā nāgacittodā         abhisandanti vārinā.
                  Tā ambajambulabujā          nipātālamudumbarā 3-
                  bahūni phalajātāni               āvahanti abhiṇhaso.
                  Yaṅkiñci ubhato tīre           phalaṃ patati ambuni
                  asaṃsayantaṃ sotassa             phalaṃ hoti vasānugaṃ.
                  Etadaññāya medhāvī         puthupañña suṇohi me
                  mā rocaya abhisaṅgaṃ             paṭisedha janādhipa.
                  Na vāhaṃ vaḍḍhavaṃ maññe      yaṃ tvaṃ raṭṭhābhivaḍḍhana
                  āceyyamāno rājisi         maraṇaṃ abhikaṅkhasi.
                  Tassa jānanti pitaro          gandhabbāva 4- sadevakā
@Footnote: 1 Ma. ruppapaṭṭapalimaṭṭhīva .   2 Ma. devesu gandhabbamanussaloke.
@3 Ma. nipā tālā cudumbarā .    4 Ma. gandhabbā ca.
                  Ye cāpi isayo loke         saññatattā tapassino
                  asaṃsayantepi jānanti        paṭṭhabhūtā 1- yasassino.
     [2288] Evaṃ viditvā vidū sabbadhammaṃ
                       niddhaṃsanaṃ cavanaṃ jīvitassa
                       na cīyatī tassa narassa pāpaṃ
                       sace na ceteti vadhāya tassa.
                  Isipūgasamaññāte            evaṃ lokyā viditā pati 2-
                  anariyaṃ parisambhāse           pāpakammaṃ jigiṃsasi.
                  Sace ahaṃ marissāmi             tīre te puthusussoṇi
                  asaṃsayantaṃ asiloko            mayi pete āgamissati.
                  Tasmāhi pāpakaṃ kammaṃ         rakkhassu ca 3- sumajjhime
                  mā tvaṃ 4- sabbo jano pacchā pakvakkhāsi mayī 5- mate.
     [2289] Aññātametaṃ avisayhasāhi
                       attānamambañca dadāmi te taṃ
                       yo 6- duccaje kāmaguṇe pahāya
                       santiñca dhammañca adhiṭṭhitosi.
                  Yo hitvā pubbasaññogaṃ   pacchāsaññojane ṭhito
                  adhammañceva carati             pāpañcassa pavaḍḍhati.
                  Ehi taṃ pāpayissāmi         kāmaṃ appossuko bhava
                  upānayāmi sītasmiṃ            viharāhi anussuko.
@Footnote: 1 Sī. Yu. vaddhabhūtā .   2 Ma. sati .   3 Ma. rakkhasseva .  4 Ma. taṃ.
@5 Ma. pakuṭṭhāsi mayi .      6 Ma. so.
                  Taṃ puppharasamattehi             vaṅkaṅgehi arindama
                  koñcā mayūrā diviyā        koyaṭṭhimadhusāliyā 1-
                  kūjitā haṃsapūgebhi               kokilettha pabodhare.
                  Ambettha vippasūnaggā 2- palālakhalasannibhā
                  kosumbasalaḷānīpā 3-      pakkatālavilambino.
     [2290] Mālī tirīṭī kāyurī              aṅgadī candanussado 4-
                  rattiṃ tvaṃ paricāresi            divā vedesi vedanaṃ.
                  Soḷasitthīsahassāni           yā temā paricārikā
                  evaṃ mahānubhāvosi            abbhūto lomahaṃsano.
                  Kiṃ kammamakari pubbe           pāpaṃ attadukhāvahaṃ
                  yaṃ karitvā manussesu           piṭṭhimaṃsāni khādasi.
     [2291] Ajjhenāni paṭiggayha        kāmesu giddhito 5- ahaṃ
                  acariṃ dīghamaddhānaṃ               paresaṃ ahitāyahaṃ.
                  Yo piṭṭhimaṃsiko hoti           evaṃ ukkacca khādati
                  yathāhamajja khādāmi           piṭṭhimaṃsāni attanoti.
                            Kiṃchandajātakaṃ paṭhamaṃ.
                                      -------



             The Pali Tipitaka in Roman Character Volume 27 page 474-477. https://84000.org/tipitaka/read/roman_read.php?B=27&A=9756              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=9756              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2285&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=511              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2285              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3628              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3628              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]