ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            4 Sirimandajātakaṃ 2-
     [2084] Paññāyupetaṃ siriyā vihīnaṃ
                       yasassinaṃ vāpi apetapaññaṃ
                       pucchāmi senaka etamatthaṃ
                       kamettha seyyo kusalā vadanti.
     [2085] Dhīrā ca bālā ca have janinda
                       sippūpapannā ca asippino ca
                       sujātimantopi ajātimassa
                       yasassino pesakarā 3- bhavanti
                       etampi disvāna ahaṃ vadāmi
                       pañño nihīno sirimāva seyyo.
     [2086] Tuvampi pucchāmi anomapañña
                       mahosadha kevaladhammadassi
                       bālaṃ yasassiṃ paṇḍitaṃ appabhogaṃ
@Footnote: 1 Sī. datvā mānusakaṃ .   2 Ma. sirimantajātakaṃ   .    3 Sī. Yu. pessakārā.
                       Kamettha seyyo kusalā vadanti.
     [2087] Pāpāni kammāni karonti bālā 1-
                       idameva 2- seyyo iti maññamānā 3-
                       idhalokadassī paralokaṃ adassī
                       ubhayattha bālo kalimaggahesi
                       etampi disvāna ahaṃ vadāmi
                       paññova seyyo na yasassi bālo.
     [2088] Na sippametaṃ vidadhāti bhogaṃ
                       na bandhavā na sarīrāvakāso
                       passeḷamūgaṃ sukhamedhamānaṃ
                       sirīhīnaṃ bhajate goravindaṃ 5-
                       etampi disvāna ahaṃ vadāmi
                       pañño nihīno sirimāva seyyo.
     [2089] Laddhā sukhaṃ majjati appapañño
                       dukkhena phuṭṭhopi pamohameti
                       āgantunā sukhadukkhena phuṭṭho
                       pavedhati vāricarova ghamme
                       etampi disvāna ahaṃ vadāmi
                       paññova seyyo na yasassi bālo.
     [2090] Dumaṃ yathā sāduphalaṃ araññe
@Footnote: 1 Ma. karoti bālo .    2 Ma. idhameva .   3 Ma. maññamāno .   4 Ma. na bandhuvā
@na sarīravaṇṇo yo .    5 Sī. Yu. gorimandaṃ.
                       Samantato samabhisaranti 1- pakkhī
                       evampi addhaṃ sadhanaṃ sabhogaṃ
                       bahujjano bhajjati 2- atthahetu
                       etampi disvāna ahaṃ vadāmi
                       pañño nihīno sirimāva seyyo.
     [2091] Na sādhu balavā bālo          sāhasaṃ 3- vindate dhanaṃ
                  kandantametaṃ dummedhaṃ         kaḍḍhanti nirayaṃ bhusaṃ
                       etampi disvāna ahaṃ vadāmi
                       paññova seyyo na yasassi bālo.
     [2092] Yākāci najjo gaṅgamabhisavanti 4-
                       sabbāva tā nāmagottaṃ jahanti
                       gaṅgā samuddaṃ paṭipajjamānā
                       na khāyate iddhiparo 5- hi loke 6-
                       etampi disvāna ahaṃ vadāmi
                       pañño nihīno sirimāva seyyo.
     [2093] Yametamakkhā udadhiṃ mahantaṃ
                       payanti 7- najjo sabbakālaṃ asaṅkhyaṃ
                       so sāgaro niccamuḷāravego
                       velaṃ na acceti mahāsamuddo
@Footnote: 1 Sī. Yu. samabhicaranti .   2 Ma. bhajati .    3 Ma. sāhasā .   4 Ma. gaṅgāmabhissavanti.
@5 iddhivarotipi. Ma. iddhiṃ paññopi .  6 Sī. Yu. loko .  7 Ma. savanti.
                       Evampi bālassa pajappitāni
                       paññaṃ na acceti sirī kadāci
                       etampi disvāna ahaṃ vadāmi
                       paññova seyyo na yasassi bālo.
     [2094] Asaññato cepi paresamatthaṃ
                       bhaṇāti saṇṭhānagato 1- yasassī
                       tasseva taṃ rūhati ñātimajjhe
                       sirīhīnaṃ 2- kārayate na paññaṃ 3-
                       etampi disvāna ahaṃ vadāmi
                       pañño nihīno sirimāva seyyo.
     [2095] Parassa vā attano vāpi hetu
                       bālo musā bhāsati appapañño
                       so nindito hoti sabhāya majjhe
                       pacchāpi 4- so duggatigāmi hoti
                       etampi disvāna ahaṃ vadāmi
                       paññova seyyo na yasassi bālo.
     [2096] Atthampi ce bhāsati bhūripañño
                       anāḷiyo 5- appadhano daliddo
                       na tassa taṃ rūhati ñātimajjhe
@Footnote: 1 Sī. santhānagato. Ma. sandhānagato .   2 Ma. sirī hi naṃ .  3 Ma. paññā. Sī. pañño.
@4 Sī. Yu. peccampi .   5 Yu. anālayo.
                       Sirī ca paññāṇavato na hoti
                       etampi disvāna ahaṃ vadāmi
                       pañño nihīno sirimāva seyyo.
     [2097] Parassa vā attano vāpi hetu
                       na bhāsati alikaṃ bhūripañño
                       so pūjito hoti sabhāya majjhe
                       pacchāpi so suggatigāmi hoti
                       etampi disvāna ahaṃ vadāmi
                       paññova seyyo na yasassi bālo.
     [2098] Hatthigavassā maṇikuṇḍalā ca
                       nāriyo 1- ca iddhesu kulesu jātā
                       sabbāva tā upabhogā bhavanti
                       iddhassa posassa aniddhimanto
                       etampi disvāna ahaṃ vadāmi
                       pañño nihīno sirimāva seyyo.
     [2099] Asaṃvihitakammantaṃ        bālaṃ dummantimantinaṃ 2-
                  sirī jahati dummedhaṃ        jiṇṇaṃva urago tacaṃ
                       etampi disvāna ahaṃ vadāmi
                       paññova seyyo na yasassi bālo.
     [2100] Pañca paṇḍitā mayaṃ bhadante
@Footnote: 1 Ma. thiyo .     2 Ma. dummedhamantinaṃ.
                       Sabbe pañjalikā upaṭṭhitā taṃ 1-
                       tvaṃ no abhibhuyya issarosi
                       sakkova bhūtappati devarājā
                       etampi disvāna ahaṃ vadāmi
                       pañño nihīno sirimāva seyyo.
     [2101] Dāsova paññassa yasassi bālo
                       atthesu jātesu tathāvidhesu
                       yaṃ paṇḍito nipuṇaṃ saṃvidheti
                       sammohamāpajjati tattha bālo
                       etampi disvāna ahaṃ vadāmi
                       paññova seyyo na yasassi bālo.
     [2102] Addhā hi paññāva sataṃ pasatthā
                       kantā sirī bhogaratā manussā
                       ñāṇañca buddhānamatulyarūpaṃ
                       paññaṃ na acceti sirī kadāci.
     [2103] Yantaṃ apucchimha akittayī no
                       mahosadha kevaladhammadassi
                       gavaṃsahassaṃ usabhañca nāgaṃ
                       ājaññayutte ca rathe dasa ime
                       pañhassa veyyākaraṇena tuṭṭho
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
                       Dadāmi te gāmavarāni soḷasāti.
                          Sirimandajātakaṃ catutthaṃ.
                                    -----------



             The Pali Tipitaka in Roman Character Volume 27 page 423-429. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8688              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8688              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2084&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=500              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2084              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1053              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1053              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]