ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    13 Bhikkhāparamparajātakaṃ
     [2024] Sukhumālarūpaṃ disvā               raṭṭhā vivanamāgataṃ
                  kūṭāgāravarūpetaṃ                 mahāsayanamupocitaṃ 1-
                  tassa te pemakenāhaṃ           adāsiṃ vaḍḍhamodanaṃ 2-
                  sālīnaṃ vicittaṃ bhattaṃ             sucimaṃsūpasecanaṃ 3-
                  taṃ tvaṃ bhattaṃ paṭiggayha        brāhmaṇassa adāpayi 4-
@Footnote: 1 mahāsayanamupāsitantipi .    2 Sī. Yu. baddhamodanaṃ .   3 Ma. suciṃ maṃsūpasecanaṃ.
@evamuparipi .   4 Ma. adāsayi.
                  Attānaṃ anasitvāna           koyaṃ dhammo namatthu te.
     [2025] Ācariyo brāhmaṇo mayhaṃ   kiccākiccesu vyāvaṭo
                  garu ca āmantaniyo ca          dātumarahāmi bhojanaṃ.
     [2026] Brāhmaṇaṃdāni pucchāmi      gotamaṃ rājapūjitaṃ
                  rājā te bhattaṃ pādāsi       sucimaṃsūpasecanaṃ
                  taṃ tvaṃ bhattaṃ paṭiggayha         isissa bhojanaṃ adā
                  akhettaññūsi dānassa        koyaṃ dhammo namatthu te.
     [2027] Bharāmi puttadāre ca            gharesu gadhito 1- ahaṃ
                  bhuñja mānusake kāme         anusāsāmi rājino
                  āraññikassa isino          cirarattaṃ tapassino
                  vuḍḍhassa bhāvitattassa       dātumarahāmi bhojanaṃ.
     [2028] Isiñcadāni pucchāmi          kīsaṃ dhamanisanthataṃ
                  parūḷhakacchanakhalomaṃ            paṅkadantaṃ rajassiraṃ
                  eko araññe viharasi          nāvakaṅkhasi jīvitaṃ
                  bhikkhu kena tayā seyyo        yassa tvaṃ bhojanaṃ adā.
     [2029] Khaṇamālukalambāni 2-        bilālitakkalāni 3- ca
                  dhunaṃ sāmākanivāraṃ               saṃhāriyaṃ pahāriyaṃ 4-
                  sākaṃ bhisaṃ madhuṃ maṃsaṃ                badarāmalakāni ca
                  tāni āhatva 5- bhuñjāmi  atthi me so pariggaho
@Footnote: 1 Sī. Yu. gathito .   2 Ma. khaṇantālukalambāni .    3 Sī. Yu. biḷālitakkaḷāni ca.
@4 saṃsādiyaṃ pasādiyantipi. Sī. Ma. saṃghāriyaṃ pasāriyaṃ .  5 Ma. āharitvā.
                  Pacanto apacantassa            amamassa sakiñcano
                  anādānassa sādāno        dātumarahāmi bhojanaṃ.
     [2030] Bhikkhuñcadāni pucchāmi         tuṇhimāsīna subbataṃ
                  iti te bhattaṃ pādāsi           sucimaṃsūpasecanaṃ
                  taṃ tvaṃ bhattaṃ paṭiggayha         tuṇhī bhuñjasi ekako
                  nāññaṃ kañci nimantesi      koyaṃ dhammo namatthu te.
     [2031] Na pacāmi na pācemi             na chindāmi na chedaye
                  taṃ maṃ akiñcanaṃ ñatvā         sabbapāpehi ārataṃ
                  vāmena bhikkhamādāya          dakkhiṇena kamaṇḍaluṃ
                  isi me bhattaṃ pādāsi          sucimaṃsūpasecanaṃ.
                  Ete hi dātumarahanti          sammā sapariggahā
                  paccanīkamahaṃ maññe            yo dātāraṃ nimantaye.
     [2032] Atthāya vata me ajja           idhāgacchi rathesabho
                  yohaṃ ajja pajānāmi 1-       yattha dinnaṃ mahapphalaṃ.
                  Raṭṭhesu giddhā rājāno        kiccākiccesu brāhmaṇā
                  isī mūlaphale giddhā              vippamuttā ca bhikkhavoti.
                         Bhikkhāparamparajātakaṃ terasamaṃ.
                                    ----------
@Footnote: 1 Sī. ito pubbe na jānāmi.
                                  Tassuddānaṃ
                       suva kinnaramukka kharājinaso
                       bhisajāta mahesi kapotavaro
                       atha mora satacchaka vāṇijako
                       atha rāja sabrāhmaṇa bhikkhaparaṃ.
                          Pakiṇṇakanipātaṃ niṭṭhitaṃ.
                                     ------------



             The Pali Tipitaka in Roman Character Volume 27 page 405-408. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8334              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8334              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2024&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=496              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2024              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7636              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7636              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]