ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page397.

11 Sādhinarājajātakaṃ [1994] Abbhūto vata lokasmiṃ uppajji lomahaṃsano dibbo ratho pāturahu vedehassa yasassino. [1995] Devaputto mahiddhiko mātali devasārathi nimantayittha rājānaṃ vedehaṃ mithilaggahaṃ ehimaṃ rathamāruyha rāja seṭṭha disampati devā dassanakāmā te tāvatiṃsā saindakā saramānā hi te devā sudhammāyaṃ samacchare. Tato ca rājā sādhino vedeho mithilaggaho 1- sahassayuttaṃ abhiruyha 2- agā devāna santike (sahassayuttaṃ hayavāhiṃ dibbayānamadhiṭṭhito yāyamāno mahārājā addasa devasabhaṃ idaṃ 3-) taṃ devā paṭinandiṃsu disvā rājānamāgataṃ svāgatante mahārāja atho te adurāgataṃ nisīdadāni rājisi devarājassa santike. Sakkopi paṭinandittha vedehaṃ mithilaggahaṃ nimantayittha 4- kāmehi āsanena ca vāsavo sādhu khosi anuppatto āvāsaṃ vasavattinaṃ @Footnote: 1 Sī. Yu. pamukho rathamāruhi . 2 Ma. sahassayuttamāruyha . 3 ayaṃ gāthā @sabbapotthakesu na dissati aṭṭhakathāyaṃ pana dissati . 4 Sī. Yu. nimantayī ca.

--------------------------------------------------------------------------------------------- page398.

Vasa devesu rājisi sabbakāmasamiddhisu tāvatiṃsesu devesu bhuñja kāme amānuse. [1996] Ahaṃ pure saggagato ramāmi naccehi gītehi ca vāditehi sodāni ajja na ramāmi sagge āyunnu khīṇaṃ 1- maraṇannu 2- santike udāhu muḷhosmi janindaseṭṭha. [1997] Na tāyu khīṇaṃ maraṇañca 3- dūre na cāpi muḷho naravīra seṭṭha tuyhañca puññāni parittakāni yesaṃ vipākaṃ idha vedayittho 4- vasa devānubhāvena rāja seṭṭha disampati tāvatiṃsesu devesu bhuñja kāme amānuse. [1998] Yathā yācitakaṃ yānaṃ yathā yācitakaṃ dhanaṃ evaṃ sampadamevetaṃ yaṃ parato dānapaccayā na cāhametamicchāmi yaṃ parato dānapaccayā sayaṃ katāni puññāni taṃ me āveṇiyaṃ dhanaṃ sohaṃ gantvā manussesu kāhāmi kusalaṃ bahuṃ dānena samacariyāya saṃyamena damena ca yaṃ katvā sukhito hoti na ca pacchānutappati. @Footnote: 1 Ma. khīṇo. 2 maraṇassātipi pāṭho. 3 Sī. Yu. na cāyu khīṇaṃ maraṇaṃ te. @4 Yu. vedayato.

--------------------------------------------------------------------------------------------- page399.

[1999] Imāni tāni khettāni imaṃ nikkhaṃ sakuṇḍalaṃ imā tā haritānupā imā najjo savantiyo imā tā pokkharaṇiyo 1- rammā cākavākūpakujjitā 2- maṇḍālakehi sañchannā padumuppalakehi ca yassimāni mamāyiṃsu kiṃ nu te disataṃ gatā. Tāni ca khettāni so bhūmibhāgo teyeva ārāmavanūpacārā 3- tameva mayhaṃ janataṃ apassato suññañca me nārada khāyate disā. [2000] Diṭṭhā mayā vimānāni obhāsantā catuddisā sammukhā devarājassa tidasānañca sammukhā. Vutthaṃ me bhavanaṃ dibyaṃ bhuttā kāmā amānusā tāvatiṃsesu devesu sabbakāmasamiddhisu. Sohaṃ etādisaṃ hitvā puññāyamhi idhāgato dhammameva carissāmi nāhaṃ rajjena atthiko. Adaṇḍāvacaraṃ maggaṃ sammāsambuddhadesitaṃ taṃ maggaṃ paṭipajjissaṃ yena gacchanti subbatāti. Sādhinarājajātakaṃ ekādasamaṃ. ------------- @Footnote: 1 Ma. pokkharaṇī . 2 Ma. cakkavākapakūjitā. Sī. Yu. cakkavākūpakūjitā. @3 Sī. Yu. te ārāmā te vanamepacārā.


             The Pali Tipitaka in Roman Character Volume 27 page 397-399. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8152&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8152&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1994&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=494              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1994              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7226              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7226              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]