ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                           11 Sādhinarājajātakaṃ
     [1994] Abbhūto vata lokasmiṃ          uppajji lomahaṃsano
                  dibbo ratho pāturahu          vedehassa yasassino.
     [1995] Devaputto mahiddhiko          mātali devasārathi
                  nimantayittha rājānaṃ          vedehaṃ mithilaggahaṃ
                  ehimaṃ rathamāruyha              rāja seṭṭha disampati
                  devā dassanakāmā te        tāvatiṃsā saindakā
                  saramānā hi te devā         sudhammāyaṃ samacchare.
                  Tato ca rājā sādhino         vedeho mithilaggaho 1-
                  sahassayuttaṃ abhiruyha 2-     agā devāna santike
                  (sahassayuttaṃ hayavāhiṃ         dibbayānamadhiṭṭhito
                  yāyamāno mahārājā        addasa devasabhaṃ idaṃ 3-)
                  taṃ devā paṭinandiṃsu            disvā rājānamāgataṃ
                  svāgatante mahārāja        atho te adurāgataṃ
                  nisīdadāni rājisi               devarājassa santike.
                  Sakkopi paṭinandittha          vedehaṃ mithilaggahaṃ
                  nimantayittha 4- kāmehi      āsanena ca vāsavo
                  sādhu khosi anuppatto         āvāsaṃ vasavattinaṃ
@Footnote: 1 Sī. Yu. pamukho rathamāruhi .   2 Ma. sahassayuttamāruyha .  3 ayaṃ gāthā
@sabbapotthakesu na dissati aṭṭhakathāyaṃ pana dissati .   4 Sī. Yu. nimantayī ca.
                  Vasa devesu rājisi              sabbakāmasamiddhisu
                  tāvatiṃsesu devesu             bhuñja kāme amānuse.
     [1996] Ahaṃ pure saggagato ramāmi
                       naccehi gītehi ca vāditehi
                       sodāni ajja na ramāmi sagge
                       āyunnu khīṇaṃ 1- maraṇannu 2- santike
                       udāhu muḷhosmi janindaseṭṭha.
     [1997] Na tāyu khīṇaṃ maraṇañca 3- dūre
                       na cāpi muḷho naravīra seṭṭha
                       tuyhañca puññāni parittakāni
                       yesaṃ vipākaṃ idha vedayittho 4-
                  vasa devānubhāvena              rāja seṭṭha disampati
                  tāvatiṃsesu devesu              bhuñja kāme amānuse.
     [1998] Yathā yācitakaṃ yānaṃ            yathā yācitakaṃ dhanaṃ
                  evaṃ sampadamevetaṃ              yaṃ parato dānapaccayā
                  na cāhametamicchāmi            yaṃ parato dānapaccayā
                  sayaṃ katāni puññāni          taṃ me āveṇiyaṃ dhanaṃ
                  sohaṃ gantvā manussesu       kāhāmi kusalaṃ bahuṃ
                  dānena samacariyāya            saṃyamena damena ca
                  yaṃ katvā sukhito hoti           na ca pacchānutappati.
@Footnote: 1 Ma. khīṇo. 2 maraṇassātipi pāṭho. 3 Sī. Yu. na cāyu khīṇaṃ maraṇaṃ te.
@4 Yu. vedayato.
     [1999] Imāni tāni khettāni          imaṃ nikkhaṃ sakuṇḍalaṃ
                  imā tā haritānupā            imā najjo savantiyo
                  imā tā pokkharaṇiyo 1- rammā cākavākūpakujjitā 2-
                  maṇḍālakehi sañchannā      padumuppalakehi ca
                  yassimāni mamāyiṃsu              kiṃ nu te disataṃ gatā.
                       Tāni ca khettāni so bhūmibhāgo
                       teyeva ārāmavanūpacārā 3-
                       tameva mayhaṃ janataṃ apassato
                       suññañca me nārada khāyate disā.
     [2000] Diṭṭhā mayā vimānāni        obhāsantā catuddisā
                  sammukhā devarājassa           tidasānañca sammukhā.
                  Vutthaṃ me bhavanaṃ dibyaṃ           bhuttā kāmā amānusā
                  tāvatiṃsesu devesu              sabbakāmasamiddhisu.
                  Sohaṃ etādisaṃ hitvā         puññāyamhi idhāgato
                  dhammameva carissāmi            nāhaṃ rajjena atthiko.
                  Adaṇḍāvacaraṃ maggaṃ            sammāsambuddhadesitaṃ
                  taṃ maggaṃ paṭipajjissaṃ           yena gacchanti subbatāti.
                        Sādhinarājajātakaṃ ekādasamaṃ.
                           -------------
@Footnote: 1 Ma. pokkharaṇī .   2 Ma. cakkavākapakūjitā. Sī. Yu. cakkavākūpakūjitā.
@3 Sī. Yu. te ārāmā te vanamepacārā.



             The Pali Tipitaka in Roman Character Volume 27 page 397-399. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8152              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8152              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1994&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=494              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1994              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7226              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7226              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]