ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                           10 Mahāvāṇijajātakaṃ
     [1990] Vāṇijā samitiṃ katvā          nānāraṭṭhato āgatā
                  dhanahārā pakkamiṃsu             ekaṃ katvāna gāmaṇiṃ.
                  Te taṃ kantāramāgamma        appabhakkhaṃ anūdakaṃ 4-
                  mahānigrodhamaddakkhuṃ          sītacchāyaṃ manoramaṃ.
                  Te ca tattha nisīditvā         tassa rukkhassa chādiyā
                  vāṇijā samacintesuṃ           bālā mohena pārutā.
                  Allāyate 5- ayaṃ rukkho     api vārīva 6- sandati
                  iṅghassa purimaṃ sākhaṃ            mayaṃ chindāma vāṇijā.
                  Sā ca chinnāva pagghari         acchaṃ vāri 7- anāvilaṃ
@Footnote: 1 Ma. pamuditā .   2 Ma. mahānādaṃ panādisuṃ .  3 Ma. te su udumbaramūlasmiṃ.
@4 Ma. anodakaṃ .   5 Sī. Yu. addāyate .  6 Sī. Yu. vārī ca .  7 Ma. vārī.
                  Te tattha nhātvā pivitvā  yāvaticchiṃsu vāṇijā.
                  Dutiyaṃ samacintesuṃ               bālā mohena pārutā
                  iṅghassa dakkhiṇaṃ sākhaṃ         mayaṃ chindāma vāṇijā.
                  Sā ca chinnāva pagghari         sālimaṃsodanaṃ bahuṃ
                  appodavaṇṇe kummāse     siṅgividalasūpiyo
                  te tattha bhutvā khāditvā     yāvaticchiṃsu vāṇijā.
                  Tatiyaṃ samacintesuṃ                bālā mohena pārutā
                  iṅghassa pacchimaṃ sākhaṃ          mayaṃ chindāma vāṇijā.
                  Sā ca chinnāva pagghari         nāriyo samalaṅkatā
                  vicittavatthābharaṇā            āmuttamaṇikuṇḍalā.
                  Apisu vāṇijā ekā           nāriyo pañcavīsati
                  samantā parikariṃsu 1-           tassa rukkhassa chādiyā
                  te tāhi parivāretvā 2-     yāvaticchiṃsu vāṇijā.
                  Catutthaṃ samacintesuṃ              bālā mohena pārutā
                  iṅghassa uttaraṃ sākhaṃ           mayaṃ chindāma vāṇijā.
                  Sā ca chinnāva pagghari         muttā veḷuriyā bahū
                  rajataṃ jātarūpañca               kuttiyo paṭiyāni ca
                  kāsikāni ca vatthāni          uddhiyāni 3- ca kambalā
                  te tattha bhāre bandhitvā     yāvaticchiṃsu vāṇijā.
                  Pañcamaṃ samacintesuṃ            bālā mohena pārutā
@Footnote: 1 Ma. parivāriṃsu .    2 Ma. paricāretvā .    3 uddiyāni. Sī. Yu. uddiyāne ca
@kammabale.
                  Iṅghassa mūle 1- chindāma   api bhiyyo labhāmase.
                  Athuṭṭhahi satthavāho            yācamāno katañjali
                  nigrodho kiṃ aparajjhati 2-    vāṇijā bhaddamatthu te.
                  Vāridā purimā sākhā          annapānañca dakkhiṇā
                  nāridā pacchimā sākhā       sabbakāme ca uttarā
                  nigrodho kiṃ aparajjhati 2-    vāṇijā bhaddamatthu te.
                  Yassa rukkhassa chāyāya        nisīdeyya sayeyya vā
                  na tassa sākhaṃ bhañjeyya       mittadubbho hi pāpako.
                  Te ca tassa anāditvā 3-   ekassa vacanaṃ bahū
                  nisitāhi kuṭhārīhi               mūlato naṃ upakkamuṃ.
     [1991] Tato nāgā nikkhamiṃsu          sannaddhā pañcavīsati
                  dhanuggahānaṃ tisatā            chasahassā ca cammino 4-.
     [1992] Ete hanatha bandhatha             mā vo muñcittha jīvitaṃ
                  ṭhapetvā satthavāhaṃva          sabbe bhasmaṃ karotha ne.
     [1993] Tasmāhi paṇḍito poso     sampassaṃ atthamattano
                  lobhassa na vasaṃ gacche          haneyya disakaṃ manaṃ 5-
                  evamādīnavaṃ 6- ñatvā      taṇhā dukkhassa sambhavaṃ
                  vītataṇho anādāno         sato bhikkhu paribbajeti.
                            Mahāvāṇijajātakaṃ dasamaṃ.
@Footnote: 1 Sī. Yu. mūlaṃ .   2 Sī. aparajjhatha. Ma. parajjhati .   3 Ma. tasasānādiyitvā.
@4 Ma. vammino .   5 Ma. haneyyārisakaṃ manaṃ .    6 Sī. Yu. eta....



             The Pali Tipitaka in Roman Character Volume 27 page 394-396. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8097              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8097              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1990&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=493              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1990              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7093              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7093              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]