ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            7 Pañcuposathikajātakaṃ
     [1951] Appossukkodāni tuvaṃ kapota
                       vihaṅgama na tava bhojanattho
                       khuddaṃ pipāsaṃ adhivāsayanto
@Footnote: 1 Ma. vāsi .       2 Ma. hoti.
                       Kasmā bhavaṃposathiko kapota 1-.
     [1952] Ahaṃ pure giddhigato kapotiyā
                       tasmiṃ padesamhi  ubho 2- ramāma
                       athaggahī sākuṇiko kapotiṃ
                       akāmako tāya vinā ahosiṃ.
                       Nānābhāvā 3- vippayogena tassā
                       manomayaṃ vedana vedayāmi 4-
                       tasmā ahaṃposatha 5- pālayāmi
                       rāgo mamaṃ mā punarāgamāsi.
     [1953] Anujjugāmi uraga dujivha
                       dāṭhāvudho ghoravisosi sappa
                       khuddaṃ pipāsaṃ adhivāsayanto
                       kasmā bhavaṃposathiko nu dīgha 6-.
     [1954] Usabho ahu balavā gāmikassa
                       calakkakū vaṇṇabalūpapanno
                       so maṃ akkami taṃ kupito aḍaṃsiṃ
                       dukkhābhitunno maraṇaṃ upāgā 7-.
                       Tato janā nikkhamitvāna gāmā
                       kanditvā roditvā apakkamiṃsu
                       tasmā ahaṃposatha pālayāmi
@Footnote: 1 Sī. Yu. kapoto .   2 Ma. asmiṃ padesasmimubho .   3 Ma. nānābhavā.
@4 Sī. Yu. vedanaṃ vediyāmi .  5 Ma. ahaṃ posathaṃ. evamuparipi .  6 Sī. Yu. dīgho.
@7 Sī. Yu. upāgami.
                       Kodho mamaṃ mā punarāgamāsi.
     [1955] Matāna maṃsāni bahū susāne
                       manuññarūpaṃ tava bhojanetaṃ
                       khuddaṃ pipāsaṃ adhivāsayanto
                       kasmā bhavaṃposathiko sigāla 1-.
     [1956] Pavissa 2- kucchiṃ mahato gajassa
                       kuṇape rato hatthimaṃsesu giddho 3-
                       uṇho ca vāto tikhiṇā ca rasmiyo
                       te sosayuṃ tassa karīsamaggaṃ.
                       Kīso ca paṇḍū ca ahaṃ bhadante
                       na me ahu nikkhamanāya maggo
                       mahā ca megho sahasā pavassi
                       so temayi tassa karīsamaggaṃ.
                       Tato ahaṃ nikkhamisaṃ bhadante
                       cando yathā rāhumukhā pamutto
                       tasmā ahaṃposatha pālayāmi
                       lobho mamaṃ mā punarāgamāsi.
     [1957] Vammikathūpasmiṃ kipillikāni
                       nippothayanto tuvaṃ pure carāsi
                       khuddaṃ pipāsaṃ adhivāsayanto
@Footnote: 1 Sī. Yu. sigālo .   2 Ma. pavisi .    3 Sī. Yu. hatthimaṃse pagiddho.
                       Kasmā bhavaṃposathiko nu accha 1-.
     [1958] Sakaṃ niketaṃ atiheḷayāno 2-
                       atricchatāya malataṃ 3- agacchiṃ
                       tato janā nikkhamitvāna gāmā
                       kodaṇḍakena paripothayiṃsu maṃ.
                       So bhinnasīso ruhiramakkhitaṅgo
                       paccāgamāsiṃ sasakaṃ 4- niketaṃ
                       tasmā ahaṃposatha pālayāmi
                       atricchatā mā punarāgamāsi.
     [1959] Yaṃ no apucchittha tuvaṃ bhadante
                       sabbeva byākarimhā yathāpajānaṃ
                       mayampi pucchāma tuvaṃ bhadante
                       kasmā bhavaṃposathiko nu brahme.
     [1960] Anūpalitto mama assamamhi
                       paccekabuddho muhuttaṃ nisīdi
                       so maṃ avedī gatimāgatiñca
                       nāmañca gottaṃ caraṇañca sabbaṃ.
                       Evampihaṃ 5- vandi na tassa pāde
                       na cāpihaṃ 6- mānagatena pucchiṃ
                       tasmā ahaṃposatha pālayāmi
@Footnote: 1 Sī. Yu. accho .   2 Ma. atihīḷayāno .   3 Ma. atricchatā mallagāmaṃ.
@4 Ma. sakaṃ .   5 Ma. evampahaṃ. Sī. Yu. evampahaṃ naggahe .  6 Ma. na cāpi naṃ.
                       Māno mamaṃ mā punarāgamāsīti.
                       Pañcuposathikajātakaṃ sattamaṃ.
                                     ---------



             The Pali Tipitaka in Roman Character Volume 27 page 384-388. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7889              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7889              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1951&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=490              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1951              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6416              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6416              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]