ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                     5 Bhisajātakaṃ
     [1921] Assaṃ gavaṃ rajataṃ jātarūpaṃ
                       bhariyañca so idha labhataṃ manāpaṃ
                       puttehi dārehi samaṅgi hotu
                       bhisāni te brāhmaṇa yo ahāsi.
     [1922] Mālañca so kāsikacandanañca
                       dhāretu puttassa bahū bhavantu
                       kāmesu tibbaṃ kurutaṃ apekkhaṃ
                       bhisāni te brāhmaṇa yo ahāsi.
     [1923] Pahūtadhañño kasimā yasassī
                       putte gihī dhanimā sabbakāme
                       vayaṃ apassaṃ gharamāvasātu
                       bhisāni te brāhmaṇa yo ahāsi.
     [1924] So khattiyo hotu pasayhakārī
                       rājādhirājā balavā yasassī
@Footnote: 1 te sajātiṃ pamuñcantītipi.

--------------------------------------------------------------------------------------------- page378.

Sa cāturantaṃ mahimāvasātu bhisāni te brāhmaṇa yo ahāsi. [1925] So brāhmaṇo hotu avītarāgo muhuttanakkhattapathesu yutto pūjetu naṃ raṭṭhapatī yasassī bhisāni te brāhmaṇa yo ahāsi. [1926] Ajjhāyakaṃ sabbasamantavedaṃ 1- tapassinaṃ maññatu sabbaloko pūjentu naṃ jānapadā samecca bhisāni te brāhmaṇa yo ahāsi. [1927] Catussadaṃ gāmavaraṃ samiddhaṃ dinnañhi so bhuñjatu vāsavena avītarāgo maraṇaṃ upetu bhisāni te brāhmaṇa yo ahāsi. [1928] So gāmaṇi hotu sahāyamajjhe naccehi gītehi pamodamāno mā rājato byasanamalattha 2- kiñci bhisāni te brāhmaṇa yo ahāsi. [1929] Yaṃ ekarājā paṭhaviṃ vijitvā itthīsahassāna 3- ṭhapetu aggaṃ @Footnote: 1 Sī. sabbasamattavedaṃ. Yu. sabbasamattavedanaṃ . 2 Ma. so rājato byasanamālattha. @3 Sī. Yu. itthīsahassassa.

--------------------------------------------------------------------------------------------- page379.

Sīmantinīnaṃ pavarā bhavātu bhisāni te brāhmaṇa yo 1- ahāsi. [1930] Dāsīnaṃ 2- hi sā sabbasamāgatānaṃ bhuñjeyya sāduṃ avikampamānā carātu lābhena vikatthamānā bhisāni te brāhmaṇa yo 3- ahāsi. [1931] Āvāsiko hotu mahāvihāre navakammiko hotu kajaṅgalāyaṃ 4- ālokasandhiṃ divasā 5- karotu bhisāni te brāhmaṇa yo ahāsi. [1932] So bajjhatu pāsasatehi chabbhi 6- rammā vanā niyyatu rājadhāniṃ guttehi so haññatu pācanehi bhisāni te brāhmaṇa yo ahāsi. [1933] Alakkamālī tipukaṇṇaviddho laṭṭhihato sappamukhaṃ upetu sakañca baddho 7- visikhaṃ carātu bhisāni te brāhmaṇa yo ahāsi. [1934] Yo ve anaṭṭhaṃ 8- naṭṭhanti āha 9- @Footnote: 1-3 Ma. yā . 2 Ma. isīnaṃ . 4 Ma. gajaṅgalāyaṃ . 5 Ma. divasaṃ. @6 Sī. Yu. chamhi . 7 Ma. sakkacchabandho. Sī. Yu. sakkaccabaddho. @8 Ma. anaṭṭhaṃva . 9 Ma. cāha.

--------------------------------------------------------------------------------------------- page380.

Kāmeva so labhatu bhuñjatu ca 1- agāramajjhe maraṇaṃ upetu yo vā bhonto saṅkati kañcideva. [1935] Yadesamānā vicaranti loke iṭṭhañca kantañca bahūnametaṃ piyaṃ manuññaṃ idha 2- jīvaloke kasmā isayo nappasaṃsanti kāme. [1936] Kāmesu ve haññare bajjhare ca kāmesu dukkhañca bhayañca jātaṃ kāmesu bhūtādhipatī pamattā pāpāni kammāni karonti mohā. Te pāpadhammā pasavetva pāpaṃ kāyassa bhedā nirayaṃ vajanti ādīnavaṃ kāmaguṇesu disvā tasmā isayo nappasaṃsanti kāme. [1937] Vīmaṃsamāno isino bhisāni tīre gahetvāna thale nidhesiṃ suddhā apāpā isayo vasanti etāni te brahmacārī bhisāni. [1938] Na te naṭā no pana kīḷaneyyā @Footnote: 1 Ma. labhataṃ bhuñjataṃ ca . 2 Ma. cidha.

--------------------------------------------------------------------------------------------- page381.

Na bandhavā no pana te sahāyā kismiṃ paravambhaṃ 1- sahassanetta isīhi tuvaṃ kīḷasi devarāja. [1939] Ācariyo mesi pitā ca mayhaṃ esā patiṭṭhā khalitassa brahme ekāparādhaṃ khama bhūripañña na paṇḍitā kodhabalā bhavanti. [1940] Suvāsitaṃ isinaṃ ekarattaṃ yaṃ vāsavaṃ bhūtapatiddasāma sabbeva bhonto sumanā bhavantu yaṃ brāhmaṇo paccupādi bhisāni. [1941] Ahañca sārīputto ca moggallāno ca kassapo anuruddho puṇṇānando tadāsuṃ satta bhātaro. Bhaginī uppalavaṇṇā [2]- dāsī khujjuttarā tadā citto gahapati dāso yakkho sātāgiro tadā. Pālileyyo 3- tadā nāgo madhudo 4- seṭṭhavānaro kāḷudāyī tadā sakko evaṃ dhāretha jātakanti. Bhisajātakaṃ pañcamaṃ. ---------- @Footnote: 1 Sī. paratthambha. Ma. vupatthambha . 2 Ma. ca . 3 Sī. Yu. pārileyyo. @4 Sī. Yu. madhuvo.


             The Pali Tipitaka in Roman Character Volume 27 page 377-381. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7728&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7728&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1921&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=488              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1921              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5826              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5826              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]