ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                     8 Takkāriyajātakaṃ
     [1826] Ahameva dubbhāsitaṃ bhāsi bālo
                       bhekovaraññe ahimavhāyamāno
                       takkāriye sobbhamimaṃ patāmi
@Footnote: 1 Ma. vivasāne .  2 Yu. devavaṇṇiṃ .  3 Ma. pamajjeyya.
                       Na kireva sādhu ativelabhāṇī.
     [1827] Pappoti macco ativelabhāṇī
                       bandhaṃ vadhaṃ sokapariddavañca
                       attānameva garahāsi ettha 1-
                       ācariya taṃ nikkhaṇanti 2- sobbhe.
     [1828] Kimevāhaṃ tuṇḍilaṃ anupucchiṃ
                       kareyyāsaṃ 3- bhātaraṃ kālikāya
                       naggovahaṃ vatthayugañca jino
                       ayampi attho bahu tādisova.
     [1829] Yo yujjhamānānaṃ ayujjhamāno
                       meṇḍantaraṃ accupatī kuliṅgo
                       so piṃsito meṇḍasirehi tattha
                       ayampi attho bahu tādisova.
     [1830] Caturo janā potthakamaggahesuṃ
                       ekañca posaṃ anurakkhamānā
                       sabbeva te bhinnasirā sayiṃsu
                       ayampi attho bahu tādisova.
     [1831] Ajā yathā veḷugumbasmiṃ bandhā
                       avekkhipantī 4- asimajjhagacchi
@Footnote: 1 Sī. etto .  2 Ma. ācera yaṃ taṃ nikkhaṇanti .  3 kareyya saṅgahantipi.
@Ma. kareyya saṃ .  4 Ma. avakkhipantī.
                       Teneva tassā galakaṃ vikantā 1-
                       ayampi attho bahu tādisova.
     [1832] Nayime devā nāpi 2- gandhabbaputtā
                       migā ime atthavasābhatā ime 3-
                       ekañca naṃ sāyamāse pacantu
                       ekaṃ 4- punappātarāse pacantu.
     [1833] Sataṃ sahassāna dubbhāsitānaṃ 5-
                       kalampi nāgghati subhāsitassa
                       dubbhāsitaṃ saṅkamāno kileso
                       tasmā tuṇhī kiṃpuriso 6- na bālyā.
     [1834] Yā mesā byākāsi 7- pamuñcathetaṃ
                       giriñca naṃ himavantaṃ nayantu
                       imañca kho dentu mahānasāya
                       pātova naṃ pātarāse pacantu.
     [1835] Pajjunnanāthā pasavo         pasunāthā ayaṃ pajā
                  tvaṃnāthosmi 8- mahārāja   amhanāthā mama bhariyā 9-
                  dvinnamaññataraṃ ñatvā     mutto gaccheyya pabbataṃ.
     [1836] Na ve nindā suparivajjayātha 10-
@Footnote: 1 Ma. galakāvakantaṃ .  2 Ma. ime na devā na .  3 Ma. atthavasaṃ gatā me.
@4 Sī. Yu. ekañca naṃ pātarāse .  5 Ma. sahassāni dubhāsitāni .  6 Ma. kimpurisā.
@7 Ma. byāhāsi .  8 Ma. tvaṃ nāthosi .  9 Ma. nāthohaṃ .  10 Ma. suparivajjayetha.
                       Nānājanā sevitabbā janinda
                       yeneva eko labhate pasaṃsaṃ
                       teneva añño labhate ninditāraṃ.
     [1837] Sabbo loko paracittena 1- aticitto
                       sabbo loko cittavā samhi citte
                       paccekacittā puthu sabbasattā
                       kassīdha cittassa vase na vatte.
     [1838] Tuṇhī ahu kiṃpuriso sabhariyo 2-
                       yodāni byākāsi bhayassa bhīto
                       sodāni mutto sukhito arogo
                       vācā kirevatthavatī narānanti.
                           Takkāriyajātakaṃ aṭṭhamaṃ.
                                     ----------



             The Pali Tipitaka in Roman Character Volume 27 page 356-359. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7304              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7304              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1826&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=481              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1826              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=4158              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=4158              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]