ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                     7 Kosiyajātakaṃ
                   [1673] Neva kīṇāmi na vikkiṇāmi
@Footnote: 1 Ma. codāya. Sī. Yu. vodāya .  2 Ma. yaññatantañca .  3 Sī. Yu. sakhābhariyaṃ.
@4 Sī. pitucchayaṃ. Yu. pitucchasaṃ.
                       Na cāpi me sannicayo idhatthi 1-
                       sukiccharūpaṃ vatidaṃ parittaṃ
                       patthodano nālamayaṃ duvinnaṃ.
     [1674] Appamhā appakaṃ dajjā    anumajjhato majjhakaṃ
                  bahumhā bahukaṃ dajjā        adānaṃ nūpapajjati.
                  Taṃ taṃ vadāmi kosiya             dehi dānāni bhuñja ca
                  ariyamaggaṃ samārūha             nekāsī labhate sukhaṃ.
     [1675] Moghañcassa hutaṃ hoti         moghañcāpi samīhitaṃ
                  atithismiṃ yo nisinnasmiṃ      eko bhuñjati bhojanaṃ.
                  Taṃ taṃ vadāmi kosiya              dehi dānāni bhuñja ca
                  ariyamaggaṃ samārūha             nekāsī labhate sukhaṃ.
     [1676] Saccañcassa hutaṃ hoti         saccañcāpi samīhitaṃ
                  atithismiṃ yo nisinnasmiṃ      neko bhuñjati bhojanaṃ.
                  Taṃ taṃ vadāmi kosiya             dehi dānāni bhuñja ca
                  ariyamaggaṃ samārūha             nekāsī labhate sukhaṃ.
     [1677] Sarañca juhati poso            bahukāya gayāya ca
                  doṇe timbarutitthasmiṃ        sīghasote mahāvahe.
                  Atra cassa hutaṃ hoti           atra cassa samīhitaṃ
                  atithismiṃ yo nisinnasmiṃ      neko bhuñjati bhojanaṃ.
                  Taṃ taṃ vadāmi kosiya             dehi dānāni bhuñja ca
@Footnote: 1 Ma. ca atthi.
                  Ariyamaggaṃ samārūha             nekāsī labhate sukhaṃ.
     [1678] Balisaṃ hi so nigilati 1-        dīghasuttaṃ sabandhanaṃ
                  atithismiṃ yo nisinnasmiṃ       eko bhuñjati bhojanaṃ.
                  Taṃ taṃ vadāmi kosiya              dehi dānāni bhuñja ca
                  ariyamaggaṃ samārūha             nekāsī labhate sukhaṃ.
     [1679] Uḷāravaṇṇā vata brāhmaṇā ime
                       ayañca vo sunakho kissa hetu
                       uccāvacaṃ vaṇṇanibhaṃ vikubbati
                       akkhātha no brāhmaṇā ke nu tumhe.
     [1680] Cando ca suriyo ca ubho idhāgatā
                       ayaṃ pana mātali devasārathi
                       sakkohamasmi tidasānamindo
                       eso ca kho pañcasikhoti vuccati.
     [1681] Pāṇissarā mudiṅgā 2- ca   murajālambarāni ca
                  suttamenaṃ pabodhenti         paṭibuddho ca nandati.
     [1682] Yekecime maccharino kadariyā
                       paribhāsakā samaṇabrāhmaṇānaṃ
                       idheva nikkhippa sarīradehaṃ
                       kāyassa bhedā nirayaṃ vajanti.
     [1683] Yekecime suggatimāsamānā 3-
@Footnote: 1 Sī. Yu. niggilati .  2 Sī. Yu. mutiṅgā ca .  3 Sī. Yu. suggatimāsasānā.
                       Dhamme ṭhitā saṃyame saṃvibhāge
                       idheva nikkhippa sarīradehaṃ
                       kāyassa bhedā sugatiṃ vajanti.
     [1684] Tvaṃ no 1- ñāti purimāsu jātisu
                       so maccharī kosiyo 2- pāpadhammo
                       taveva atthāya idhāgatamhā
                       mā pāpadhammo nirayaṃ apattha 3-.
     [1685] Addhā hi me te 4- hitakāmā   yaṃ maṃ samanusāsatha
                  sohaṃ tathā karissāmi               sabbaṃ vuttaṃ hitesibhi.
                       Esohamajjeva uparamāmi 5-
                       na cāpihaṃ kiñci kareyya pāpaṃ
                       na cāpi me kiñci adeyyamatthi
                       na cāpidatvā udakaṃ pivāmi 6-.
                       Evañca me dadato sabbakālaṃ
                       bhogā idha 7- vāsava khīyissanti
                       tato ahaṃ pabbajissāmi sakka
                       hitvāna kāmāni yathodhikānīti.
                           Kosiyajātakaṃ sattamaṃ.
                                     --------
@Footnote: 1 Ma. nosi .  2 Ma. rosako .  3 Ma. gamittha .  4 Ma. maṃ vo.
@5 Ma. esāhamajjeva upāramāmi .  6 Sī. ukampahaṃ pibe .  7 Ma. ime.



             The Pali Tipitaka in Roman Character Volume 27 page 332-335. https://84000.org/tipitaka/read/roman_read.php?B=27&A=6798              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=6798              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1673&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=470              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1673              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2643              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2643              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]