ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    Dvādasanipātajātakaṃ
                                    1 cullakuṇālajātakaṃ
     [1601] Khuddānaṃ 1- lahucittānaṃ     akataññūna dubbhinaṃ
                  nādevasatto puriso          thīnaṃ saddhātumarahati.
     [1602] Na tā pajānanti kataṃ na kiccaṃ
                       na mātaraṃ pitaraṃ bhātaraṃ vā
                       anariyā samatikkantadhammā
                       sasseva cittassa vasaṃ vajanti.
     [1603] Cirānuvuṭṭhampi piyaṃ manāpaṃ
                       anukampakaṃ pāṇasamampi santaṃ 2-
                       āvāsu kiccesu ca naṃ jahanti
                       tasmāhaṃ itthīnaṃ na vissasāmi.
     [1604] Thīnañhi cittaṃ yathā vānarassa
                       kannappakannaṃ yathā rukkhachāyā
                       calācalaṃ hadayaṃ itthiyānaṃ
                       cakkassa nemi viya parivattati.
     [1605] Yadā tā passanti samekkhamānā
                       ādeyyarūpaṃ purisassa vittaṃ
                       saṇhāhi vācāhi nayantimenaṃ
@Footnote: 1 Ma. luddhānaṃ .  2 Ma. bhattuṃ.
                       Kambojakā jalajeneva assaṃ.
     [1606] Yadā na passanti samekkhamānā
                       ādeyyarūpaṃ purisassa vittaṃ
                       samantato naṃ parivajjayanti
                       tiṇṇo nadīpāragatova kullaṃ.
     [1607] Silesūpamā sikhīriva sabbabhakkhā
                       tikkhamāyā nadīriva sīghasotā
                       sevanti hetā piyamappiyañca
                       nāvā yathā orakūlaṃ parañca.
     [1608] Na tā ekassa na dvinnaṃ        āpaṇova pasārito
                  yo tā mayhanti maññeyya   vātaṃ jālena bandhaye 1-.
     [1609] Yathā nadī ca pantho ca            pānāgāraṃ sabhā papā
                  evaṃ lokitthiyo nāma            velā tāsaṃ na vijjati.
     [1610] Ghatāsanasamā etā              kaṇhasappasirūpamā
                  gāvo bahi tiṇasseva            omasanti varaṃ varaṃ.
     [1611] Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ
                       muddhābhisittaṃ pamudā 2- ca sabbā
                       ete naro niccayato 3- bhajetha
                       tesaṃ have dubbidu saccabhāvo.
@Footnote: 1 ma bādhaye .  2 Ma. pamadā .  3. Sī. Yu. niccayatto.
     [1612] Naccantavaṇṇā na bahūna kantā
                       na dakkhiṇā pamudā sevitabbā
                       na parassa bhariyā na dhanassa hetu
                       etitthiyo pañca na sevitabbāti.
                                    Cullakuṇālajātakaṃ paṭhamaṃ.
                                       ----------



             The Pali Tipitaka in Roman Character Volume 27 page 322-324. https://84000.org/tipitaka/read/roman_read.php?B=27&A=6574              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=6574              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1601&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=464              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1601              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1505              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1505              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]