ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                     7 Dasarathajātakaṃ
     [1564] Etha lakkhaṇasītā ca            ubho otarathodakaṃ
                  evāyaṃ bharato āha            rājā dasaratho mato.
     [1565] Kena rāma pabhāvena            socitabbaṃ na socasi
                  pitaraṃ kālakataṃ sutvā          na taṃ pasahate dukhaṃ.
     [1566] Yaṃ na sakkā naṃ pāletuṃ 1-    posena lapataṃ bahuṃ
                  sa kissa viññū medhāvī        attānamupatāpaye.
     [1567] Daharā ca hi ye vuḍḍhā        ye bālā ye ca paṇḍitā
                  addhā ceva daliddā ca        sabbe maccuparāyanā.
     [1568] Phalānamiva pakkānaṃ             niccaṃ patanato bhayaṃ
                  evaṃ jātāna maccānaṃ         niccaṃ maraṇato bhayaṃ.
     [1569] Sāyameke na dissanti         pāto diṭṭhā bahū janā
                  pāto eke na dissanti      sāyaṃ diṭṭhā bahū janā.
     [1570] Paridevayamāno ce              kiñcidatthaṃ udabbahe
                  sammuḷho hiṃsamattānaṃ        kayirā taṃ vicakkhaṇo.
     [1571] Kīso vivaṇṇo bhavati            hiṃsamattānamattano
                  na tena petā pālenti       niratthā paridevanā.
     [1572] Yathā saraṇamādittaṃ            vārināva nibbāpaye 2-
                  evampi dhīro sutavā             medhāvī paṇḍito naro
                  khippamuppatitaṃ sokaṃ            vāto tūlaṃva dhaṃsaye.
@Footnote: 1 Ma. nipāletuṃ .  2 Ma. vārinā parinibbaye.
     [1573] Ekova macco acceti          ekova jāyate kule
                  saṃyogaparamātveva              sambhogā sabbapāṇinaṃ.
     [1574] Tasmā hi dhīrassa bahussutassa
                       sampassato lokamimaṃ parañca
                       aññāya dhammaṃ hadayaṃ manañca
                       sokā mahantāpi na tāpayanti.
     [1575] Sohaṃ yasañca bhogañca         bhariyāpi 1- ca ñātake
                  sesaṃ sampālayissāmi 2-    kiccametaṃ 3- vijānato.
     [1576] Dasavassasahassāni              saṭṭhivassasatāni ca
                  kambugīvo mahābāhu           rāmo rajjamakārayīti.
                                    Dasarathajātakaṃ sattamaṃ.
                                            ---------



             The Pali Tipitaka in Roman Character Volume 27 page 317-318. https://84000.org/tipitaka/read/roman_read.php?B=27&A=6473              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=6473              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1564&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=461              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1564              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=981              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=981              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]