ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page314.

5 Pānīyajātakaṃ [1542] Mitto mittassa pānīyaṃ adinnaṃ paribhuñjisaṃ tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ. [1543] Paradārañca disvāna chando me upapajjatha tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ. [1544] Pitaraṃ me mahārāja corā aggaṇhu kānane tesāhaṃ pucchito jānaṃ aññathā naṃ viyākariṃ tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ. [1545] Pāṇātipātamakaruṃ somayāge upaṭṭhite tesāhaṃ samanuññāsiṃ tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ. [1546] Surāmerayamadhukā ye janā paṭhamāsu no bahunnaṃ te anatthāya majjapānamakappayuṃ tesāhaṃ samanuññāsiṃ tena pacchā vijigucchiṃ taṃ pāpaṃ pakataṃ mayā mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ.

--------------------------------------------------------------------------------------------- page315.

[1547] Dhiratthusu bahukāme 1- duggandhe bahukaṇṭake ye ahaṃ paṭisevanto nālabhiṃ tādisaṃ sukhaṃ. [1548] Mahassādā sukhā kāmā natthi kāmā paraṃ sukhaṃ ye kāme paṭisevanti saggante upapajjare. [1549] Appassādā dukhā kāmā natthi kāmā paraṃ dukkhaṃ ye kāme paṭisevanti nirayante upapajjare. [1550] Asi yathā sunisito nettisova 2- supāyiko sattīva urasī khittā kāmā dukkhatarā tato. [1551] Aṅgārānaṃva jalitaṃ kāsuṃ sādhikaporisaṃ phālaṃva divasantattaṃ kāmā dukkhatarā tato. [1552] Visaṃ yathā halāhalaṃ telaṃ pakkuṭṭhitaṃ 3- yathā tambalohaṃ vilīnaṃva kāmā dukkhatarā tatoti. Pānīyajātakaṃ pañcamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 27 page 314-315. https://84000.org/tipitaka/read/roman_read.php?B=27&A=6409&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=6409&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1542&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=459              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1542              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=694              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=694              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]