ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                     5 Pānīyajātakaṃ
     [1542] Mitto mittassa pānīyaṃ         adinnaṃ paribhuñjisaṃ
                  tena pacchā vijigucchiṃ             taṃ pāpaṃ pakataṃ mayā
                  mā puna akaraṃ pāpaṃ              tasmā pabbajito ahaṃ.
     [1543] Paradārañca disvāna            chando me upapajjatha
                  tena pacchā vijigucchiṃ             taṃ pāpaṃ pakataṃ mayā
                  mā puna akaraṃ pāpaṃ              tasmā pabbajito ahaṃ.
     [1544] Pitaraṃ me mahārāja               corā aggaṇhu kānane
                  tesāhaṃ pucchito jānaṃ          aññathā naṃ viyākariṃ
                  tena pacchā vijigucchiṃ            taṃ pāpaṃ pakataṃ mayā
                  mā puna akaraṃ pāpaṃ              tasmā pabbajito ahaṃ.
     [1545] Pāṇātipātamakaruṃ               somayāge upaṭṭhite
                                    tesāhaṃ samanuññāsiṃ
                  tena pacchā vijigucchiṃ             taṃ pāpaṃ pakataṃ mayā
                  mā puna akaraṃ pāpaṃ              tasmā pabbajito ahaṃ.
     [1546] Surāmerayamadhukā                  ye janā paṭhamāsu no
                  bahunnaṃ te anatthāya          majjapānamakappayuṃ
                                      tesāhaṃ samanuññāsiṃ
                  tena pacchā vijigucchiṃ             taṃ pāpaṃ pakataṃ mayā
                  mā puna akaraṃ pāpaṃ              tasmā pabbajito ahaṃ.
     [1547] Dhiratthusu bahukāme 1-          duggandhe bahukaṇṭake
                  ye ahaṃ paṭisevanto             nālabhiṃ tādisaṃ sukhaṃ.
     [1548] Mahassādā sukhā kāmā       natthi kāmā paraṃ sukhaṃ
                  ye kāme paṭisevanti            saggante upapajjare.
     [1549] Appassādā dukhā kāmā     natthi kāmā paraṃ dukkhaṃ
                  ye kāme paṭisevanti            nirayante upapajjare.
     [1550] Asi yathā sunisito                nettisova 2- supāyiko
                  sattīva urasī khittā              kāmā dukkhatarā tato.
     [1551] Aṅgārānaṃva jalitaṃ                kāsuṃ sādhikaporisaṃ
                  phālaṃva divasantattaṃ              kāmā dukkhatarā tato.
     [1552] Visaṃ yathā halāhalaṃ               telaṃ pakkuṭṭhitaṃ 3- yathā
                  tambalohaṃ vilīnaṃva                kāmā dukkhatarā tatoti.
                            Pānīyajātakaṃ pañcamaṃ.
                                     ---------



             The Pali Tipitaka in Roman Character Volume 27 page 314-315. https://84000.org/tipitaka/read/roman_read.php?B=27&A=6409              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=6409              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1542&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=459              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1542              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=694              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=694              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]