ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                4 Udayajātakaṃ
     [1526] Ekā nisinnā suci saññatūru 1-
                       pāsādamāruyha aninditaṅgī
                       yācāmi taṃ kinnaranettacakkhu
                       imekarattiṃ ubhayo vasema.
     [1527] Okiṇṇantaraparikkhaṃ       daḷhamaṭṭālakoṭṭhakaṃ
                  rakkhitaṃ khaggahatthehi        duppavesamidaṃ puraṃ.
                  Daharassa yuvino cāpi       āgamo ca na vijjati
                  atha kena nu vaṇṇena       saṅgamaṃ icchase mayā.
     [1528] Yakkhohamasmi kalyāṇi             āgatosmi tavantike 2-
                  tvaṃ maṃ nandassu 3- bhaddante    puṇṇakaṃsaṃ dadāmi te.
     [1529] Devaṃ ve yakkhaṃ athavā manussaṃ
                       na patthaye udayamaticca aññaṃ
                       gaccheva tvaṃ yakkha mahānubhāva
                       mā cassu gantvā punarāvajittha.
     [1530] Yā sā ratī uttamā kāmabhoginaṃ
                       yaṃhetu sattā visamaṃ caranti
                       mā taṃ ratiṃ jīyi tuvaṃ sucimhi te
                       dadāmi te rūpiyakaṃsapūraṃ.
@Footnote: 1 Ma. saññatūrū .  2 Sī. Yu. tavantikaṃ .   3 Ma. nandaya.
     [1531] Nāriṃ naro nijjhapayaṃ dhanena
                       ukkaṃsatī yattha karoti channaṃ 1-
                       vipaccanīko tava devadhammo
                       paccakkhato thokatarena esi.
     [1532] Āyu ca vaṇṇo ca 2- manussaloke
                       nihiyyati manujānaṃ sugatte
                       teneva vaṇṇena dhanaṃpi tuyhaṃ
                       nihiyyati jiṇṇatarāsi ajja.
                  Evaṃ me pekkhamānassa          rājaputti yasassini
                  hāyate vata te 3- vaṇṇo     ahorattānamaccaye
                  imināva tvaṃ vayasā              rājaputti sumedhase
                  brahmacariyaṃ careyyāsi          bhiyyo vaṇṇavatī siyā.
     [1533] Devā na jīranti yathā manussā
                       gattesu tesaṃ valiyo na honti
                       pucchāmi taṃ yakkha mahānubhāvaṃ 4-
                       kathannu devāna 5- sarīradeho.
     [1534] Devā na jīranti yathā manussā
                       gattesu tesaṃ valiyo na honti
                       suve suve bhiyyatarova tesaṃ
@Footnote: 1 Sī. Ma. chandaṃ .  2 Sī. Yu. āyuṃ ca vaṇṇaṃ ca .  3 Ma. hāyateva tava....
@4 Ma. mahānubhāva .  5 Yu. kathaṃ na devānaṃ.
                       Dibbo ca vaṇṇo vipulā ca bhogā.
     [1535] Kiṃsūdha bhītā janatā anekā
                       maggo ca nekāyatanappavutto
                       pucchāmi taṃ yakkha mahānubhāva
                       kattha ṭhito paralokaṃ na bhāye.
     [1536] Vācaṃ manañca paṇidhāya sammā
                       kāyena pāpāni akubbamāno
                       bahunnapānaṃ gharamāvasanto
                       saddho mudū saṃvibhāgī vadaññū
                       saṅgāhako sakhilo saṇhavāco
                       ettha ṭhito paralokaṃ na bhāye.
     [1537] Anusāsasi maṃ yakkha               yathā mātā yathā pitā
                  uḷāravaṇṇa pucchāmi          ko nu tvamasi subrahā.
     [1538] Udayohamasmi kalyāṇi         saṅkaratthāyidhāgato 1-
                  āmanta kho taṃ gacchāmi        muttosmi tava saṅkarā.
     [1539] Sace kho tvaṃ udayosi             saṅkaratthāyidhāgato 1-
                  anusāsa maṃ rājaputta            yathāssa puna saṅgamo.
     [1540] Atipatati 2- vayo khaṇo tatheva
                       ṭhānaṃ natthi dhuvaṃ cavanti sattā
                       parijīyati adhuvaṃ sarīraṃ
@Footnote: 1 Ma. saṅkarattā idhāgato. Sī. Yu. saṅkaratthā idhāgato .  2 Sī. Yu. adhipatatī.
                       Udaye mā pamāda carassu dhammaṃ.
                       Kasiṇā paṭhavī dhanassa pūrā
                       ekasseva siyā anaññadheyyā
                       taṃ vāpi jahāti 1- avītarāgo
                       udaye mā pamāda carassu dhammaṃ.
                       Mātā pitā ca bhātaro ca bhaginī
                       bhariyā sāmiko sadhanena hoti 2-
                       te vāpi jahanti aññamaññaṃ
                       udaye mā pamāda carassu dhammaṃ.
                       Kāyo parabhojananti viditvā 3-
                       saṃsāre sugatī ca duggatī ca 4-
                       ittaravāsoti jānitvā 5-
                       udaye mā pamāda carassu dhammaṃ.
     [1541] Sādhu bhāsati 6- yaṃ yakkho       appaṃ maccāna jīvitaṃ
                  kasirañca parittañca             tañca dukkhena saṃyutaṃ
                  sāhaṃ ekā pabbajissāmi     hitvā kāsiṃ surundhananti.
                            Udayajātakaṃ catutthaṃ.
                                     ---------
@Footnote: 1 Ma. taṃ cāpi jahati .  2 Ma. bhariyā yāpi dhanena hoti kītā .  3 Ma. ñatvā.
@4 Ma. ... sugatiñca duggatiñca .  5 Ma. jāniyāna .  6 Sī. Yu. bhāsatayaṃ.



             The Pali Tipitaka in Roman Character Volume 27 page 310-313. https://84000.org/tipitaka/read/roman_read.php?B=27&A=6327              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=6327              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1526&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=458              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1526              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=419              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=419              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]