ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            4 Saṅkhapālajātakaṃ
     [2495] Ariyāvakāsosi pasannanetto
@Footnote: 1 Ma. yo ca tassāsi .   2 Ma. nisippalobhikā.
                       Maññe bhavaṃ pabbajito kulamhā
                       kathaṃ nu vittāni pahāya bhoge
                       pabbaji nikkhamma gharā sapañño 1-.
     [2496] Sayaṃ vimānaṃ naradeva disvā
                       mahānubhāvassa mahoragassa
                       disvāna puññāna mahāvipākaṃ
                       saddhāyahaṃ pabbajitomhi rāja.
     [2497] Na kāmakāmā na bhayā na dosā
                       vācaṃ musā pabbajitā bhaṇanti
                       akkhāhi me pucchito etamatthaṃ
                       sutvāna me jāyihitippasādo.
     [2498] Vāṇijja raṭṭhādhipa gacchamāno
                       pathe addasāsimhi bhojaputte 2-
                       pavaḍḍhakāyaṃ uragaṃ mahantaṃ
                       ādāya gacchante pamodamāne.
                       Sohaṃ samāgamma janinda tehi
                       pahaṭṭhalomo avacamhi bhīto
                       kuhiṃ ayaṃ nīyati bhīmakāyo
                       nāgena kiṃ kāhatha bhojaputtā 3-.
                       Nāgo ayaṃ nīyati bhojanatthaṃ 4-
@Footnote: 1 Ma. sapañña. Yu. sapaññā .  2-3 Sī. Yu. milā ca putte.
@4 Ma. bhojanatthā. evamupari.
                       Pavaḍḍhakāyo urago mahanto
                       sāduñca thūlañca muduñca maṃsaṃ
                       na tvaṃ rasaññāsi videhaputta.
                       Ito mayaṃ gantvā sakaṃ niketaṃ 1-
                       ādāya satthāni vikopayitvā
                       maṃsāni bhakkhāma 2- pamodamānā
                       mayaṃ hi vo 3- sattavo pannagānaṃ.
                       Sace ayaṃ nīyati bhojanatthaṃ
                       pavaḍḍhakāyo urago mahanto
                       dadāmi vo balibaddhāni soḷasa
                       nāgaṃ imaṃ muñcatha bandhanasmā.
                       Addhā hi no bhakkho ayaṃ manāpo
                       bahū ca no oragā 4- bhuttapubbā
                       karoma te taṃ vacanaṃ aḷāra
                       mittañca no hohi videhaputta.
                       Tadassu te bandhanā mocayiṃsu
                       yaṃ natthuto paṭimokkhassa pāse
                       mutto ca so bandhanā nāgarājā
                       pakkāmi pācīnamukho muhuttaṃ.
                       Gantvāna pācīnamukho muhuttaṃ
@Footnote: 1 Yu. niketanaṃ .  2 Ma. bhokkhāma .  3 Ma. ve .  4 Ma. uragā.
                       Puṇṇehi nettehi palokayī maṃ
                       tadassahaṃ piṭṭhito anvagacchiṃ
                       dasaṅgulī 1- añjaliṃ paggahetvā.
                       Gaccheva kho tvaṃ taramānarūpo
                       mā taṃ amittā punaraggahesuṃ
                       dakkho hi luddehi punā samāgamo
                       adassanaṃ bhojaputtāna gaccha.
                       Agamāsi so rahadaṃ vippasannaṃ
                       nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ
                       samonataṃ 2- jambuhi vedisāhi
                       pāvekkhi nittiṇṇabhayo patīto.
                       So taṃ pavissa na cirassa nāgo
                       dibbena me pāturahū 3- janinda
                       upaṭṭhahī maṃ pitaraṃva putto
                       hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto.
                       Tvaṃ mesi mātā ca pitā aḷāra
                       abbhantaro pāṇadado sahāyo
                       sakañca iddhiṃ paṭilābhakosmi 4-
                       aḷāra passa me nivesanāni
                       pahūtabhakkhaṃ bahuannapānaṃ
@Footnote: 1 Ma. dasaṅguthiṃ .  2 Ma. samotataṃ .  3 Ma. pāturahuṃ .   4 Yu. paṭilābhitosmi.
                       Masakkasāraṃ viya vāsavassa.
     [2499] Taṃ bhūmibhāgehi upetarūpaṃ
                       asakkharā ceva mudū sabhā ca
                       nīcātiṇā 1- apparajā ca bhūmi
                       pāsādikā yattha jahanti sokaṃ.
                       Anāvakalā veḷuriyūpanīlā
                       catuddisaṃ ambavanaṃ surammaṃ
                       pakkā ca pesī ca phalā suphullā
                       niccotukā dhārayanti phalāni.
     [2500] Tesaṃ vanānaṃ naradeva majjhe
                       nivesanaṃ bhassarasannikāsaṃ
                       rajataggaḷaṃ sovaṇṇamayaṃ uḷāraṃ
                       obhāsati vijjurivantalikkhe.
                       Maṇimayā sovaṇṇamayā 2- uḷārā
                       anekacittā sasataṃ sunimmitā
                       paripūrā kaññāhi alaṅkatāhi
                       suvaṇṇakāyūradharāhi rāja.
                       So saṅkhapālo taramānarūpo
                       pāsādamāruyha anomavaṇṇo
                       sahassathambhaṃ atulānubhāvaṃ
@Footnote: 1 Ma. nīcattinā .   2 Ma. soṇṇamayā.
                       Yatthassa bhariyā mahesī ahosi.
                       Ekā ca nārī taramānarūpā
                       ādāya veḷuriyamayaṃ mahagghaṃ
                       subhaṃ maṇiṃ jātimantūpapannaṃ
                       acoditā āsanamabbhihāsi.
                       Tato maṃ hatthe urago gahetvā
                       nisīdayī pāmukhaāsanasmiṃ
                       idamāsanaṃ atra bhavaṃ nisīdatu
                       bhavañhi me aññataro garūnaṃ.
                       Aññā ca nārī taramānarūpā
                       ādāya vāriṃ upasaṅkamitvā
                       pādāni pakkhālayi me janinda
                       bhariyāva bhattū patino piyassa.
                       Aparā ca nārī taramānarūpā
                       paggayha sovaṇṇamayāya pātiyā
                       anekasūpaṃ vividhaṃ viyañjanaṃ
                       upanāmayī bhatta manuññarūpaṃ.
                       Turiyehi maṃ bhārata bhuttavantaṃ
                       upaṭṭhahuṃ bhattu mano viditvā
                       tatuttariṃ maṃ nipatī mahantaṃ
                       Dibbehi kāmehi anappakehi.
     [2501] Bhariyā mametā tisatā aḷāra
                       sabbattamajjhā padumuttarābhā
                       aḷāra etāsu te kāmakārā
                       dadāmi te tā paricārayassu.
     [2502] Saṃvaccharaṃ dibbarasānubhutvā
                       tadāssuhaṃ uttari paccabhāsiṃ 1-
                       nāgassidaṃ kinti kathañca laddhaṃ
                       kathajjhagamāsi vimānaseṭṭhaṃ.
                       Adhicca laddhaṃ parināmajante
                       sayaṃ kataṃ udāhu devehi dinnaṃ
                       pucchāmi taṃ 2- nāgarājetamatthaṃ
                       kathajjhagamāsi vimānaseṭṭhaṃ.
     [2503] Nādhicca laddhaṃ na pariṇāmajaṃ me
                       na sayaṃ kataṃ nāpi devehi dinnaṃ
                       sakehi kammehi apāpakehi
                       puññehi me laddhamidaṃ vimānaṃ.
     [2504] Kinte vataṃ kiṃ pana brahmacariyaṃ
                       kissa suciṇṇassa ayaṃ vipāko
                       akkhāhi me nāgarājetamatthaṃ
@Footnote: 1 Ma. uttarimajjhabhāsiṃ .      2 Yu. te.
                       Kathaṃ nu te laddhamidaṃ vimānaṃ.
     [2505] Rājā ahosiṃ magadhānamissaro
                       duyyodhano nāma mahānubhāvo
                       so ittaraṃ jīvitaṃ saṃviditvā
                       asassataṃ vipariṇāmadhammaṃ.
                       Annañca pānañca pasannacitto
                       sakkacca dānaṃ vipulaṃ adāsiṃ
                       opānabhūtaṃ me gharaṃ tadāsi
                       santappitā samaṇabrāhmaṇā ca.
                       Mālañca gandhañca vilepanañca
                       padīpayaṃ yānamupassayañca
                       acchādanaṃ seyyamathannapānaṃ
                       sakkacca dānāni adamha tattha.
                       Taṃ me vataṃ taṃ pana brahmacariyaṃ
                       tassa suciṇṇassa ayaṃ vipāko
                       teneva me laddhamidaṃ vimānaṃ
                       pahūtabhakkhaṃ bahuannapānaṃ.
     [2506] Naccehi gītehi cupetarūpaṃ
                       ciraṭṭhitīkaṃ na ca sassatāyaṃ
                       appānubhāvā taṃ mahānubhāvaṃ
                       Tejassinaṃ hanti atejavanto
                       kimeva dāṭhāvudha kiṃ paṭicca
                       hatthatthamāgacchi 1- vanibbakānaṃ.
                       Bhayaṃ nu te anvagataṃ mahantaṃ
                       tejo nu te nānvagataṃ dantamūlaṃ
                       kimeva dāṭhāvudha kiṃ paṭicca
                       kilesamāpajji vanibbakānaṃ.
     [2507] Na me bhayaṃ anvagataṃ mahantaṃ
                       tejo na sakkā mama tebhihantuṃ 2-
                       satañca dhammāni sukittitāni
                       samuddavelāva duraccayāni.
                       Cātuddasiṃ pañcadasiṃ aḷāra
                       uposathaṃ niccamupāvasāmi
                       athāgamuṃ soḷasa bhojaputtā
                       rajjuṃ gahetvāna daḷhañca pāsaṃ.
                       Bhetvāna nāsaṃ atikassa rajjuṃ
                       nayiṃsu maṃ samparigayha luddā
                       etādisaṃ dukkhamahaṃ titikkhaṃ
                       uposathaṃ appaṭikopayanto.
     [2508] Ekāyane taṃ pathe addasaṃsu
@Footnote: 1 Ma. hatthattamāgacchi .     2 Ma. tehi hantuṃ.
                       Balena vaṇṇena cupetarūpaṃ
                       siriyā paññāya ca bhāvitosi
                       kimatthiyaṃ 1- nāga tapo karosi.
     [2509] Na puttahetu na dhanassa hetu
                       na āyuno cāpi aḷāra hetu
                       manussayoniṃ abhipatthayāno
                       tasmā parakkamma tapo karomi.
     [2510] Tvaṃ lohitakkho vihatantaraṃso
                       alaṅkato kappitakesamassu
                       surosito lohitacandanena
                       gandhabbarājāva disā pabhāsasi.
                       Deviddhipattosi mahānubhāvo
                       sabbehi kāmehi samaṅgibhūto
                       pucchāmi taṃ nāgarājetamatthaṃ
                       seyyo ito kena manussaloko.
     [2511] Aḷāra nāññatra manussalokā
                       saddhī va saṃvijjati saṃyamo vā
                       ahañca laddhāna manussayoniṃ
                       kāhāmi jātimaraṇassa antaṃ.
@Footnote: 1 Ma. kiṃ patthayaṃ.
     [2512] Saṃvaccharo me vasato 1- tavantike
                       annena pānena upaṭṭhitosmi
                       āmantayitvāna palemi nāga
                       cirappavuṭṭhosmi ahaṃ janinda.
     [2513] Puttā ca dārā anujīvino ca
                       niccānusiṭṭhā upatiṭṭhate taṃ
                       kaccinu te nābhisaṃsittha koci
                       piyañhi me dassanaṃ tuyha aḷāra.
     [2514] Yathāpi mātu ca pitu agāre
                       putto piyo paṭivihito vaseyya 2-
                       tatopi mayhaṃ idhameva seyyo
                       cittañhi te nāga mayi pasannaṃ.
     [2515] Maṇi mamaṃ vijjati lohitaṅgo
                       dhanāharo maṇiratanaṃ uḷāraṃ
                       ādāya tvaṃ gaccha sakaṃ niketaṃ
                       laddhā dhanantaṃ maṇimossajassu.
     [2516] Diṭṭhā mayā mānusakāpi kāmā
                       asassatā vipariṇāmadhammā
                       ādīnavaṃ kāmaguṇesu disvā
                       saddhāyahaṃ pabbajitomhi rāja.
@Footnote: 1 Yu. vusito .    2 Yu. vaseyyo.
                       Dumapphalāneva patanti māṇavā
                       daharā ca vuḍḍhā ca sarīrabhedā
                       etaṃpi disvā pabbajitomhi rāja
                       apaṇṇakaṃ sāmaññameva seyyo.
     [2517] Addhā have sevitabbā sapaññā
                       bahussutā ye bahuṭhānacintino
                       nāgañca sutvāna tuvañcaḷāra
                       kāhāmi puññāni anappakāni.
     [2518] Addhā have sevitabbā sapaññā
                       bahussutā ye bahuṭhānacintino
                       nāgañca sutvāna mamañca rāja
                       karohi puññāni anappakānīti.
                          Saṅkhapālajātakaṃ catutthaṃ.
                                    ----------



             The Pali Tipitaka in Roman Character Volume 27 page 549-560. https://84000.org/tipitaka/read/roman_read.php?B=27&A=11344              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=11344              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2495&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=524              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2495              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=8443              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=8443              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]