ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                          10 Bhaṇḍutiṇḍukajātakaṃ 4-
     [2419] Appamādo amataṃpadaṃ 5-     pamādo maccuno padaṃ
                  appamattā na mīyanti        ye pamattā yathā matā.
                  Madā pamādo jāyetha        pamādā jāyate khayo
                  khayā padosā 6- jāyanti   mā mado 7- bharatūsabha.
                  Bahū hi khattiyā jīnā          atthaṃ raṭṭhaṃ pamādino
                  athopi gāmino gāmā        anāgārā 8- agārino.
                  Khattiyassa pamattassa         raṭṭhasmiṃ raṭṭhavaḍḍhana
                  sabbe bhogā vinassanti     rañño taṃ vuccate aghaṃ.
@Footnote: 1 Ma. seyyā .  2 Ma. ca .  3 Ma. sabbe .  4 Ma. gandhatindukajātakaṃ.
@5 Sī. Yu. amatapadaṃ .   6 Sī. khayā ca dosā .  7 Ma. pamādo .   8 Ma. anagārā.
                  Nesa dhammo mahārāja         ativelaṃ pamajjasi
                  iddhaṃ phītaṃ janapadaṃ               corā viddhaṃsayanti naṃ.
                  Na te puttā bhavissanti       na hiraññaṃ na dhāniyaṃ
                  raṭṭhe vilumpamānamhi         sabbabhogehi jiyyasi.
                  Sabbabhogaparijiṇṇaṃ            rājānaṃ vāpi khattiyaṃ
                  ñātimittā suhajjā ca       na taṃ maññanti mantiyaṃ 1-.
                  Hatthārohā anīkaṭṭhā       rathikā pattikārakā
                  tamevamupajīvantā              na taṃ maññanti mantiyaṃ 1-.
                  Asaṃvihitakammantaṃ              bālaṃ dummantimantinaṃ
                  sirī jahati dummedhaṃ              jiṇṇaṃva urago tacaṃ.
                  Susaṃvihitakammantaṃ              kāluṭṭhāyiṃ atanditaṃ
                  sabbe bhogābhivaḍḍhanti    gāvo sausabhāmiva
                  upassutiṃ mahārāja             raṭṭhe janapade cara
                  tattha disvā ca sutvā ca     tato taṃ paṭipajjasi.
     [2420] Evaṃ vedetu pañcālo        saṅgāme saramappito 2-
                  yathāhamajja vedemi           kaṇṭakena samappito.
     [2421] Jiṇṇo dubbalacakkhūsi       na rūpaṃ sādhu passasi
                  kiṃ tattha brahmadattassa     yantaṃ maggeyya 3- kaṇṭako.
     [2422] Bahvettha brahmadattassa   yohaṃ 4- maggasmi brāhmaṇa
@Footnote: 1 Ma. māniyaṃ .   2 Yu. sarasamappito .   3 Yu. maggheyya .  4 Ma. sohaṃ.
                  Arakkhitā jānapadā           adhammabalinā hatā.
                  Rattiñhi corā khādanti      divā khādanti tuṇḍiyā
                  raṭṭhasmiṃ kūṭarājassa           bahu adhammiko jano.
                  Etādise bhaye jāte 1-     bhayaṭṭā tāta 2- māṇavā
                  nillenakāni kubbanti        vane āhatva kaṇṭakaṃ.
     [2423] Kadāssu nāma yaṃ rājā       brahmadatto marissati
                  yassa raṭṭhasmi jiyyanti       appatikā kumārikā.
     [2424] Dubbhāsitañhi te jammi      anatthapadakovide
                  kuhiṃ rājā kumārīnaṃ            bhattāraṃ pariyesati.
     [2425] Na me dubbhāsitaṃ brahme     kovidatthapadā ahaṃ
                  arakkhitā jānapadā           adhammabalinā hatā.
                  Rattiñhi corā khādanti      divā khādanti tuṇḍiyā
                  raṭṭhasmiṃ kūṭarājassa          bahu adhammiko jano
                  dujjīve dubbhare dāre        kuto bhattā kumāriyā 3-.
     [2426] Evaṃ sayatu pañcālo          saṅgāme sattiyā hato
                  yathāyaṃ kapaṇo seti           hato phālena sāliyo.
     [2427] Adhammena tuvaṃ jamma           brahmadattassa kujjhasi
                  yo tvaṃ sapasi rājānaṃ         aparajjhitvāna attano 4-.
     [2428] Dhammena brahmadattassa     ahaṃ kujjhāmi brāhmaṇa
                  arakkhitā jānapadā          adhammabalinā hatā.
@Footnote: 1 Sī. Yu. tāta .   2 Sī. Yu. tāva .   3 Ma. kumāriyo .   4 Yu. attanā.
                  Rattiñha corā khādanti     divā khādanti tuṇḍiyā
                  raṭṭhasmiṃ kūṭarājassa          bahu adhammiko jano.
                  Sā nūna puna re pakkā       vikāle bhattamāhari
                  bhattahāriṃ apekkhanto       hato phālena sāliyo.
     [2429] Evaṃ haññatu pañcālo      saṅgāme asinā hato
                  yathāhamajja pahato            khīrañca me pavattitaṃ.
     [2430] Yaṃ pasu khīraṃ chaḍḍeti            pasu phālaṃ 2- vihiṃsati 3-
                  kiṃ tattha brahmadattassa      yaṃ no garahate 4- bhavaṃ.
     [2431] Gārayho brahme pañcālo  brahmadattassa rājino
                  arakkhitā jānapadā           adhammabalinā hatā.
                  Rattiñhi corā khādanti      divā khādanti tuṇḍiyā
                  raṭṭhasmiṃ kūṭarājassa          bahu adhammiko jano.
                  Caṇḍā ākaḍḍhanā 5- gāvī    yaṃ pure na duhāmase
                  taṃdāni ajja dohāma         khīrakāmehupaddutā.
     [2432] Evaṃ kandatu pañcālo        vimutto vippasukkhatu
                  yathāyaṃ kapaṇā gāvī           vimuttā paridhāvati.
     [2433] Yaṃ pasu pasupālassa             sambhameyya 6- raveyya vā
                  konīdha aparādhatthi              brahmadattassa rājino.
     [2434] Aparādho mahābrahme        brahmadattassa rājino
                  arakkhitā jānapadā           adhammabalinā hatā.
@Footnote: 1 Yu. daḷhaṃ .   2 Ma. pasupālaṃ .   3 Sī. pasupālañca hiṃsati. Yu. pasu phālañca
@hiṃsati .   4 Yu. garahato .  5 Ma. aṭanakā .  6 Sī. Yu. pabbhameyya.
                  Rattiñhi corā khādanti     divā khādanti tuṇḍiyā
                  raṭṭhasmiṃ kūṭarājassa          bahu adhammiko jano
                  kathaṃ no asikosatthā         khīrapā haññate pajā.
     [2435] Evaṃ khajjatu pañcālo        hato yuddhe saputtako
                  yathāhamajja khajjāmi          gāmikehi 1- araññajo.
     [2436] Na sabbabhūtesu vidhenti rakkhaṃ
                       rājāno maṇḍūka manussaloke
                       nettāvatā rājā adhammacārī
                       yaṃ tādisaṃ jīvamadeyyu dhaṅkā.
     [2437] Adhammarūpo vata brahmacārī
                       anuppiyaṃ bhāsasi khattiyassa
                       vilumpamānāya puthuppajāya
                       pūjesi rājaṃ paramappavādiṃ 2-.
                       Sace idaṃ brahme surajjakaṃ siyā
                       phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ
                       bhutvā baliṃ aggapiṇḍañca kākā
                       na mādisaṃ jīvamadeyyu dhaṅkāti.
                       Bhaṇḍutiṇḍukajātakaṃ dasamaṃ.
                                    ----------
@Footnote: 1 Sī. Yu. gāmakehi .     2 Sī. paramappavādaṃ. Ma. paramappamādaṃ.
                                      Tassuddānaṃ
                       kiṃchanda kumbha jayaddisa chaddanta
                       atha paṇḍitasambhava sīrakapi
                       dakarakkhasa paṇḍaranāgavaro
                       atha sambula tiṇḍukadevasuto.
                            Tiṃsatinipātaṃ niṭṭhitaṃ.
                                     ---------



             The Pali Tipitaka in Roman Character Volume 27 page 524-529. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10828              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10828              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2419&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=520              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2419              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6515              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6515              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]